top of page

《梨俱韦陀》神曲选 | 藕生神赞


藕生神赞

(Aśvins,阿须云、双马童、主马双子神)



《梨俱韦陀》第7卷,第71曲,共6颂

作者:最富仙人(Vasiṣṭha)



巫白慧 译



07.71.01

अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पंथां॑ । अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतं ॥

ápa svásuruṣáso nágjihīte riṇákti kṛṣṇī́raruṣā́ya pánthām ǀ áśvāmaghā gómaghā vām huvema dívā náktam śárumasmádyuyotam ǀǀ

夜神辞其姊,乌莎晨曦仙;

黑者为红者,让出运行道。

我祈汝二神,富有牛马群,

不论昼与夜,箭矢离吾人。


07.71.02

उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वहं॑ता । यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥

upā́yātam dāśúṣe mártyāya ráthena vāmámaśvinā váhantā ǀ yuyutámasmádánirāmámīvām dívā náktam mādhvī trā́sīthām naḥ ǀǀ

阿须云,

敬请来帮助,虔诚凡世人;

驾汝二神车,运送众财物。

疲劳与疾病,远离于吾人;

蜂蜜嗜好神,昼夜护吾人。


07.71.03

आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयंतु । स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मंतं वहेथां ॥

ā́ vām ráthamavamásyām vyúṣṭau sumnāyávo vṛ́ṣaṇo vartayantu ǀ syū́magabhastimṛtayúgbhiráśvairā́śvinā vásumantam vahethām ǀǀ

阿须云,

祈祷汝二神,让驯服骏马,

最迟于拂晓,拉车到此处。

如时套马已,缰带系于车,

满载众财宝,请驾此车来。


07.71.04

यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वंधु॒रो वसु॑माँ उ॒स्रया॑मा । आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥

yó vām rátho nṛpatī ásti voḷhā́ trivandhuró vásumām̐ usráyāmā ǀ ā́ na enā́ nāsatyópa yātamabhí yádvām viśvápsnyo jígāti ǀǀ

人类之主,

此是汝辇舆,内设三座位,

满载众财物,启动在拂晓。

真理之神!

敬祈汝降临,神车让装上,

所有美食品,运抵我处来。


07.71.05

यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ । निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तमं॒तः ॥

yuvám cyávānam jaráso'mumuktam ní pedáva ūhathurāśúmáśvam ǀ níráṃhasastámasaḥ spartamátrim ní jāhuṣám śithiré dhātamantáḥ ǀǀ

汝二神明!

帮助坠动仙,解脱衰老相;

赠送给毕都,快马诛巨蟒;

营救阿特里,离开苦黑暗;

复为查呼莎,安置自由境。


07.71.06

इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां । इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

iyám manīṣā́ iyámaśvinā gī́rimā́m suvṛktím vṛṣaṇā juṣethām ǀ imā́ bráhmāṇi yuvayū́nyagmanyūyám pāta svastíbhiḥ sádā naḥ ǀǀ

此乃我之思,此乃我之歌;

美妙斯赞曲,欣赏请接受。

伟大阿须云!

是诸祈祷词,虔诚献给汝;

惟愿赐福祉,永远佑吾人!


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
43 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 因陀罗赞(一)

因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞

密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा

《梨俱韦陀》神曲选 | 毗湿奴赞

毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒

bottom of page