2021年12月3日已讀 1 分鐘梵语佛教文献已更新:2022年10月1日观自在百八名颂 | Avalokiteśvarāṣṭottaraśatanāmastotram 观世音菩萨普门品 | Samantamukhaparivartaḥ 千手經 (韓國大悲咒持誦儀軌)圣观自在菩萨千转灭罪陀罗尼 般若波罗蜜多心经 | Prajñāpāramitāhṛdayasūtram 因明入正理论 | Nyāyapraveśakasūtram 缘起经 | Pratītyasamutpādādivibhaṅganirdeśasūtram内容会不定期整理上载,等有一定量后会重做分类排版,暂时简单陈列。
观自在百八名颂 | Avalokiteśvarāṣṭottaraśatanāmastotram 观世音菩萨普门品 | Samantamukhaparivartaḥ 千手經 (韓國大悲咒持誦儀軌)圣观自在菩萨千转灭罪陀罗尼 般若波罗蜜多心经 | Prajñāpāramitāhṛdayasūtram 因明入正理论 | Nyāyapraveśakasūtram 缘起经 | Pratītyasamutpādādivibhaṅganirdeśasūtram内容会不定期整理上载,等有一定量后会重做分类排版,暂时简单陈列。
《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा
《梨俱韦陀》神曲选 | 毗湿奴赞毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒