top of page

观自在百八名颂



अवलोकितेश्वराष्टोत्तरशतनामस्तोत्रम्

Avalokiteśvarāṣṭottaraśatanāmastotram

观自在百八名颂

ॐ नमोऽवलोकितेश्वराय

oṃ namo'valokiteśvarāya

唵 礼敬观自在

पद्मसत्त्व महापद्म लोकेश्वर महेश्वर।

अवलोकितेश धीराग्र्य वज्रधर्म नमोऽस्तु ते॥१॥

padmasattva mahāpadma lokeśvara maheśvara| avalokiteśa dhīrāgrya vajradharma namo'stu te ||1||

莲华萨埵大莲华 世自在王大主宰

观自在王胜勇尊 稽首归命金刚法

धर्मराज महाशुद्ध सत्त्वराज महामते।

पद्मात्मक महापद्म पद्मनाथ नमोऽस्तु ते॥२॥

dharmarāja mahāśuddha sattvarāja mahāmate| padmātmaka mahāpadma padmanātha namo'stu te ||2||

胜妙法王大清净 大意最上勇猛王

大莲华生莲华身 稽首归命莲华尊

पद्मोद्भव सुपद्माभ पद्मशुद्ध सुशोधक।

वज्रपद्म सुपद्माङ्क पद्मपद्म नमोऽस्तु ते॥३॥

padmodbhava supadmābha padmaśuddha suśodhaka| vajrapadma supadmāṅka padmapadma namo'stu te ||3||

妙莲华光莲华生 莲华清净善净者

金刚莲华妙莲身 归命莲华莲华主

महाविश्व महालोक महाकाय महोपम।

महाधीर महावीर महाशौरे नमोऽस्तु ते॥४॥

mahāviśva mahāloka mahākāya mahopama| mahādhīra mahāvīra mahāśaure namo'stu te ||4||

胜大光明大巧业 广大善喻大胜身

具大勇猛大无畏 稽首归命大勤勇

सत्त्वाशय महायान महायोग पितामह।

शम्भु शङ्कर शुद्धार्थ बुद्धपद्म नमोऽस्तु ते॥५॥

sattvāśaya mahāyāna mahāyoga pitāmaha| śambhu śaṅkara śuddhārtha buddhapadma namo'stu te ||5||

知有情心大乘法 相应法及大父祖

息灾净利寂静生 稽首归命觉华秀

धर्मतत्त्वार्थ सद्धर्म शुद्धद्धर्मं सुधर्मकृत्।

महाधर्म सुधर्माग्र्य धर्मचक्र नमोऽस्तु ते॥६॥

dharmatattvārtha saddharma śuddhaddharmaṃ sudharmakṛt| mahādharma sudharmāgrya dharmacakra namo'stu te ||6||

法真实义持正法 为清净法善作法

是胜妙法大法门 稽首归命正法轮

बुद्धसत्त्व सुसत्त्वाग्र्य धर्मसत्त्व सुसत्त्वधृक्।

सत्त्वोत्तम सुसत्त्वज्ञ सत्त्वसत्त्व नमोऽस्तु ते॥७॥

buddhasattva susattvāgrya dharmasattva susattvadhṛk| sattvottama susattvajña sattvasattva namo'stu te ||7||

觉智大士妙胜勇 萨埵胜主法大士

一切最上妙勇尊 归命勇猛胜大士

अवलोकितेश नाथाग्र्य महानाथ विलोकित।

आलोकलोक लोकार्थ लोकनाथ नमोऽस्तु ते॥८॥

avalokiteśa nāthāgrya mahānātha vilokita| ālokaloka lokārtha lokanātha namo'stu te ||8||

观照自在最上尊 普遍观察大胜主

为世光明利世间 稽首归命世自在

लोकाक्षराक्षर महा अक्षराग्र्याक्षरोपम।

अक्षराक्षर सर्वाक्ष चक्राक्षर नमोऽस्तु ते॥९॥

lokākṣarākṣara mahā akṣarāgryākṣaropama| akṣarākṣara sarvākṣa cakrākṣara namo'stu te ||9||

世间文字大文字 最上文字字为喻

一切文字字中字 稽首归命文字轮

पद्महस्त महाहस्त समाश्वासक दायक।

बुद्धधर्म महाबुद्ध बुद्धात्मक नमोऽस्तु ते॥१०॥

padmahasta mahāhasta samāśvāsaka dāyaka| buddhadharma mahābuddha buddhātmaka namo'stu te ||10||

莲华手复广大手 施者普令安隐者

即佛即法佛大尊 稽首归命佛威德

बुद्धरूप महारूप वज्ररूप सुरुपवित्।

धर्मालोक सुतेजाग्र्य लोकालोक नमोऽस्तु ते॥११॥

buddharūpa mahārūpa vajrarūpa surupavit| dharmāloka sutejāgrya lokāloka namo'stu te ||11||

佛妙色相大色相 金刚色相善相者

大法光明胜妙光 稽首归命世光耀

पद्मश्रीनाथ नाथाग्र्य धर्मश्रीनाथ नाथवान्।

ब्रह्यनाथ महाब्रह्म ब्रह्मपुत्र नमोऽस्तु ते॥१२॥

padmaśrīnātha nāthāgrya dharmaśrīnātha nāthavān| brahyanātha mahābrahma brahmaputra namo'stu te ||12||

莲华吉祥尊胜主 法吉祥尊胜尊者

最上大梵梵中尊 稽首归命梵生子

दीप दीपाग्र्य दीपोग्र दीपालोक सुदीपक।

दीपनाथ महादिप बुद्धदीप नमोऽस्तु ते॥१३॥

dīpa dīpāgrya dīpogra dīpāloka sudīpaka| dīpanātha mahādipa buddhadīpa namo'stu te ||13||

胜上法灯灯胜灯 发灯光明普照者

为光耀尊大照明 稽首归命佛光相

बुद्धाभिषिक्त बुद्धाग्र्य बुद्धपुत्र महाबुध।

बुद्धाभिषेकमुर्द्धाग्र्य बुद्धबुद्ध नमोऽस्तु ते॥१४॥

buddhābhiṣikta buddhāgrya buddhaputra mahābudha| buddhābhiṣekamurddhāgrya buddhabuddha namo'stu te ||14||

得佛灌顶最上觉 为诸佛子大觉智

大觉灌顶胜顶轮 稽首归命觉中觉

बुद्धचक्षो महाचक्षो धर्मचक्षो महेक्षण।

समाधिज्ञानसर्वस्व वज्रनेत्र नमोऽस्तु ते॥१५॥

buddhacakṣo mahācakṣo dharmacakṣo mahekṣaṇa| samādhijñānasarvasva vajranetra namo'stu te ||15||

已具佛眼即大眼 复为法眼大观视

三摩地智一切主 稽首归命金刚眼

एवं सर्वात्मना गौणं नाम्नामष्टशतं तव।

भावयेत् स्तुनुयाद्वापि लोकैश्वर्यमवाप्नुयात्॥१६॥

evaṃ sarvātmanā gauṇaṃ nāmnāmaṣṭaśataṃ tava| bhāvayet stunuyādvāpi lokaiśvaryamavāpnuyāt ||16||

汝此一百八名赞 若人全身恭敬礼

或复观想或称扬 彼人当得世自在

आर्यावलोकितेश्वरनामाष्टोत्तरशताध्येषणास्तोत्रं समाप्तम्॥

āryāvalokiteśvaranāmāṣṭottaraśatādhyeṣaṇāstotraṃ samāptam ||

圣观自在百八名启请颂 终


 
梵本来源:Digital Sanskrit Buddhist Canon (http://www.dsbcproject.org/canon-text/book/125)
汉本来源:《佛說一切如來真實攝大乘現證三昧大教王經卷第十八》西天譯經三藏朝奉大夫試光祿卿傳法大師賜紫沙門臣施護等奉詔譯,調伏一切世間大曼拏羅廣大儀軌分第十五。
编辑说明:汉译题目“观自在百八名颂”和归敬文“唵 礼敬观自在”及最后一句结束语“圣观自在百八名启请颂 终”为编辑者译加,原汉译经文中无对应,但因有梵本,为求汉译完整,故补齐。
对照整理:梵明院
388 次查看2 則留言

相關文章

查看全部
bottom of page