top of page

२४ समन्तमुखपरिवर्तः।

(समन्तमुखपरिवर्तो नामावलोकितेश्वरविकुर्वणनिर्देशः)

24 SAMANTAMUKHAPARIVARTAḤ |

(Samantamukhaparivarto Nāmāvalokiteśvaravikurvaṇanirdeśaḥ)

黄宝生《梵汉对勘-妙法莲华经》梵本 [2018]

(黄梵本:根据P. L. Vaidya编订本和蒋忠新《民族文化宫图书馆藏梵文<妙法莲华经>写本(拉丁转写)》编订)

 

 

 

第二十四 普门品

 

黄宝生 今译

 

 

 

观世音菩萨普门品第二十五

 

鸠摩罗什 古汉译

 

 

THE ALL-SIDED ONE

 

(CHAPTER CALLED THAT OF THE ALL-SIDED ONE,

CONTAINING A DESCRIPTION OF THE TRANSFORMATIONS OF AVALOKITEŚVARA)

Translated By H. Kern [1884]

 

 

अथ खलु अक्षयमतिर्बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्-- केन कारणेन भगवनवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽवलोकितेश्वर इत्युच्यते?

Atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-- kena kāraṇena bhagavanavalokiteśvaro bodhisattvo mahāsattvo 'valokiteśvara ityucyate?

 

▍黄宝生 译 

然后,无尽意菩萨大士从座位起身,偏袒右肩,右膝着地,向世尊合掌行礼,对世尊说道:“世尊啊,为何观自在菩萨大士被称为观自在?”

▍鸠摩罗什 译 

尔时,无尽意菩萨即从座起,偏袒右肩,合掌向佛,而作是言:“世尊!观世音菩萨以何因缘名观世音?”

▍H.Kern 译 

Thereafter the Bodhisattva Mahâsattva Akshayamati rose from his seat, put his upper robe upon one shoulder, stretched his joined hands towards the Lord, and said: For what reason, O Lord, is the Bodhisattva Mahâsattva Avalokitesvara called Avalokitesvara?

 

एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्-- इह कुलपुत्र यावन्ति सत्त्वकोटीनयुतशतसहस्राणि यानि दुःखानि प्रत्यनुभवन्ति, तानि सचेदवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं शृणुयुः, ते सर्वे तस्माद्दुःखस्कन्धाद् परिमुच्येरन्। ये च कुलपुत्र सत्त्वा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं धारयिष्यन्ति, सचेत्ते महत्यग्निस्कन्धे प्रपतेयुः, सर्वे ते अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य तेजसा तस्मान्महतोऽग्निस्कन्धात्परिमुच्येरन्। सचेत्पुनः कुलपुत्र सत्त्वा नदीभिरुह्यमाना अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्युः, सर्वास्ता नद्यस्तेषां सत्त्वानां गाधं दद्युः। सचेत्पुनः कुलपुत्र सागरमध्ये वहनाभिरूढानां सत्त्वकोटीनयुतशतसहस्राणां हिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालाश्मगर्भमुसारगल्वलोहितमुक्तादीनां कृतनिधीनां स पोतस्तेषां कालिकावातेन राक्षसीद्वीपे क्षिप्तः स्यात्, तस्मिंश्च कश्चिदेवैकः सत्त्वः स्यात्योऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, सर्वे ते परिमुच्येरंस्तस्माद्राक्षसीद्वीपात्। अनेन खलु पुनः कुलपुत्र कारणेन अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽवलोकितेश्वर इति संज्ञायते॥ 

evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-- iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran| ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato'gniskandhātparimucyeran| sacetpunaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryuḥ, sarvāstā nadyasteṣāṃ sattvānāṃ gādhaṃ dadyuḥ| sacetpunaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṃ kṛtanidhīnāṃ sa potasteṣāṃ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt tasmiṃśca kaścidevaikaḥ sattvaḥ syātyo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, sarve te parimucyeraṃstasmādrākṣasīdvīpāt| anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo 'valokiteśvara iti saṃjñāyate||

▍黄宝生 译 

这样说罢,世尊对无尽意菩萨大士说道:“善男子啊,在这世上。百千万那由他众生遭遇痛苦,如果闻听观自在菩萨大士的名号,他们就能摆脱痛苦。善男子啊,众生记取观自在菩萨大士的名号,如果陷入大火,他们就会凭借观自在菩萨大士的威力,摆脱大火。善男子啊,众生如果漂浮河中,只要呼喊观自在菩萨大士,他们就会到达水浅处。善男子啊,如果百千万那由他众生追求金钱、金银、摩尼珠、金刚石、琉璃、贝壳、宝石、珊瑚、玛瑙、翡翠、赤珠和珍珠等财宝,在海上航行,船舶被狂风吹到罗刹岛,在那里,某个众生呼喊观自在菩萨大士,他们就全都会脱离罗刹岛。因此,善男子啊,观自在菩萨大士被称为观自在。”

▍鸠摩罗什 译 

佛告无尽意菩萨:“善男子!若有无量百千万亿众生受诸苦恼,闻是观世音菩萨,一心称名,观世音菩萨即时观其音声,皆得解脱。若有持是观世音菩萨名者,设入大火,火不能烧,由是菩萨威神力故;若为大水所漂,称其名号,即得浅处。若有百千万亿众生,为求金、银、琉璃、砗磲、玛瑙、珊瑚、琥珀、真珠等宝,入于大海,假使黑风吹其船舫,飘堕罗刹鬼国,其中若有乃至一人称观世音菩萨名者,是诸人等皆得解脱罗刹之难,以是因缘,名观世音。”

▍H.Kern 译 

So he asked, and the Lord answered to the Bodhisattva Mahâsattva Akshayamati: All the hundred thousands of myriads of kolis of creatures, young man of good family, who in this world are suffering troubles will, if they hear the name of the Bodhisattva Mahâsattva Avalokitesvara, be released from that mass of troubles. Those who shall keep the name of this Bodhisattva Mahâsattva Avalokitesvara, young man of good family, will, if they fall into a great mass of fire, be delivered therefrom by virtue of the lustre of the Bodhisattva Mahâsattva. In case, young man of good family, creatures, carried off by the current of rivers, should implore the Bodhisattva Mahâsattva Avalokitesvara, all rivers will afford them a ford. In case,young man of good family, many hundred thousand myriads of kotis of creatures, sailing in a ship on the ocean, should see their bullion, gold, gems, pearls, lapis lazuli, conch shells, stones (?), corals, emeralds, Musâragalvas, read pearls (?), and other goods lost, and the ship by a vehement, untimely gale cast on the island of Giantesses, and if in that ship a single being implores Avalokitesvara, all will be saved from that island of Giantesses. For that reason, young man of good family, the Bodhisattva Mahâsattva Avalokitesvara is named Avalokitesvara.

 

सचेत्कुलपुत्र कश्चिदेव वध्योत्सृष्टोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, तानि तेषां वध्यघातकानां शस्त्राणि विकीर्येरन्। सचेत्खलु पुनः कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्यक्षराक्षसैः परिपूर्णो भवेत्, तेऽवलोकितेश्वरस्य महासत्त्वस्य नामधेयग्रहणेन दुष्टचित्ता द्रष्टुमप्यशक्ताः स्युः। सचेत्खलु पुनः कुलपुत्र कश्चिदेव सत्त्वो दार्वायस्मयैर्हडिनिगडबन्धनैर्बद्धो भवेत्, अपराध्यनपराधी वा, तस्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयग्रहणेन क्षिप्रं तानि हडिनिगडबन्धनानि विवरमनुप्रयच्छन्ति। ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः॥ 

sacetkulaputra kaścideva vadhyotsṛṣṭo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, tāni teṣāṃ vadhyaghātakānāṃ śastrāṇi vikīryeran| sacetkhalu punaḥ kulaputra ayaṃ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ| sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṃ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ|| 

▍黄宝生 译 

“善男子啊,如果有人就要被杀,只要呼喊观自在菩萨大士,杀人者的刀杖就会断裂。善男子啊,如果这三千大千世界布满药叉和罗刹,只要记取观自在菩萨大士的名号,心思狠毒的凶神恶煞就看不见他。善男子啊,如果有人身系木枷铁镣,有罪或无罪,只要记取观自在菩萨大士的名号,就能迅速摆脱木枷铁镣。善男子啊,观自在菩萨大士有这样的威力。”

▍鸠摩罗什 译 

若复有人临当被害,称观世音菩萨名者,彼所执刀杖寻段段坏,而得解脱。若三千大千国土满中夜、叉罗刹,欲来恼人,闻其称观世音菩萨名者,是诸恶鬼尚不能以恶眼视之,况复加害?设复有人,若有罪、若无罪,杻械、枷锁检系其身,称观世音菩萨名者,皆悉断坏,即得解脱。

▍H.Kern 译 

If a man given up to capital punishment implores Avalokitesvara, young man of good family, the swords of the executioners shall snap asunder. Further, young man of good family, if the whole triple chiliocosm were teeming with goblins and giants, they would by virtue of the name of the Bodhisattva Mahâsattva Avalokitesvara being pronounced lose the faculty of sight in their wicked designs. If some creature, young man of good family, shall be bound in wooden or iron manacles, chains or fetters, be he guilty or innocent, then those manacles, chains or fetters shall give way as soon as the name of the Bodhisattva Mahâsattva Avalokitesvara is pronounced. Such, young man of good family, is the power of the Bodhisattva Mahâsattva Avalokitesvara.

 

सचेत्कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्धूर्तैरमित्रैश्चौरैश्च शस्त्रपाणिभिः परिपूर्णो भवेत्, तस्मिंश्चैकः सार्थवाहो महान्तं सार्थं रत्नाढ्यमनर्ध्यं गृहीत्वा गच्छेत्। ते गच्छन्तस्तांश्चौरान्धूर्तान् शत्रूंश्च शस्त्रहस्तान्पश्येयुः। दृष्ट्वा च पुनर्भीतास्त्रस्ता अशरणमात्मानं संजानीयुः। स च सार्थवाहस्तं सार्थमेवं ब्रूयात्-- मा भैष्ट कुलपुत्राः, मा भैष्ट, अभयंददमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेकस्वरेण सर्वे समाक्रन्दध्वम्। ततो यूयमस्माच्चौरभयादमित्रभयात्क्षिप्रमेव परिमोक्ष्यध्वे। अथ खलु सर्व एव स सार्थः एकस्वरेण अवलोकितेश्वरमाक्रन्देत्-- नमो नमस्तस्मै अभयंददायावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वायेति। सहनामग्रहणेनैव स सार्थः सर्वभयेभ्यः परिमुक्तो भवेत्। ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः॥ 

sacetkulaputra ayaṃ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṃścaikaḥ sārthavāho mahāntaṃ sārthaṃ ratnāḍhyamanardhyaṃ gṛhītvā gacchet| te gacchantastāṃścaurāndhūrtān śatrūṃśca śastrahastānpaśyeyuḥ| dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṃ saṃjānīyuḥ| sa ca sārthavāhastaṃ sārthamevaṃ brūyāt-- mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṃdadamavalokiteśvaraṃ bodhisattvaṃ mahāsattvamekasvareṇa sarve samākrandadhvam| tato yūyamasmāccaurabhayādamitrabhayātkṣiprameva parimokṣyadhve| atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet-- namo namastasmai abhayaṃdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ|| 

▍黄宝生 译 “善男子啊,如果这三千大千世界布满歹徒恶贼,手持刀杖,有一位商主带着装载大量无价珍宝的商队前进,途中遇见手持刀杖的盗匪。看到后,众人惊恐不安,感到无处藏身。于是,商主对商队说:‘别害怕,诸位善男子啊,别害怕。你们同声呼喊赐予无畏的观自在菩萨大士吧!这样,你们就能迅速摆脱对盗匪的恐惧。’善男子啊,观自在菩萨大士有这样的威力。”

▍鸠摩罗什 译 

“若三千大千国土满中怨贼,有一商主将诸商人赍持重宝,经过险路,其中一人作是唱言:‘诸善男子!勿得恐怖,汝等应当一心称观世音菩萨名号,是菩萨能以无畏施于众生。汝等若称名者,于此怨贼当得解脱。’众商人闻,俱发声言:‘南无观世音菩萨!’称其名故,即得解脱。无尽意!观世音菩萨摩诃萨威神之力,巍巍如是。”

▍H.Kern 译 

If this whole triple chiliocosm, young man of good family, were teeming with knaves, enemies, and robbers armed with swords, and if a merchant leader of a caravan marched with a caravan rich in jewels; if then they perceived those robbers, knaves, and enemies armed with swords, and in their anxiety and fright thought themselves helpless; if, further, that leading merchant spoke to the caravan in this strain: Be not afraid, young gentlemen, be not frightened; invoke, all of you, with one voice the Bodhisattva Mahâsattva Avalokitesvara, the giver of safety; then you shall be delivered from this danger by which you are threatened at the hands of robbers and enemies; if then the whole caravan with one voice invoked Avalokitesvara with the words: Adoration, adoration be tothe giver of safety, to Avalokitesvara Bodhisattva Mahâsattva! then, by the mere act of pronouncing that name, the caravan would be released from all danger. Such, young man of good family, is the power of the Bodhisattva Mahâsattva Avalokitesvara. 

 

ये कुलपुत्र रागचरिताः सत्त्वाः, तेऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतरागा भवन्ति। ये द्वेषचरिताः सत्त्वाः, तेऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतद्वेषा भवन्ति। ये मोहचरिताः सत्त्वाः, तेऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतमोहा भवन्ति। एवं महर्द्धिकः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः॥ 

ye kulaputra rāgacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatarāgā bhavanti| ye dveṣacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatadveṣā bhavanti| ye mohacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatamohā bhavanti| evaṃ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ|| 

▍黄宝生 译 

“善男子啊,那些充满贪欲的众生,礼敬观自在菩萨大士,就会摆脱贪欲。那些充满嗔怒的众生,礼敬观自在菩萨大士,就会摆脱嗔怒。那些充满愚痴的众生,礼敬观自在菩萨大士,就会摆脱愚痴。善男子啊,观自在菩萨大士有这样的大神通。”

▍鸠摩罗什 译 

“若有众生多于淫欲,常念恭敬观世音菩萨,便得离欲;若多嗔恚,常念恭敬观世音菩萨,便得离嗔;若多愚痴,常念恭敬观世音菩萨,便得离痴。无尽意!观世音菩萨有如是等大威神力,多所饶益,是故众生常应心念。”

▍H.Kern 译 

In case creatures act under the impulse of impure passion, young man of good family, they will, after adoring the Bodhisattva Mahâsattva Avalokitesvara, be freed from passion. Those who act under the impulse of hatred will, after adoring the Bodhisattva Mahâsattva Avalokitesvara, be freed from hatred. Those who act under the impulse of infatuation will, after adoring the Bodhisattva Mahâsattva Avalokitesvara, be freed from infatuation. So mighty, young man of good family, is the Bodhisattva Mahâsattva Avalokitesvara.

 

यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुत्रकामो मातृग्रामो नमस्कारं करोति, तस्य पुत्रः प्रजायते अभिरूपः प्रासादिको दर्शनीयः। पुत्रलक्षणसमन्वागतो बहुजनप्रियो मनापोऽवरोपितकुशलमूलश्च भवति। यो दारिकामभिनन्दति, तस्य दारिका प्रजायते अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्करतया समन्वागता दारिका-- लक्षणसमन्वागता बहुजनप्रिया मनापा अवरोपितकुशलभूला च भवति। ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः॥

yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṃ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ| putralakṣaṇasamanvāgato bahujanapriyo manāpo'varopitakuśalamūlaśca bhavati| yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā-- lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ|| 

  

▍黄宝生 译 

“善男子啊,女人想生儿子,礼敬观自在菩萨大士,就会生儿子,容貌端正美观,具有儿子相,人见人爱,前世已种植善根。女人喜欢女儿,礼敬观自在菩萨大士,就会生女儿,容貌端正美观,具有种种第一美色,具有女儿相,人见人爱,前世已种植善根。善男子啊,观自在菩萨大士有这样的威力。”

▍鸠摩罗什 译 

“若有女人,设欲求男,礼拜供养观世音菩萨,便生福德智慧之男;设欲求女,便生端正有相之女,宿植德本,众人爱敬。无尽意!观世音菩萨有如是力。”

▍H.Kern 译 

If a woman, desirous of male offspring, young man of good family, adores the Bodhisattva Avalokitesvara, she shall get a son, nice, handsome, and beautiful; one possessed of the characteristics of a male child, generally beloved and winning, who has planted good roots. If a woman is desirous of getting a daughter, a nice, handsome, beautiful girl shall be born to her; one possessed of the (good) characteristics of a girl, generally beloved and winning, who has planted good roots. Such, young man of good family, is the power of the Bodhisattva Mahâsattva Avalokitesvara.

 

ये च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यन्ति, नामधेयं च धारयिष्यन्ति, तेषाममोघफलं भवति। यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यति, नामधेयं च धारयिष्यति, यश्च द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां नमस्कारं कुर्यात्, नामधेयानि च धारयेत्, यश्च तावतामेव बुद्धानां भगवतां तिष्ठतां ध्रियतां यापयतां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पूजां कुर्यात्, तत्किं मन्यसे कुलपुत्र कियन्तं स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं पुण्याभिसंस्कारं प्रसवेत्? 

ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyanti, nāmadheyaṃ ca dhārayiṣyanti, teṣāmamoghaphalaṃ bhavati| yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyati, nāmadheyaṃ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ namaskāraṃ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṃ bhagavatāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṃ kuryāt, tatkiṃ manyase kulaputra kiyantaṃ sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyābhisaṃskāraṃ prasavet?

▍黄宝生 译 

“善男子啊,凡是礼敬观自在菩萨大士,记取名号,都会如愿以偿。善男子啊,有人礼敬观自在菩萨大士,记取名号。有人礼敬如同六十二恒河沙的佛世尊,记取名号,以衣服、饭团、饮食、床坐、治病药物和日用品供养那些在世生活度日的佛世尊。善男子啊,你认为怎样?这善男子或善女人由此因缘产生多少功德?”

▍鸠摩罗什 译 

“若有众生恭敬礼拜观世音菩萨,福不唐捐;是故众生皆应受持观世音菩萨名号。无尽意!若有人受持六十二亿恒河沙菩萨名字,复尽形供养饮食、衣服、卧具、医药。于汝意云何?是善男子、善女人功德多不?”

▍H.Kern 译 

Those who adore the Bodhisattva Mahâsattva Avalokitesvara will derive from it an unfailing profit. Suppose, young man of good family, (on one hand) some one adoring the Bodhisattva Mahâsattva Avalokitesvara and cherishing his name; (on the other hand) another adoring a number of Lords Buddhas equal to sixty-two times the sands of the river Ganges, cherishing their names and worshipping so many Lords Buddhas during their stay, existence, and life, by giving robes, alms-bowls, couches, medicaments for the sick; how great is then in thine opinion, young man of good family, the accumulation of pious merit which that young gentleman or young lady will produce in consequence of it? 

 

एवमुक्ते अक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-- बहु भगवन्, बहु सुगत स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुं पुण्याभिसंस्कारं प्रसवेत्। भगवानाह-- यश्च कुलपुत्र तावतां बुद्धानां भगवतां सत्कारं कृत्वा पुण्याभिसंस्कारः, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य अन्तश एकमपि नमस्कारं कुर्यात्नामधेयं च धारयेत्, समोऽनधिकोऽनतिरेकः पुण्याभिसंस्कारः उभयतो भवेत्। यश्च तेषां द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां सत्कारं कुर्यात्नामधेयानि च धारयेत्, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कुर्यात्नामधेयं च धारयेत्, एतावुभौ पुण्यस्कन्धौ न सुकरौ क्षपयितुं कल्पकोटीनयुतशतसहस्रैरपि। एवमप्रमेयं कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधारणात्पुण्यम्॥

evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-- bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ bahuṃ puṇyābhisaṃskāraṃ prasavet| bhagavānāha-- yaśca kulaputra tāvatāṃ buddhānāṃ bhagavatāṃ satkāraṃ kṛtvā puṇyābhisaṃskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṃ kuryātnāmadheyaṃ ca dhārayet, samo'nadhiko'natirekaḥ puṇyābhisaṃskāraḥ ubhayato bhavet| yaśca teṣāṃ dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ satkāraṃ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kuryātnāmadheyaṃ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṃ kalpakoṭīnayutaśatasahasrairapi| evamaprameyaṃ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇātpuṇyam|| 

▍黄宝生 译 

这样说罢,无尽意菩萨大士说道:“很多,世尊,很多,善逝。这善男子或善女人由此因缘产生很多功德。”世尊说道:“善男子啊,供养这些佛世尊产生功德,甚至礼敬一次观自在菩萨大士,记取名号,产生功德,这两者的功德相等无异,不多不少。供养如同六十二恒河沙的佛世尊,记取名号,礼敬观自在菩萨大士,记取名号,这两者的功德百千千万那由他劫也不可穷尽。善男子啊,受持观自在菩萨大士名号的功德无穷尽。”

▍鸠摩罗什 译 

无尽意言:“甚多!世尊!”佛言:“若复有人受持观世音菩萨名号,乃至一时礼拜供养,是二人福正等无异,于百千万亿劫不可穷尽。无尽意!受持观世音菩萨名号,得如是无量无边福德之利。”

▍H.Kern 译 

So asked, the Bodhisattva Mahâsattva Akshayamati said to the Lord: Great, O Lord, great, O Sugata, is the pious merit which that young gentleman or young lady will produce in consequence of it. The Lord proceeded: Now, young man of good family, the accumulation of pious merit produced by that young gentleman paying homage to so many Lords Buddhas, and the accumulation of pious merit produced by him who performs were it but a single act of adoration to the Bodhisattva Mahâsattva Avalokitesvara and cherishes his name, are equal. He who adores a number of Lords Buddhas equal to sixty-two times the sands of the river Ganges and cherishes their names, and he who adores the Bodhisattva Mahâsattva Avalokitesvara and cherishes his name, have an equal accumulation of pious merit; both masses of pious merit are not easy to be destroyed even in hundred thousands of myriads of kotis of Æons. So immense, young man of good family, is the pious merit resulting from cherishing the name of the Bodhisattva Mahâsattva Avalokitesvara.

 

 


अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-- कथं भगवनवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातौ प्रविचरति? कथं सत्त्वानां धर्मं देशयति? कीदृशश्चावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यविषयः?

atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-- kathaṃ bhagavanavalokiteśvaro bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātau pravicarati? kathaṃ sattvānāṃ dharmaṃ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ?

▍黄宝生 译 

然后,无尽意菩萨大士对世尊说道:“世尊啊,观自在菩萨大士如何在这个娑婆世界漫游?如何向众生说法?观自在菩萨大士的方便善巧如何?”

▍鸠摩罗什 译 

无尽意菩萨白佛言:“世尊!观世音菩萨云何游此娑婆世界?云何而为众生说法?方便之力,其事云何?”

▍H.Kern 译 

Again the Bodhisattva Mahâsattva Akshayamati said to the Lord: How, O Lord, is it that the Bodhisattva Mahâsattva Avalokitesvara frequents this Saha-world? And how does he preach the law? Andwhich is the range of the skilfulness of the Bodhisattva Mahâsattva Avalokitesvara? 

 

एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत्-- सन्ति कुलपुत्र लोकधातवः येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बुद्धरूपेण सत्त्वानां धर्मं देशयति। सन्ति लोकधातवः, येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वरूपेण सत्त्वानां धर्मं देशयति। केषांचित् प्रत्येकबुद्धरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। केषांचिच्छ्रावकरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। केषांचिद् ब्रह्मरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। केषांचिच्छक्ररूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः धर्मं देशयति। केषांचिद् गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। केषांचिद् गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति। यक्षवैनेयानां सत्त्वानां यक्षरूपेण धर्मं देशयति। ईश्वरवैनेयानां सत्त्वानामीश्वररूपेण, महेश्वरवैनेयानां सत्त्वानां महेश्वररूपेण धर्मं देशयति। चक्रवर्तिराजवैनेयानां सत्त्वानां चक्रवर्तिराजरूपेण धर्मं देशयति। पिशाचवैनेयानां सत्त्वानां पिशाचरूपेण धर्मं देशयति। वैश्रवणवैनेयानां सत्त्वानां वैश्रवणरूपेण धर्मं देशयति।

सेनापतिवैनेयानां सत्त्वानां सेनापतिरूपेण धर्मं देशयति। ब्राह्मणवैनेयानां सत्त्वानां ब्राह्मणरूपेण धर्मं देशयति। वज्रपाणिवैनेयानां सत्त्वानां वज्रपाणिरूपेण धर्मं देशयति। एवमचिन्त्यगुणसमन्वागतः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः। तस्मात्तर्हि कुलपुत्र अवलोकितेश्वरं बोधिसत्त्वं महासत्त्वं पूजयध्वम्। एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भीतानां सत्त्वानामभयं ददाति। अनेन कारणेन अभयंदद इति संज्ञायते इह सहायां लोकधातौ॥

evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-- santi kulaputra lokadhātavaḥ yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṃ dharmaṃ deśayati| santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṃ dharmaṃ deśayati| keṣāṃcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṃ deśayati| keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati| īśvaravaineyānāṃ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati| cakravartirājavaineyānāṃ sattvānāṃ cakravartirājarūpeṇa dharmaṃ deśayati| piśācavaineyānāṃ sattvānāṃ piśācarūpeṇa dharmaṃ deśayati| vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati| 
senāpativaineyānāṃ sattvānāṃ senāpatirūpeṇa dharmaṃ deśayati| brāhmaṇavaineyānāṃ sattvānāṃ brāhmaṇarūpeṇa dharmaṃ deśayati| vajrapāṇivaineyānāṃ sattvānāṃ vajrapāṇirūpeṇa dharmaṃ deśayati| evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| tasmāttarhi kulaputra avalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ pūjayadhvam| eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṃ sattvānāmabhayaṃ dadāti| anena kāraṇena abhayaṃdada iti saṃjñāyate iha sahāyāṃ lokadhātau|| 

▍黄宝生 译 

这样说罢,世尊对无尽意菩萨大士说道:“善男子啊,在一些世界,观自在菩萨大士以佛身向众生说法。在一些世界,观自在菩萨大士以菩萨身向众生说法。在一些世界,观自在菩萨大士以缘觉身向众生说法。在一些世界,观自在菩萨大士以声闻身向众生说法。在一些世界,观自在菩萨大士以梵天身向众生说法。在一些世界,观自在菩萨大士以帝释天身向众生说法。在一些世界,观自在菩萨大士以健达缚身向众生说法。以药叉身向受药叉教化的众生说法。以自在天身向受自在天教化的众生说法,以大自在天身向受大自在天教化的众生说法。以转轮王身向受转轮王教化的众生说法。以毕舍遮身向受毕舍遮教化的众生说法。以毗沙门王身向受毗沙门王教化的众生说法。以统帅身向受统帅教化的众生说法。以婆罗门身向受婆罗门教化的众生说法。以金刚手身向受金刚手教化的众生说法。因此,善男子啊,观自在菩萨大士具有这样不可思议的功德。你们要侍奉观自在菩萨大士。善男子啊,这位观自在菩萨大士赐予恐惧的众生无畏。因此,他在娑婆世界被称为赐予无畏者。”

▍鸠摩罗什 译 

佛告无尽意菩萨:“善男子!若有国土众生应以佛身得度者,观世音菩萨即现佛身而为说法;应以辟支佛身得度者,即现辟支佛身而为说法;应以声闻身得度者,即现声闻身而为说法;应以梵王身得度者,即现梵王身而为说法;应以帝释身得度者,即现帝释身而为说法;应以自在天身得度者,即现自在天身而为说法;应以大自在天身得度者,即现大自在天身而为说法;应以天大将军身得度者,即现天大将军身而为说法;应以毗沙门身得度者,即现毗沙门身而为说法;应以小王身得度者,即现小王身而为说法;应以长者身得度者,即现长者身而为说法;应以居士身得度者,即现居士身而为说法;应以宰官身得度者,即现宰官身而为说法;应以婆罗门身得度者,即现婆罗门身而为说法;应以比丘、比丘尼、优婆塞、优婆夷身得度者,即现比丘、比丘尼、优婆塞、优婆夷身而为说法;应以长者、居士、宰官、婆罗门妇女身得度者,即现妇女身而为说法;应以童男、童女身得度者,即现童男、童女身而为说法,应以天、龙、夜叉、乾闼婆、阿修罗、迦楼罗、紧那罗、摩睺罗伽、人非人等身得度者,即皆现之而为说法;应以执金刚神得度者,即现执金刚神而为说法。无尽意!是观世音菩萨成就如是功德,以种种形,游诸国土,度脱众生,是故汝等应当一心供养观世音菩萨。是观世音菩萨摩诃萨于怖畏急难之中,能施无畏,是故,此娑婆世界皆号之为施无畏者。”

▍H.Kern 译 

So asked, the Lord replied to the Bodhisattva Mahâsattva Akshayamati: In some worlds, young man of good family, the Bodhisattva Mahâsattva Avalokitesvara preaches the law to creatures in the shape of a Buddha; in others he does so in the shape of a Bodhisattva. To some beings he shows the law in the shape of a Pratyekabuddha; to others he does so in the shape of a disciple; to others again under that of Brahma, Indra, or a Gandharva. To those who are to be converted by a goblin, he preaches the law assuming the shape of a goblin; to those who are to be converted by Isvara, he preaches the law in the shape of isvara; to those who are to be converted by Mahesvara, he preaches assuming the shape of Mahesvara. To those who are to be converted by a Kakravartin [This term is ambiguous; it means both ‘the mover of the wheel’, i.e. Vishnu, and ‘an emperor’], he shows the law after assuming the shape of a Kakravartin; to those who are to be converted by an imp, he shows the law under the shape of an imp; to those who are to be converted by Kubera, he shows the law by appearing in the shape of Kubera; to those who are to be converted by Senâpati [Ambiguous; the word denotes both ‘the commander-in-chief of the army of the gods, Skanda,’ and ‘a commander-in-chief in general’], he preaches in the shape of Senapati ; to those who are to be converted by assuming a Brâhman [the Brâhman may be Brihaspati] , he preaches in the shape of a Brâhman; to those who are to be converted by Vagrapâni [Vagrapâni is the name of one of the Dhyânibuddhas, and of certain geniuses, and an ephitet of Indra] , he preaches in the shape of Vagrapâni [The function of Avalokitesvara, as it appears from these passages, agree with those of Gadgadasvara mentioned in the foregoing chapter]. With such inconceivable qualities, young man of good family, is the Bodhisattva Mahâsattva Avalokitesvara endowed. Therefore then, young man of good family, honour the Bodhisattva Mahâsattva Avalokitesvara. The Bodhisattva Mahâsattva Avalokitesvara, young man of good family, affords safety to those who are in anxiety. On that account one calls him in this Saha-world Abhayandada (i. e. Giver of Safety).

 

अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-- दास्यामो वयं भगवनवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्मप्राभृतं धर्माच्छादम्। भगवानाह-- यस्यदानीं कुलपुत्र कालं मन्यसे। अथ खल्वक्षयमतिर्बोधसत्त्वो महासत्त्वः स्वकण्ठादवर्ताय शतसहस्रमूल्यं मुक्ताहारमवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्माच्छादमनुप्रयच्छति स्म-- प्रतीच्छ सत्पुरुष इमं धर्माच्छादं ममान्तिकात्। स न प्रतीच्छति स्म। अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वोऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्-- प्रतिगृहाण त्वं कुलपुत्र इमं मुक्ताहारमस्माकमनुकम्पामुपादाय। अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽक्षयमतेर्बोधिसत्त्वस्य महासत्त्वस्यान्तिकात्तं मुक्ताहारं प्रतिगृह्णाति स्म अक्षयमतेर्बोधिसत्त्वस्य महसत्त्वस्यानुकम्पामुपादाय, तासां च चतसृणां पर्षदां तेषां च देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याणामनुकम्पामुपादाय। प्रतिगृह्य च द्वौ प्रत्यंशौ कृतवान्। कृत्वा चैकं प्रत्यंशं भगवते शाक्यमुनये ददाति स्म, द्वितीयं प्रत्यंशं भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य रत्नस्तूपे समुपनामयायास। ईदृश्या कुलपुत्र विकुर्वया अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽस्यां सहायां लोकधातावनुविचरति॥   
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-- dāsyāmo vayaṃ bhagavanavalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṃ dharmācchādam| bhagavānāha-- yasyadānīṃ kulaputra kālaṃ manyase| atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṃ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma-- pratīccha satpuruṣa imaṃ dharmācchādaṃ mamāntikāt| sa na pratīcchati sma| atha khalvakṣayamatirbodhisattvo mahāsattvo'valokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat-- pratigṛhāṇa tvaṃ kulaputra imaṃ muktāhāramasmākamanukampāmupādāya| atha khalvavalokiteśvaro bodhisattvo mahāsattvo'kṣayamaterbodhisattvasya mahāsattvasyāntikāttaṃ muktāhāraṃ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṃ ca catasṛṇāṃ parṣadāṃ teṣāṃ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya| pratigṛhya ca dvau pratyaṃśau kṛtavān| kṛtvā caikaṃ pratyaṃśaṃ bhagavate śākyamunaye dadāti sma, dvitīyaṃ pratyaṃśaṃ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpe samupanāmayāyāsa| īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātāvanuvicarati||

▍黄宝生 译 

然后,无尽意菩萨大士对世尊说道:“世尊啊,我们要给观自在菩萨大士法供养,法礼物。”世尊说道:“善男子啊,你认为现在是时机,就给吧。”于是,无尽意菩萨大士从自己脖颈取下价值十万的珍珠项链,作为法礼物,献给观自在菩萨大士:“贤士啊,请接受我给你的这个法礼物。”而他不接受。于是,无尽意菩萨大士对观自在菩萨大士说道:“善男子啊,请垂怜我们,接受这个珍珠项链吧!”然后,观自在菩萨大士垂怜无尽意菩萨大士,垂怜这些四众和这些天神、蛇、药叉、健达缚、阿修罗、迦楼罗、紧那罗、大蛇、人和非人,接受无尽意菩萨大士献给他的这个珍珠项链。接受后,他将这个珍珠项链分成两份,一份献给世尊释迦牟尼,一份献给宝塔中的世尊多宝如来、阿罗汉、正等觉。“善男子啊,观自在菩萨大士漫游娑婆世界,有这样的神通。”

▍鸠摩罗什 译 

无尽意菩萨白佛言:“世尊!我今当供养观世音菩萨。”即解颈众宝珠璎珞,价值百千两金,而以与之,作是言:“仁者!受此法施珍宝璎珞。”时,观世音菩萨不肯受之。无尽意复白观世音菩萨言:“仁者!愍我等故,受此璎珞。”尔时,佛告观世音菩萨:“当愍此无尽意菩萨及四众,天、龙、夜叉、乾闼婆、阿修罗、迦楼罗、紧那罗、摩睺罗伽、人非人等故,受是璎珞。”即时,观世音菩萨愍诸四众及于天、龙、人非人等,受其璎珞;分作二分,一分奉释迦牟尼佛,一分奉多宝佛塔。‘无尽意!观世音菩萨有如是自在神力,游于娑婆世界。”

▍H.Kern 译 

Further, the Bodhisattva Mahâsattva Akshayamati said to the Lord: Shall we give a gift of piety, a decoration of piety, O Lord, to the Bodhisattva Mahâsattva Avalokitesvara? The Lord replied: Do so, if thou thinkest it opportune. Then the Bodhisattva Mahâsattva Akshayamati took from his neck a pearl necklace, worth a hundred thousand (gold pieces), and presented it to the Bodhisattva Mahâsattva Avalokitesvara as a decoration of piety, with the words: Receive from me this decoration of piety, good man. But he would not accept it. Then the Bodhisattva Mahâsattva Akshayamati said to the Bodhisattva Mahâsattva Avalokitesvara: Out of compassion to us, young man of good family, accept this pearl necklace. Then the Bodhisattva Mahâsattva Avalokitesvara accepted the pearl necklace from the Bodhisattva Mahâsattva Akshayamati, out of compassion to the Bodhisattva Mahâsattva Akshayamati and the four classes, and out of compassion to the gods, Nâgas, goblins, Gandharvas demons, Garudas, Kinnaras, great serpents, men: and beings not human. Thereafter he divided (the necklace) into two parts, and offered one part to the Lord Sakyamuni, and the other to the jewel Stûpa of the Lord Prabhûtaratna, the Tathagata, &c., who had become completely extinct.With such a faculty of transformation, young man of good family, the Bodhisattva Mahâsattva Avalokitesvara is moving in this Saha-world.

 

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत--

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata--

 

▍黄宝生 译 

这时,世尊又用这些偈颂说道:

▍鸠摩罗什 译 

尔时,无尽意菩萨以偈问曰:

▍H.Kern 译 

And on that occasion the Lord uttered the following stanzas:

 

चित्रध्वज अक्षयोमती एतमर्थं परिपृच्छि कारणात् ।

केना जिनपुत्र हेतुना उच्यते हि अवलोकितेश्वरः ॥१॥

citradhvaja akṣayomatī etamarthaṃ paripṛcchi kāraṇāt|

kenā jinaputra hetunā ucyate hi avalokiteśvaraḥ||1||

▍黄宝生 译 

妙幢无尽意菩萨询问这事的原因:“为什么这位佛子他被称为观自在?”

▍鸠摩罗什 译 

世尊妙相具,我今重问彼,佛子何因缘,名为观世音?

▍H.Kern 译 

1. Kitradhvaga asked Akshayamati the following question: For what reason, son of Gina, is Avalokitesvara (so) called?

 

अथ स दिशता विलोकिया प्रणिधीसागरु अक्षयोमति । 

चित्रध्वजोऽध्यभाषत शृणु चर्यामवलोकितेश्वरे ॥२॥

atha sa diśatā vilokiyā praṇidhīsāgaru akṣayomati| 

citradhvajo'dhyabhāṣata śṛṇu caryāmavalokiteśvare||2||

▍黄宝生 译 

世尊对妙幢无尽意说道:他眼观十方,誓愿深广如同大海,请听观自在的所行。

▍鸠摩罗什 译 

具足妙相尊,偈答无尽意:汝听观音行,善应诸方所,弘誓深如海。

▍H.Kern 译 

2. And Akshayamati, that ocean of profound insight, after considering how the matter stood, spoke to Kitradhvaga: Listen to the conduct of Avalokitesvara.

 

कल्पशत नेककोट्यचिन्तिया बहुबुद्धान सहस्रकोटिभिः । 

प्रणिधान यथा विशोधितं स्तथ शृण्वाहि मम प्रदेशतः ॥३॥

kalpaśata nekakoṭyacintiyā bahubuddhāna sahasrakoṭibhiḥ| 

praṇidhāna yathā viśodhitaṃ statha śṛṇvāhi mama pradeśataḥ||3||

▍黄宝生 译 

不可思议千万劫,他侍奉千千万佛,怀抱清净的誓愿,请听我简要讲述。

▍鸠摩罗什 译 

历劫不思议,侍多千亿佛,发大清净愿,我为汝略说:

▍H.Kern 译 

3. Hear from my indication how for numerous, inconceivable Æons he has accomplished his vote under many thousand kotis of Buddhas.

 

श्रवणो अथ दर्शनोऽपि च अनुपूर्वं च तथा अनुस्मृतिः। 

भवतीह अमोघ प्राणिनां सर्वदुःखभवशोकनाशकः॥४॥

śravaṇo atha darśano'pi ca anupūrvaṃ ca tathā anusmṛtiḥ| 

bhavatīha amogha prāṇināṃ sarvaduḥkhabhavaśokanāśakaḥ||4||

▍黄宝生 译 

闻听他,看见他,听见后忆念他,终生愿望不落空,灭除一切生死苦。

▍鸠摩罗什 译 

闻名及见身,心念不空过,能灭诸有苦。

▍H.Kern 译 

4. Hearing, seeing, regularly and constantly thinking will infallibly destroy all suffering, (mundane) existence, and grief of living beings here on earth.

 

सचि अग्निखदाय पातयेद्घतनार्थाय प्रदुष्टमानसः।

स्मरतो अवलोकितेश्वरं अभिसिक्तो इव अग्नि शाम्यति॥५॥

saci agnikhadāya pātayed ghatanārthāya praduṣṭamānasaḥ|

smarato avalokiteśvaraṃ abhisikto iva agni śāmyati||5||

▍黄宝生 译 

如果恶人起杀心,将他推进火坑里,只要意念观自在,如遇大雨火熄灭。

▍鸠摩罗什 译 

假使兴害意,推落大火坑,念彼观音力,火坑变成池。

▍H.Kern 译 

5. If one be thrown into a pit of fire, by a wicked enemy with the object of killing him, he has but to think of Avalokitesvara, and the fire shall be quenched as if sprinkled with water.

 

सचि सागरदुर्गि पातयेन्नागमकरसुरभूत आलये । 

स्मरतो अवलोकितेश्वरं जलराजे न कदाचिसीदति॥६॥

saci sāgaradurgi pātayennāgamakarasurabhūta ālaye| 

smarato avalokiteśvaraṃ jalarāje na kadācisīdati||6||

▍黄宝生 译 

如果掉进凶险大海,有蛇、鳄鱼和神怪,他只要忆念观自在,就不会沉入大海。

▍鸠摩罗什 译 

或漂流巨海,龙鱼诸鬼难,念彼观音力,波浪不能没。

▍H.Kern 译 

6. If one happens to fall into the dreadful ocean, the abode of Nagas, marine monsters, and demons, he has but to think of Avalokitesvara, and he shall never sink down in the king of waters.

 

सचि मेरुतलातु पातयेद्घतनार्थाय प्रदुष्टमानसः। 

स्मरतो अवलोकितेश्वरं सूर्यभूतो व नभे प्रतिष्ठति ॥७॥

saci merutalātu pātayedghatanārthāya praduṣṭamānasaḥ| 

smarato avalokiteśvaraṃ sūryabhūto va nabhe pratiṣṭhati||7||

▍黄宝生 译 

如果恶人起杀心,将他推下须弥山,只要忆念观自在,如同太阳悬空中。

▍鸠摩罗什 译 

或在须弥峰,为人所推堕,念彼观音力,如日虚空住。

▍H.Kern 译 

7. If a man happens to be hurled down from the brink of the Meru, by some wicked person with the object of killing him, he has but to think of Avalokitesvara, and he shall, sunlike, stand firm in the sky.

 

वज्रामय पर्वतो यदि घतनार्थाय हि मूर्ध्नि ओषरेत्। 

स्मरतो अवलोकितेश्वरं रोमकूप न प्रभोन्ति हिंसितुम्॥८॥

vajrāmaya parvato yadi ghatanārthāya hi mūrdhni oṣaret| 

smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum||8||

▍黄宝生 译 

如果恶人起杀心,金刚大山压头顶,只要忆念观自在,一根毫毛也不伤。

▍鸠摩罗什 译 

或被恶人逐,堕落金刚山,念彼观音力,不能损一毛。

▍H.Kern 译 

8. If rocks of thunderstone and thunderbolts are thrown at a man’s head to kill him, he has but to think of Avalokitesvara, and they shall not be able to hurt one hair of the body.

 

सचि शत्रुगणैः परीवृतः शस्त्रहस्तैर्विहिंसचेतसैः। 

स्मरतो अवलोकितेश्वरं मैत्रचित्त तद भोन्ति तत्क्षणम् ॥९॥

saci śatrugaṇaiḥ parīvṛtaḥ śastrahastairvihiṃsacetasaiḥ| 

smarato avalokiteśvaraṃ maitracitta tada bhonti tatkṣaṇam||9||

▍黄宝生 译 

如果群敌包围他,手持刀剑起杀心,只要忆念观自在,群敌顿时发善心。

▍鸠摩罗什 译 

或值怨贼绕,各执刀加害,念彼观音力,咸即起慈心。

▍H.Kern 译 

9. If a man be surrounded by a host of enemies armed with swords, who have the intention of killing him, he has but to think of Avalokitesvara, and they shall instantaneously become kind-hearted.

 

 

सचि आघतने उपस्थितो वध्यघातनवशंगतो भवेत्। 

स्मरतो अवलोकितेश्वरं खण्डखण्ड तद शस्त्र गच्छियुः॥१०॥

saci āghatane upasthito vadhyaghātanavaśaṃgato bhavet| 

smarato avalokiteśvaraṃ khaṇḍakhaṇḍa tada śastra gacchiyuḥ||10||

▍黄宝生 译 

如果已押往刑场,死刑必定要执行,只要忆念观自在,刀剑断裂成碎块。

▍鸠摩罗什 译 

或遭王难苦,临刑欲寿终,念彼观音力,刀寻段段坏。

▍H.Kern 译 

10. If a man, delivered to the power of the executioners, is already standing at the place of execution, he has but to think of Avalokitesvara, and their swords shall go to pieces.

 

 

सचि दारुमयैरयोमयैर्हडिनिगडैरिह बद्धबन्धनैः।

स्मरतो अवलोकितेश्वरं क्षिप्रमेव विपटन्ति बन्धना ॥११॥

saci dārumayairayomayairhaḍinigaḍairiha baddhabandhanaiḥ|

smarato avalokiteśvaraṃ kṣiprameva vipaṭanti bandhanā||11||

▍黄宝生 译 

如果身体遭囚禁,木枷和铁镣紧锁,只要忆念观自在,束缚顿时会松开。

▍鸠摩罗什 译 

或囚禁枷锁,手足被杻械,念彼观音力,释然得解脱。

▍H.Kern 译 

11. If a person happens to be fettered in shackles of wood or iron, he has but to think of Avalokitesvara, and the bonds shall be speedily loosened.

 

मन्त्रा बल विद्य ओषधी भूत वेताल शरीरनाशका। 

स्मरतो अवलोकितेश्वरं तान् गन्ति यतः प्रवर्तिताः॥१२॥

mantrā bala vidya oṣadhī bhūta vetāla śarīranāśakā| 

smarato avalokiteśvaraṃ tān ganti yataḥ pravartitāḥ||12||

▍黄宝生 译 

咒语魔力和药草,恶鬼僵死鬼害人,只要忆念观自在,便会退回给他们。

▍鸠摩罗什 译 

咒诅诸毒药,所欲害身者,念彼观音力,还著于本人。

▍H.Kern 译 

12. Mighty spells, witchcraft, herbs, ghosts, and spectres, pernicious to life, revert thither whence they come, when one thinks of Avalokitesvara.

 

 

सचि ओजहरैः परीवृतो नागयक्षसुरभूतराक्षसैः। 

स्मरतो अवलोकितेश्वरं रोमकूप न प्रभोन्ति हिंसितुम्॥१३॥

saci ojaharaiḥ parīvṛto nāgayakṣasurabhūtarākṣasaiḥ| 

smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum||13||

▍黄宝生 译 

遭遇夺人精气的蛇、药叉、神怪和罗刹,他只要忆念观自在,一根毫毛也不损。

▍鸠摩罗什 译 

或遇恶罗刹,毒龙诸鬼等,念彼观音力,时悉不敢害。

▍H.Kern 译 

13. If a man is surrounded by goblins, Nâgas, demons, ghosts, or giants, who are in the habit of taking away bodily vigour, he has but to think of Avalokitesvara, and they shall not be able to hurt one hair of his body.

 

 

सचि व्यालमृगैः परीवृतस्तीक्ष्णदंष्ट्रनखरैर्महाभयैः। 

स्मरतो अवलोकितेश्वरं क्षिप्र गच्छन्ति दिशा अनन्ततः॥१४॥

saci vyālamṛgaiḥ parīvṛtastīkṣṇadaṃṣṭranakharairmahābhayaiḥ| 

smarato avalokiteśvaraṃ kṣipra gacchanti diśā anantataḥ||14||

▍黄宝生 译 

如果猛兽包围他,尖齿利爪大恐怖,只要忆念观自在,它们顿时去他方。

▍鸠摩罗什 译 

若恶兽围绕,利牙爪可怖,念彼观音力,疾走无边方。

▍H.Kern 译 

14. If a man is surrounded by fearful beasts with .sharp teeth and claws, he has but to think of Avalokitesvara, and they shall quickly fly in all directions.

 

सचि दृष्टिविषैः परीवृतो ज्वलनार्चिशिखिदुष्टदारुणैः। 

स्मरतो अवलोकितेश्वरं क्षिप्रमेव ते भोन्ति निर्विषाः॥१५॥

saci dṛṣṭiviṣaiḥ parīvṛto jvalanārciśikhiduṣṭadāruṇaiḥ| 

smarato avalokiteśvaraṃ kṣiprameva te bhonti nirviṣāḥ||15||

▍黄宝生 译 

如果毒蛇包围他,喷出可怕的火焰,只要忆念观自在,毒性顿时会消除。

▍鸠摩罗什 译 

蚖蛇及蝮蝎,气毒烟火然,念彼观音力,寻声自回去。

▍H.Kern 译 

15. If a man is surrounded by snakes malicious and frightful on account of the flames and fires (they emit), be has but to think of Avalokitesvara, and they shall quickly lose their poison.

 

 

गम्भीर सविद्यु निश्चरी मेघवज्राशनि वारिप्रस्रवाः।

स्मरतो अवलोकितेश्वरं क्षिप्रमेव प्रशमन्ति तत्क्षणम्॥१६॥

gambhīra savidyu niścarī meghavajrāśani vāriprasravāḥ|

smarato avalokiteśvaraṃ kṣiprameva praśamanti tatkṣaṇam||16||

▍黄宝生 译 

乌云滚滚带闪电,大雨瓢泼雷声隆,只要忆念观自在,顷刻之间全停息。

▍鸠摩罗什 译 

云雷鼓掣电,降雹澍大雨,念彼观音力,应时得消散。

▍H.Kern 译 

16. If a heavy thunderbolt shoots from a cloud pregnant with lightning and thunder, one has but to think of Avalokitesvara, and the fire of heaven shall quickly, instantaneously be quenched.

 

 

बहुदुःखशतैरुपद्रुतान्सत्त्व दृष्ट्व बहुदुःखपीडितान्। 

शुभज्ञानबलो विलोकिया तेन त्रातरु गजे सदेवके॥१७॥

bahuduḥkhaśatairupadrutān sattva dṛṣṭva bahuduḥkhapīḍitān| 

śubhajñānabalo vilokiyā tena trātaru gaje sadevake||17||

▍黄宝生 译 

他具有清净的智慧力,看到所有的众生遭受百千痛苦和灾难折磨,成为世界和天界救主。

▍鸠摩罗什 译 

众生被困厄,无量苦逼身,观音妙智力,能救世间苦。

▍H.Kern 译 

17. He (Avalokitesvara) with his powerful knowledge beholds all creatures who are beset with many hundreds of troubles and afflicted by many sorrows, and thereby is a saviour in the world, including the gods.

 

 

 

ऋद्धीबलपारमिंगतो विपुलज्ञान उपायशिक्षितः। 

सर्वत्र दशद्दिशी जगे सर्वक्षेत्रेषु अशेष दृश्यते ॥१८॥

ṛddhībalapāramiṃgato vipulajñāna upāyaśikṣitaḥ| 

sarvatra daśaddiśī jage sarvakṣetreṣu aśeṣa dṛśyate||18||

▍黄宝生 译 

智慧广大,具有神通,通晓方便,他在十方世界的一切国土上显身。

▍鸠摩罗什 译 

具足神通力,广修智方便,十方诸国土,无刹不现身。

【英译】18. As he is thoroughly practised in the power of magic, and possessed of vast knowledge and skilfulness, he shows himself’ in all directions and in all regions of the world.

 

 

ये च अक्षणदुर्गती भया नरकतिर्यग्यमस्य शासने। 

जातीजरव्याधिपीडिता अनुपूर्वं प्रशमन्ति प्राणिनाम् ॥१९॥

ye ca akṣaṇadurgatī bhayā narakatiryagyamasya śāsane| 

jātījaravyādhipīḍitā anupūrvaṃ praśamanti prāṇinām||19||

▍黄宝生 译 

一切恐怖的恶道,地狱畜生阎摩界,生老病死的折磨,众生痛苦全平息。

▍鸠摩罗什 译 

种种诸恶趣,地狱鬼畜生,生老病死苦,以渐悉令灭。

▍H.Kern 译 

19. Birth, decrepitude, and disease will come to an end for those who are in the wretched states of existence, in hell, in brute creation, in the kingdom of Yama, for all beings (in general).

 

 

अथ खलु अक्षमतिर्हृष्टतुष्टमना इमा गाथा अभाषत--

atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata--

▍黄宝生 译 

于是无尽意高兴满意,用这些偈颂说道:

▍鸠摩罗什 译 

▍H.Kern 译 

[Then Akshayamati in the joy of his heart uttered the following stanzas:]

 

 

शुभलोचन मैत्रलोचना प्रज्ञाज्ञानविशिष्टलोचना। 

कृपलोचन शुद्धलोचना प्रेमणीय सुमुखा सुलोचना॥२०॥

śubhalocana maitralocanā prajñājñānaviśiṣṭalocanā| 

kṛpalocana śuddhalocanā premaṇīya sumukhā sulocanā||20||

▍黄宝生 译 

美妙眼,仁慈眼,般若智慧殊胜眼,面庞可爱眼优美。

▍鸠摩罗什 译 

真观清净观,广大智慧观,悲观及慈观,常愿常瞻仰。

▍H.Kern 译 

20. O thou whose eyes are clear, whose eyes are kind, distinguished by wisdom and knowledge, whose eyes are full of pity and benevolence; thou so lovely by thy beautiful face and beautiful eyes!

 

 

अमलामलनिर्मलप्रभा वितिमिर ज्ञानदिवाकरप्रभा। 

अपहृतानिलज्वलप्रभा प्रतपन्तो जगती विरोचसे॥२१॥

amalāmalanirmalaprabhā vitimira jñānadivākaraprabhā| 

apahṛtānilajvalaprabhā pratapanto jagatī virocase||21||

▍黄宝生 译 

无污无垢清净光,除暗智慧太阳光,灭除风灾火焰光,光辉照耀这世界。

▍鸠摩罗什 译 

无垢清净光,慧日破诸闇,能伏灾风火,普明照世间。

▍H.Kern 译 

21. Pure one, whose shine is spotless bright, whose knowledge is free from darkness, thou shining as the sun, not to be beaten away, radiant as the blaze of fire, thou spreadest in thy flying course thy lustre in the world.

 

 

कृपसद्गुणमैत्रगर्जिता शुभगुण मैत्रमना महाघना। 

क्लेशाग्नि शमेसि प्राणिनां धर्मवर्षं अमृतं प्रवर्षसि॥२२॥

kṛpasadguṇamaitragarjitā śubhaguṇa maitramanā mahāghanā| 

kleśāgni śamesi prāṇināṃ dharmavarṣaṃ amṛtaṃ pravarṣasi||22||

▍黄宝生 译 

满怀慈悲似大云,发出慈悲雷鸣声,你降下甘露法雨,平息众生烦恼火。

▍鸠摩罗什 译 

悲体戒雷震,慈意妙大云,澍甘露法雨,灭除烦恼焰。

▍H.Kern 译 

22. O thou who rejoicest in kindness having its source in compassion, thou great cloud of good qualities and of benevolent mind, thou quenchest the fire that vexes living beings, thou pourest out nectar, the rain of the law.

 

 

कलहे च विवादविग्रहे नरसंग्रामगते महाभये। 

स्मरतो अवलोकितेश्वरं प्रशमेया अरिसंघ पापका॥२३॥

kalahe ca vivādavigrahe narasaṃgrāmagate mahābhaye| 

smarato avalokiteśvaraṃ praśameyā arisaṃgha pāpakā||23||

▍黄宝生 译 

互相争吵和斗争,身陷战场大恐怖,只要忆念观自在,邪恶敌群会崩溃。

▍鸠摩罗什 译 

诤讼经官处,怖畏军阵中,念彼观音力,众怨悉退散。

▍H.Kern 译 

23. In quarrel, dispute, war, battle, in any great danger one has to think of Avalokitesvara, who shall quell the wicked troop of foes.

 

 

मेघस्वर दुन्दुभिस्वरो जलधरगर्जित ब्रह्मसुस्वरः। 

स्वरमण्डलपारमिंगतः स्मरणीयो अवलोकितेश्वरः॥२४॥

meghasvara dundubhisvaro jaladharagarjita brahmasusvaraḥ| 

svaramaṇḍalapāramiṃgataḥ smaraṇīyo avalokiteśvaraḥ||24||

▍黄宝生 译 

云中雷声和鼓声,雨水声和梵天声,具有一切美妙声,应该忆念观自在。

▍鸠摩罗什 译 

妙音观世音,梵音海潮音,胜彼世间音,是故须常念。

▍H.Kern 译 

24. One should think of Avalokitesvara, whose sound is as the cloud’s and the drum’s, who thunders like a rain-cloud, possesses a good voice like Brahma, (a voice) going through the whole gamut of tones.

 

 

स्मरथा स्मरथा स काङ्क्षथा शुद्धसत्त्वं अवलोकितेश्वरम्। 

मरणे व्यसने उपद्रवे त्राणु भोति शरणं परायणम्॥२५॥

smarathā smarathā sa kāṅkṣathā śuddhasattvaṃ avalokiteśvaram| 

maraṇe vyasane upadrave trāṇu bhoti śaraṇaṃ parāyaṇam||25||

▍黄宝生 译 

本性纯洁观自在,你们忆念莫怀疑,遇到死亡和灾难,他是庇护和归宿。

▍鸠摩罗什 译 

念念勿生疑,观世音净圣,于苦恼死厄,能为作依怙。

▍H.Kern 译 

25. Think, O think with tranquil mood of Avalokitesvara, that pure being; he is a protector, a refuge, a recourse in death, disaster, and calamity.

 

सर्वगुणस्य पारमिंगतः सर्वसत्त्वकृपमैत्रलोचनो। 

गुणभूत महागुणोदधी वन्दनीयो अवलोकितेश्वरः॥२६॥

sarvaguṇasya pāramiṃgataḥ sarvasattvakṛpamaitralocano| 

guṇabhūta mahāguṇodadhī vandanīyo avalokiteśvaraḥ||26||

▍黄宝生 译 

他具有一切美德,慈悲眼观望众生,他是美德大海洋,应该敬拜观自在。

▍鸠摩罗什 译 

具一切功德,慈眼视众生,福聚海无量,是故应顶礼。

▍H.Kern 译 

26. He who possesses the perfection of all virtues, and beholds all beings with compassion and benevolence, he, an ocean of virtues, Virtue itself, he, Avalokitesvara, is worthy of adoration.

 

 

योऽसौ अनुकम्पको जगे बुद्ध भेष्यति अनागतेऽध्वनि। 

सर्वदुःखभयशोकनाशकं प्रणमामी अवलोकितेश्वरम्॥२७॥

yo'sau anukampako jage buddha bheṣyati anāgate'dhvani| 

sarvaduḥkhabhayaśokanāśakaṃ praṇamāmī avalokiteśvaram||27||

▍黄宝生 译 

他怜悯世界众生,会在未来世成佛,灭除痛苦和恐惧,我向观自在致敬。

▍鸠摩罗什 译 

▍H.Kern 译 

27. He, so compassionate for the world, shall once become a Buddha, destroying all dangers and sorrows; I humbly bow to Avalokitesvara.

 

 

लोकेश्वर राजनायको भिक्षुधर्माकरु लोकपूजितो। 

बहुकल्पशतांश्चरित्व च प्राप्तु बोधि विरजां अनुत्तराम्॥२८॥

lokeśvara rājanāyako bhikṣudharmākaru lokapūjito| 

bahukalpaśatāṃścaritva ca prāptu bodhi virajāṃ anuttarām||28||

▍黄宝生 译 

他是世主,王中导师,比丘法藏,举世崇敬,历经数以百计劫修行,而获得无垢无上菩提。

▍鸠摩罗什 译 

▍H.Kern 译 

28. This universal Lord, chief of kings, who is a (rich) mine of monastic virtues, he, universally worshipped, has reached pure, supreme enlightenment, after plying his course (of duty) during many hundreds of Æons.

 

स्थित दक्षिणवामतस्तथा वीजयन्त अमिताभनायकम्। 

मायोपमता समाधिना सर्वक्षेत्रे जिन गत्व पूजिषु॥२९॥

sthita dakṣiṇavāmatastathā vījayanta amitābhanāyakam| 

māyopamatā samādhinā sarvakṣetre jina gatva pūjiṣu||29||

▍黄宝生 译 

侍立右边或左边,为无量光佛扇风,凭如幻三昧前往一切国土侍奉佛。

▍鸠摩罗什 译 

▍H.Kern 译 

29. At one time standing to the right, at another to the left of the Chief Amitabha, whom he is fanning, he, by dint of meditation, like a phantom, in all regions honours the Gina.

 

दिशि पश्चिमतः सुखाकरा लोकधातु विरजा सुखावती।

यत्र एष अमिताभनायकः संप्रति तिष्ठति सत्त्वसारथिः॥३०॥

diśi paścimataḥ sukhākarā lokadhātu virajā sukhāvatī|

yatra eṣa amitābhanāyakaḥ saṃprati tiṣṭhati sattvasārathiḥ||30||

▍黄宝生 译 

西方有一个清净幸福的极乐世界,众生导师无量光现居住在那里。

▍鸠摩罗什 译 

▍H.Kern 译 

30. In the west, where the pure world Sukhâkara is situated, there the Chief Amitabha, the tamer of men, has his fixed abode.

 

 

न च इस्त्रिण तत्र संभवो नापि च मैथुनधर्म सर्वशः। 

उपपादुक ते जिनोरसाः पद्मगर्भेषु निषण्ण निर्मलाः॥३१॥

na ca istriṇa tatra saṃbhavo nāpi ca maithunadharma sarvaśaḥ| 

upapāduka te jinorasāḥ padmagarbheṣu niṣaṇṇa nirmalāḥ||31||

▍黄宝生 译 

那里没有女人身,没有任何淫欲事,佛子坐莲花胎藏化生,清净无垢。

▍鸠摩罗什 译 

▍H.Kern 译 

31. There no women are to be found; there sexual intercourse is absolutely unknown; there the sons of Gina, on springing into existence by apparitional birth, are sitting in the undefiled cups of lotuses.

 

 

सो चैव अमिताभनायकः पद्मगर्भे विरजे मनोरमे। 

सिंहासनि संनिषण्णको शालरजो व यथा विराजते॥३२॥

so caiva amitābhanāyakaḥ padmagarbhe viraje manorame| 

siṃhāsani saṃniṣaṇṇako śālarajo va yathā virājate||32||

▍黄宝生 译 

这位无量光导师,安坐在清净可爱莲花胎藏狮子座,似娑罗王放光芒。

▍鸠摩罗什 译 

▍H.Kern 译 

32. And the Chief Amitâbha himself is seated on a throne in the pure and nice cup of a lotus, and shines as the Sâla-king.

 

 

सोऽपि तथा लोकनायको यस्य नास्ति त्रिभवेस्मि सादृशः। 

यन्मे पुण्य स्तवित्व संचितं क्षिप्र भोमि यथ त्वं नरोत्तम॥३३॥

so'pi tathā lokanāyako yasya nāsti tribhavesmi sādṛśaḥ| 

yanme puṇya stavitva saṃcitaṃ kṣipra bhomi yatha tvaṃ narottama||33||

▍黄宝生 译 

这位世界导师在三界无与伦比,我已赞美他的功德,愿我迅速能像人中至尊你一样。

▍鸠摩罗什 译 

▍H.Kern 译 

33. The Leader of the world, whose store of merit has been praised, has no equal in the triple world. O supreme of men, let us soon become like thee!

इति॥

iti||

如是。

 

अथ खलु धरणिंधरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्-- न ते भगवन्सत्त्वाः अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, येऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्येमं धर्मपर्यायपरिवर्तं श्रोष्यन्ति अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य विकुर्वानिर्देशं समन्तमुखपरिवर्तं नाम अवलोकितेश्वरस्य बोधिसत्त्वस्य विकुर्वणप्रातिहार्यम्॥

atha khalu dharaṇiṃdharo bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-- na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye'valokiteśvarasya bodhisattvasya mahāsattvasyemaṃ dharmaparyāyaparivartaṃ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṃ samantamukhaparivartaṃ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam||

▍黄宝生 译 

然后,持地菩萨大士从座位起身,偏袒右肩,右膝着地,向世尊合掌行礼,对世尊说道:“世尊啊,若有众生闻听观自在菩萨大士的这个宣示观自在菩萨大神通的《普门品》,这个名为《普门品》的观自在菩萨大士神通变化,他们就会获得不少善根。”

▍鸠摩罗什 译 

尔时,持地菩萨即从座起,前白佛言:“世尊!若有众生闻是观世音菩萨品自在之业,普门示现神通力者,当知是人功德不少。”

▍H.Kern 译 

Thereupon the Bodhisattva Mahâsattva Dharanindhara rose from his seat, put his upper robe upon one shoulder, fixed his right knee against the earth, stretched his joined hands towards the Lord and said: They must be possessed of not a few good roots, O Lord, who are to hear this chapter from the Dharmaparyâya about the Bodhisattva Mahâsattva Avalokitesvara and this miraculous power of transformation of the Bodhisattva Mahâsattva Avalokitesvara.

 

 

अस्मिन्खलु पुनः समन्तमुखपरिवर्ते भगवता निर्देश्यमाने तस्याः पर्षदश्चतुरशीतिनां प्राणिसहस्राणामसमसमायामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नान्यभूवन्॥

asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṃ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannānyabhūvan||

▍黄宝生 译 

在世尊宣说《普门品》时,集会中如同八十四恒河沙的众生发起无与伦比无上正等菩提心。

▍鸠摩罗什 译 

佛说是普门品时,众中八万四千众生皆发无等等阿耨多罗三藐三菩提心。

▍H.Kern 译 

And while this chapter of the All-sided One was being expounded by the Lord, eighty-four thousand living beings from that assembly felt their minds drawn to that supreme and perfect enlightenment, with which nothing else can be compared.

 

 

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये समन्तमुखपरिवर्तो नामावलोकितेश्वरविकुर्वणनिर्देशश्चतुर्विशतिमः॥

iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvaravikurvaṇanirdeśaścaturviśatimaḥ||

▍黄宝生 译 

以上是神圣《妙法莲华经》法门中宣示观自在神通的名为《普门品》的第二十四品。

▍鸠摩罗什 译 

▍H.Kern 译 

bottom of page