《因明入正理论》梵汉对照
郭良鋆
南亚研究 1999年第2期 宗教 • 哲学
玄奘大师于公元647年和649年,先后译出商羯罗主(音译商羯罗塞缚弥,Śaṅkarasvāmin)的《因明入正理论》和陈那(Dignāga)的《因明正理门论》,印度佛教逻辑学由此传入中国。其中,《因明入正理论》(Nyāyapraveśa)还保存有梵文原文。现有两种梵文校刊本:(1)达鲁瓦(A.B. Dhruva)校刊本,1930,收入《Gaekwad东方丛书》中。(2)米洛诺夫(N.D. Mironov)校刊本,1931,发表在法国《通报》第28卷中。
吕澂先生曾经参照梵文本和藏文本对玄奘译《因明入正理论》作了认真的校勘,收入《藏要》中。1983年,中华书局出版吕澂先生的《因明入正理论讲解》(张春波整理),正文釆用这个《藏要》校刊本,校注则以夹注形式排入正文。
梵汉对照是研究佛经的重要方法之一。从《因明入正理论》的梵汉对照中,可以看出玄奘译文的忠实和简洁,尤其是在译介一种国内不熟悉的新学问时,遣词用语的艰辛。
这里提供的梵汉对照,梵文原文依据达鲁瓦校刊本,但仿照米洛诺夫校刊本标出序号。每个梵文词汇下面标出汉文词义。所附玄奘译文依据吕激先生的《因明入正理论讲解》。最后附上笔者对吕澂先生的有些校勘夹注所作的补充说明,以供有兴趣的学者研究时参考。
原文本录入:Benson 天城体添加&排版:明泽 编辑时间:2021.11.18
(注:因网页功能局限对原版式做了微调,内容如旧,只添加了天城体,天城体断词根据原拉丁文本)
न्यायप्रवेशकसूत्रम्
nyāyapraveśakasūtram
साधनम्दूषणं च एव स-आभासं पर-संविदे ।
sādhanam dūṣaṇaṃ ca eva sa-ābhāsaṃ para-saṃvide |
▍梵汉词对词
sādhanam(能立) dūṣaṇaṃ(能破) ca(与) eva(唯) sa(及)-ābhāsaṃ(似) para(他)-saṃvide(悟) |
▍玄奘 译文
能立与能破及似唯悟他
प्रत्यक्षमनुमानं च स-आभासं तु आत्म-संविदे ॥
pratyakṣam anumānaṃ ca sa-ābhāsaṃ tu ātma-saṃvide ||
▍梵汉词对词
pratyakṣam(现量) anumānaṃ(比量) ca(与) sa(及)-ābhāsaṃ(似) tu(唯) ātma(自)-saṃvide(悟) ||
▍玄奘 译文
现量与比量及似唯自悟
॥ इति शास्त्र-अर्थ-संग्रहः ॥
|| iti śāstra-artha-saṃgrahaḥ ||
▍梵汉词对词
|| iti(如是) śāstra(诸论)-artha(义)-saṃgrahaḥ(总摄) ||
▍玄奘 译文
如是,总摄诸论要义。
(१) ॥ तत्र पक्ष-आदि-वचनानि साधनं ॥
(1) || tatra pakṣa-ādi-vacanāni sādhanaṃ ||
▍梵汉词对词
|| tatra(此中) pakṣa(宗)-ādi(等)-vacanāni(多言) sādhanaṃ(能立) ||
▍玄奘 译文
此中,宗等多言,名为能立。
(२) ॥ पक्ष-हेतु-दृष्टान्त-वचनैर्हि प्रास्निकानामप्रतीतो ऽर्थः प्रतिपाद्यत इति ॥
(2) || pakṣa-hetu-dṛṣṭānta-vacanair hi prāsnikānām apratīto 'rthaḥ pratipādyata iti ||
▍梵汉词对词
|| pakṣa(宗)-hetu(因)-dṛṣṭānta(喻)-vacanair(多言) hi prāsnikānām(诸有问者) apratīto(不了) 'rthaḥ(义) pratipādyata(开示) iti ||
▍玄奘 译文
由宗因喻多言,开示诸有问者未了义故。
(३)॥ तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्ध-विशेषेण विशिष्टतया स्वयं साध्यत्वेन ईप्सितः॥
(3) || tatra pakṣaḥ prasiddho dharmī prasiddha-viśeṣeṇa viśiṣṭatayā svayaṃ sādhyatvena īpsitaḥ ||
▍梵汉词对词
|| tatra(此中) pakṣaḥ(宗) prasiddho(极成) dharmī(有法) prasiddha(极成)-viśeṣeṇa(能别) viśiṣṭatayā(差别性故) svayaṃ(自) sādhyatvena(所成立性) īpsitaḥ(乐) ||
▍玄奘 译文
此中宗者,谓极成有法,极成能别,差别性故,随自乐为所成立性。
प्रत्यक्ष-आदि-अविरुद्ध इति वाक्य-शेषः
pratyakṣa-ādi-aviruddha iti vākya-śeṣaḥ
▍梵汉词对词
pratyakṣa(现量)-ādi(等)-aviruddha(不相违) iti vākya(言)-śeṣaḥ(余)
▍玄奘 译文
(此句奘译无。而奘译 中的“是名为宗”,梵本无)
(४)॥ तद्यथा । नित्यः शब्दो ऽनित्यो वा इति॥
(4) || tadyathā | nityaḥ śabdo 'nityo vā iti ||
▍梵汉词对词
|| tadyathā(如) | nityaḥ(常) śabdo(声) 'nityo(无常) vā(或) iti ||
▍玄奘 译文
如有成立,声是无常。
(५)॥ हेतुस् त्रि-रूपः॥
(5) || hetus tri-rūpaḥ ||
▍梵汉词对词
|| hetus(因) tri(三)-rūpaḥ(相) ||
▍玄奘 译文
因有三相。
(६) ॥किं पुनस् त्रैरूप्यम्॥
(6) || kiṃ punas trairūpyam ||
▍梵汉词对词
|| kiṃ(何) punas(又) trairūpyam(三相) ||
▍玄奘 译文
何等为三?
(७) ॥ पक्ष-धर्म-त्वं सपक्षे सत्त्वं विपक्षे च सत्त्वम् इति॥
(7) || pakṣa-dharma-tvaṃ sapakṣe sattvaṃ vipakṣe ca sattvam iti ||
▍梵汉词对词
|| pakṣa(宗)-dharma(法)-tvaṃ(性) sapakṣe(同品) sattvaṃ(有性) vipakṣe(异品) ca(和) sattvam(无性) iti ||
▍玄奘 译文
谓遍是宗法性,同品定有性,异品遍无性。
(८) ॥ कः पुनः सपक्षः । को वा विपक्ष इति॥
(8) || kaḥ punaḥ sapakṣaḥ | ko vā vipakṣa iti ||
▍梵汉词对词
|| kaḥ(何) punaḥ(又) sapakṣaḥ(同品) | ko(何) vā(或) vipakṣa(异品) iti ||
▍玄奘 译文
云何名为同品异品?
(९) ॥ साध्य-धर्म-सामान्येन समानो ऽर्थः सपक्षः॥
(9) || sādhya-dharma-sāmānyena samāno 'rthaḥ sapakṣaḥ ||
▍梵汉词对词
|| sādhya(所立)-dharma(法)-sāmānyena(共同) samāno(相等) 'rthaḥ(义) sapakṣaḥ(同品) ||
▍玄奘 译文
谓所立法均等义品,说名同品,
(१०)॥तद्यथा । अनित्ये शब्दे साध्ये घट-आदिर्-अनित्यः सपक्षः॥
(10) || tadyathā | anitye śabde sādhye ghaṭa-ādir-anityaḥ sapakṣaḥ ||
▍梵汉词对词
|| tadyathā(如) | anitye(无常) śabde(声) sādhye(所立) ghaṭa(瓶)-ādir(等)-anityaḥ(无常) sapakṣaḥ(同品) ||
▍玄奘 译文
如立无常,瓶等无常,是名同品。
(११) ॥ विपक्षो यत्र साध्यं न-अस्ति ॥
(11) || vipakṣo yatra sādhyaṃ na-asti ||
▍梵汉词对词
|| vipakṣo(异品) yatra(于是处) sādhyaṃ(所立) na(无)-asti ||
▍玄奘 译文
异品者,谓于是处无其所立。
(१२) ॥यन् नित्यं तद् अकृतकं दृष्टं यथा आकाशम् इति॥
(12) ||yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathā ākāśam iti||
▍梵汉词对词
||yan nityaṃ(常) tad akṛtakaṃ(非所作) dṛṣṭaṃ(见) yathā(如) ākāśam(虚空) iti||
▍玄奘 译文
若有是常,见非所作,如虚空等。
(१३) ॥तत्र कृतकत्वं प्रयत्न-अनन्तर्-ईयकत्वं वा सपक्ष एव अस्ति विपक्षे न-अस्ति एव॥
(13) ||tatra kṛtakatvaṃ prayatna-anantar-īyakatvaṃ vā sapakṣa eva asti vipakṣe na-asti eva||
▍梵汉词对词
||tatra(此中) kṛtakatvaṃ(所作性) prayatna(勤勇)-anantar(无间)-īyakatvaṃ(所发性) vā(或) sapakṣa(同品) eva(定) asti(有) vipakṣe(异品) na(无)-asti eva||
▍玄奘 译文
此中所作性,或勤勇无间所发性,遍是宗法性,同品定有性,异品遍无性。
(१४)॥।इति अनित्य-आदौ हेतुः॥
(14) ||iti anitya-ādau hetuḥ||
▍梵汉词对词
||iti anitya(无常)-ādau(等) hetuḥ(因)||
▍玄奘 译文
是无常等因。
(१५) ॥दृष्टान्तो द्विविधः॥
(15) ||dṛṣṭānto dvividhaḥ||
▍梵汉词对词
||dṛṣṭānto(喻) dvividhaḥ(二种)||
▍玄奘 译文
喻有二种。
(१६) ॥साधर्म्येण वैधर्म्येण च॥
(16) ||sādharmyeṇa vaidharmyeṇa ca||
▍梵汉词对词
||sādharmyeṇa(同法) vaidharmyeṇa(异法) ca(和)||
▍玄奘 译文
一者同法,二者异法。
(१७) ॥तत्र साधर्म्येण तावत् यत्र हेतोः सपक्ष एव अस्ति-त्वं ख्याप्यते॥
(17) ||tatra sādharmyeṇa tāvat yatra hetoḥ sapakṣa eva asti-tvaṃ khyāpyate||
▍梵汉词对词
||tatra sādharmyeṇa(同法) tāvat yatra(于是处) hetoḥ(因) sapakṣa(同品) eva asti(有)-tvaṃ(性) khyāpyate(显[说])||
▍玄奘 译文
同法者,若于是处,显因同品,决定有性。
(१८) ॥तद्यथा यत् कृतकं तद् अनित्यं दृष्टं यथा घट-आदिर् इति॥
(18) ||tadyathā yat kṛtakaṃ tad anityaṃ dṛṣṭaṃ yathā ghaṭa-ādir iti||
▍梵汉词对词
||tadyathā(若) yat kṛtakaṃ(所作) tad anityaṃ(无常) dṛṣṭaṃ(见) yathā(如) ghaṭa(瓶)-ādir(等) iti(说)||
▍玄奘 译文
谓若所作,见彼无常,譬如瓶等。
(१९) ॥वैधर्म्येण अपि यत्र साध्य-अभावे हेतोर् अभाव एव कथ्यते॥
(19) ||vaidharmyeṇa api yatra sādhya-abhāve hetor abhāva eva kathyate||
▍梵汉词对词
||vaidharmyeṇa(异法) api yatra(于是处) sādhya(所立)-abhāve(非有) hetor(因) abhāva(无) eva kathyate(说)||
▍玄奘 译文
异法者,若于是处,说所立无,因遍非有。
(२०) ॥तद्यथा यन् नित्यं तद्-अकृतकं दृष्टं यथा आकाशम् इति॥
(20) ||tadyathā yan nityaṃ tad-akṛtakaṃ dṛṣṭaṃ yathā ākāśam iti||
▍梵汉词对词
||tadyathā(若) yan nityaṃ(常) tad-akṛtakaṃ(非所作) dṛṣṭaṃ(见) yathā(如) ākāśam(虚空) iti||
▍玄奘 译文
谓若是常,见非所作,如虚空等。
(२१) ॥नित्य-शब्देन अत्र अनित्यत्वस्य अभाव उच्यते॥
(21) ||nitya-śabdena atra anityatvasya abhāva ucyate||
▍梵汉词对词
||nitya(常)-śabdena(言) atra(此中) anityatvasya(无常) abhāva(非) ucyate(表[说])||
▍玄奘 译文
此中常言,表非无常。
(२२) ॥अकृतक-शब्देन अपि कृतकत्वस्य अभावः। यथा भाव-अभावो ऽभाव इति॥ उक्ताः पक्ष-आदयः॥
(22) ||akṛtaka-śabdena api kṛtakatvasya abhāvaḥ| yathā bhāva-abhāvo 'bhāva iti|| uktāḥ pakṣa-ādayaḥ||
▍梵汉词对词
||akṛtaka(非所作)-śabdena(言) api kṛtakatvasya(所作) abhāvaḥ(无)| yathā(如) bhāva(有)-abhāvo(非有) 'bhāva(非有) iti(说)|| uktāḥ(已说) pakṣa(宗)-ādayaḥ(等)||
▍玄奘 译文
非所作言,表无所作。如有非有,说名非有,已说宗等。
(२३) ॥एषां वचनानि पर-प्रत्यायन-काले साधनम्॥
(23) ||eṣāṃ vacanāni para-pratyāyana-kāle sādhanam||
▍梵汉词对词
||eṣāṃ vacanāni(多言) para(他)-pratyāyana(开悟)-kāle(时) sādhanam(能立)||
▍玄奘 译文
如是多言,开悟他时,说名能立。
(२४) ॥तद्यथा अनित्यः शब्द इति पक्ष-वचनम्। कृतकत्वाद् इति पक्ष-धर्म-वचनम्। यत् कृतकं तद् अनित्यं दृष्टं यथा घट-आदिर् इति सपक्ष-अनुगम-वचनम्। यन् नित्यं तद् अकृतकं दृष्टं यथा आकाशम् इति व्यतिरेक-वचनम्॥
(24) ||tadyathā anityaḥ śabda iti pakṣa-vacanam| kṛtakatvād iti pakṣa-dharma-vacanam| yat kṛtakaṃ tad anityaṃ dṛṣṭaṃ yathā ghaṭa-ādir iti sapakṣa-anugama-vacanam| yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathā ākāśam iti vyatireka-vacanam||
▍梵汉词对词
||tadyathā(如) anityaḥ(无常) śabda(声) iti(说) pakṣa(宗)-vacanam(言)| kṛtakatvād(所作性故) iti pakṣa(宗)-dharma(法)-vacanam(言)| yat kṛtakaṃ(所作) tad anityaṃ(无常) dṛṣṭaṃ(见) yathā(如) ghaṭa(瓶)-ādir(等) iti sapakṣa(同品)-anugama(随)-vacanam(言)| yan nityaṃ(常) tad akṛtakaṃ(非所作) dṛṣṭaṃ(见) yathā(如) ākāśam(虚空) iti vyatireka(远离)-vacanam(言)||
▍玄奘 译文
如说声无常者,是立宗言。所作性故者,是宗法言。若是所作,见彼无常,如瓶等者,是随同品言。若是其常,见非所作,如虚空者,是远离言。
(२५) ॥एतानि एव त्रयोऽवयवा इति उच्यन्ते॥
(25) ||etāni eva trayo'vayavā iti ucyante||
▍梵汉词对词
||etāni(此) eva(唯) trayo(三)'vayavā(分) iti ucyante(被说)||
▍玄奘 译文
唯此三分,说名能立。
(२६) ॥साधयितुम् इष्टो ऽपि प्रत्यक्ष-आदि-विरुद्धः पक्ष-आभासः॥
(26) ||sādhayitum iṣṭo 'pi pratyakṣa-ādi-viruddhaḥ pakṣa-ābhāsaḥ||
▍梵汉词对词
||sādhayitum(成立) iṣṭo(乐) 'pi(虽) pratyakṣa(现量)-ādi(等)-viruddhaḥ(相违) pakṣa(宗)-ābhāsaḥ(似)||
▍玄奘 译文
虽乐成立,由与现量等相违,故名似立宗。
(२७) ॥तद्यथा प्रत्यक्ष-विरुद्धः[१] अनुमान-विरुद्धः[२] आगम-विरुद्धः[३] लोक-विरुद्धः[४] स्ववचन-विरुद्धः[५] अप्रसिद्ध-विशेषणः[६] अप्रसिद्ध-विशेष्यः[७] अप्रसिद्ध-उभयः[८] प्रसिद्ध-संबन्धः च इति[९]॥
(27) ||tadyathā pratyakṣa-viruddhaḥ[1] anumāna-viruddhaḥ[2] āgama-viruddhaḥ[3] loka-viruddhaḥ[4] svavacana-viruddhaḥ[5] aprasiddha-viśeṣaṇaḥ[6] aprasiddha-viśeṣyaḥ[7] aprasiddha-ubhayaḥ[8] prasiddha-saṃbandhaḥ ca iti[9]||
▍梵汉词对词
||tadyathā(如) pratyakṣa(现量)-viruddhaḥ(相违)[1] anumāna(比量)-viruddhaḥ(相违)[2] āgama(自教)-viruddhaḥ(相违)[3] loka(世间)-viruddhaḥ(相违)[4] svavacana(自语)-viruddhaḥ(相违)[5] aprasiddha(不极成)-viśeṣaṇaḥ(能别)[6] aprasiddha(不极成)-viśeṣyaḥ(所别)[7] aprasiddha(不极成)-ubhayaḥ(俱)[8] prasiddha(极成)-saṃbandhaḥ(相符) ca(和) iti[9]||
▍玄奘 译文
谓现量相违,比量相违,自教相违,世间相违,自语相违,能别不极成,所别不极成,俱不极成,相符极成。
(२८) ॥तत्र प्रत्यक्ष-विरुद्धो यथा। अश्रावणः शब्द इति॥
(28) ||tatra pratyakṣa-viruddho yathā| aśrāvaṇaḥ śabda iti||
▍梵汉词对词
||tatra(此中) pratyakṣa(现量)-viruddho(相违) yathā(如)| aśrāvaṇaḥ(非常闻) śabda(声) iti(说)||
▍玄奘 译文
此中现量相违者,如说声非所闻。
(२९) ॥अनुमान-विरुद्धो यथा। नित्यो घट इति॥
(29) ||anumāna-viruddho yathā| nityo ghaṭa iti||
▍梵汉词对词
||anumāna(比量)-viruddho(相违) yathā(如)| nityo(常) ghaṭa(瓶) iti(说)||
▍玄奘 译文
比量相违者,如说瓶等是常。
(३०) ॥आगम-विरुद्धो यथा। वैशेषिकस्य नित्यः शब्द इति साधयतः॥
(30) ||āgama-viruddho yathā| vaiśeṣikasya nityaḥ śabda iti sādhayataḥ||
▍梵汉词对词
||āgama(自教)-viruddho(相违) yathā(如)| vaiśeṣikasya(胜论师) nityaḥ(常) śabda(声) iti sādhayataḥ(立)||
▍玄奘 译文
自教相违者,如胜论师立声为常。
(३१) ॥लोक-विरुद्धो यथा। शुचि नर-शिरः-कपालं प्राण्य्-अङ्गत्वाच् छङ्ख-शुक्तिवद् इति॥
(31) ||loka-viruddho yathā| śuci nara-śiraḥ-kapālaṃ prāṇy-aṅgatvāc chaṅkha-śuktivad iti||
▍梵汉词对词
||loka(世间)-viruddho(相违) yathā(如)| śuci(净) nara(人)-śiraḥ(顶<头>)-kapālaṃ(骨) prāṇy(众生)-aṅgatvāc(分故) chaṅkha(螺)-śuktivad(贝) iti(犹如)||
▍玄奘 译文
世间相违者,如说(怀兔非月,有故。梵本无)又如说言人顶骨净,众生分故,犹如螺贝。
(३२) ॥स्ववचन-विरुद्धो यथा। माता मे वन्ध्या इति॥
(32) ||svavacana-viruddho yathā| mātā me vandhyā iti||
▍梵汉词对词
||svavacana(自语)-viruddho(相违) yathā(如)| mātā(母亲) me(我的) vandhyā(石女) iti||
▍玄奘 译文
自语相违者,如言我母是其石女。
(३३) ॥अप्रसिद्ध-विशेषणो यथा। बौद्धस्य सांख्यं प्रति विनाशी शब्द इति॥
(33) ||aprasiddha-viśeṣaṇo yathā| bauddhasya sāṃkhyaṃ prati vināśī śabda iti||
▍梵汉词对词
||aprasiddha(不极成)-viśeṣaṇo(能别) yathā(如)| bauddhasya(佛弟子) sāṃkhyaṃ(数论师) prati(对) vināśī(灭坏) śabda(声) iti(立<说>)||
▍玄奘 译文
能别不极成者,如佛弟子对数论师立声灭坏。
(३४) ॥अप्रसिद्ध-विशेष्यो यथा। सांख्यस्य बौद्धं प्रति चेतन आत्मा इति॥
(34) ||aprasiddha-viśeṣyo yathā| sāṃkhyasya bauddhaṃ prati cetana ātmā iti||
▍梵汉词对词
||aprasiddha(不极成)-viśeṣyo(所别) yathā(如)| sāṃkhyasya(数论师) bauddhaṃ(佛弟子) prati(对) cetana(思) ātmā(我) iti(说)||
▍玄奘 译文
所别不极成者,如数论师对佛弟子说我是思。
(३५) ॥अप्रसिद्ध-उभयो यथा। वैशेषिकस्य बौद्धं प्रति सुख्-आदि-समवायि-कारणं आत्मा इति॥
(35) ||aprasiddha-ubhayo yathā| vaiśeṣikasya bauddhaṃ prati sukh-ādi-samavāyi-kāraṇaṃ ātmā iti||
▍梵汉词对词
||aprasiddha(不极成)-ubhayo(俱) yathā(如)| vaiśeṣikasya(胜论师) bauddhaṃ(佛弟子) prati(对) sukh(乐)-ādi(等)-samavāyi(和合)-kāraṇaṃ(因缘) ātmā(我) iti(立<说>)||
▍玄奘 译文
俱不极成者,如胜论师对佛弟子立,我以为和合因缘。
(३६) ॥प्रसिद्ध-संबन्धो यथा। श्रावणः शब्द इति॥
(36) ||prasiddha-saṃbandho yathā| śrāvaṇaḥ śabda iti||
▍梵汉词对词
||prasiddha(极成)-saṃbandho(相符) yathā(如)| śrāvaṇaḥ(所闻) śabda(声) iti(说)||
▍玄奘 译文
相符极成者,如说声是所闻。
(३७) ॥एषां वचनानि धर्म-स्वरूप-निराकरण-मुखेन प्रतिपादन-असंभवतः साधन-वैफल्यतश् च इति प्रतिज्ञा-दोषाः ॥ उक्ताः प्रक्ष-आभासाः ॥
(37) ||eṣāṃ vacanāni dharma-svarūpa-nirākaraṇa-mukhena pratipādana-asaṃbhavataḥ sādhana-vaiphalyataś ca iti pratijñā-doṣāḥ|| uktāḥ prakṣa-ābhāsāḥ||
▍梵汉词对词
||eṣāṃ vacanāni(多言) dharma(法)-svarūpa(自相)-nirākaraṇa(遣<违反>)-mukhena(门故) pratipādana-asaṃbhavataḥ(<完成>不容成故<不产生故>) sādhana(立)-vaiphalyataś(无果故) ca iti pratijñā(宗)-doṣāḥ(过<误>)|| uktāḥ(已说) prakṣa(宗)-ābhāsāḥ(似)||
▍玄奘 译文
如是多言是遣诸法,自相门故,不容成故,立无果故,名似立宗过,已说似宗(当说似因。梵本无)
(३८) ॥असिद्ध-अनैकान्तिक-विरुद्धा हेत्व्-आभासाः॥
(38) ||asiddha-anaikāntika-viruddhā hetv-ābhāsāḥ||
▍梵汉词对词
||asiddha(不成)-anaikāntika(不定)-viruddhā(相违) hetv(因)-ābhāsāḥ(似)||
▍玄奘 译文
不成、不定及与相违,是名似因。
(३९) ॥तत्र असिद्धश् चतुः-प्रकारः। तद्यथा॥
(39) ||tatra asiddhaś catuḥ-prakāraḥ| tadyathā||
(४०) ॥उभय-असिद्धः[१] अन्यतर-असिद्धः[२] संदिग्ध-असिद्धः[३] आश्रया-असिद्धः च इति[४]॥
(40) ||ubhaya-asiddhaḥ[1] anyatara-asiddhaḥ[2] saṃdigdha-asiddhaḥ[3] āśrayā-asiddhaḥ ca iti[4]||
▍梵汉词对词
||tatra asiddhaś(不成) catuḥ(四)-prakāraḥ(种)| tadyathā(如)||
||ubhaya(两俱)-asiddhaḥ (不成<之一>)[1] anyatara(随一)-asiddhaḥ(不成)[2] saṃdigdha(犹豫<疑问>)-asiddhaḥ(不成)[3] āśrayā(所依)-asiddhaḥ(不成) ca(和) iti[4]||
▍玄奘 译文
不成有四,一两俱不成,二随一不成,三犹豫不成,四所依不在。
(४१) ॥तत्र शब्द-अनित्यत्वे साध्ये चाक्षुषात्वाद् इति उभय-असिद्धः॥
(41) ||tatra śabda-anityatve sādhye cākṣuṣātvād iti ubhaya-asiddhaḥ||
▍梵汉词对词
||tatra śabda(声)-anityatve(无常) sādhye(成立) cākṣuṣātvād(眼所见性故) iti(言) ubhaya(两俱)-asiddhaḥ(不成)||
如成立声为无常等,若言是眼所见性故,两俱不成。
(४२) ॥कृतकत्वाद् इति शब्द-अभिव्यक्ति-वादिनं प्रति अन्यतर-असिद्धः॥
(42) ||kṛtakatvād iti śabda-abhivyakti-vādinaṃ prati anyatara-asiddhaḥ||
▍梵汉词对词
||kṛtakatvād(所作性故) iti(说) śabda(声)-abhivyakti(显)-vādinaṃ(论) prati(对) anyatara(随一)-asiddhaḥ(不成)||
▍玄奘 译文
所作性故,对声显论,随一不成。
(४३) ॥बाष्प-आदि-भावेन संदिह्यमानो भूत-संघातो ऽग्नि-सिद्धौ उपदिश्यमानः संदिग्ध-असिद्धः॥
(43) ||bāṣpa-ādi-bhāvena saṃdihyamāno bhūta-saṃghāto 'gni-siddhau upadiśyamānaḥ saṃdigdha-asiddhaḥ||
▍梵汉词对词
||bāṣpa(<泪>雾)-ādi(等)-bhāvena(起<生>) saṃdihyamāno(疑惑) bhūta(大)-saṃghāto(和合) 'gni(火)-siddhau(有) upadiśyamānaḥ(所说) saṃdigdha(犹豫)-asiddhaḥ(不成)||
▍玄奘 译文
于雾等性起疑惑时,为成大种和合火有,而有所说,犹豫不成。
(४४) ॥द्रवम् आकाशं गुण-आश्रयत्वात् इति आकाश-असत्त्व-वादिनं प्रति आश्रय-असिद्धः॥
(44) ||dravam ākāśaṃ guṇa-āśrayatvāt iti ākāśa-asattva-vādinaṃ prati āśraya-asiddhaḥ||
▍梵汉词对词
||dravam(实有) ākāśaṃ(虚空) guṇa(德)-āśrayatvāt(所依故) iti ākāśa(空)-asattva(无<不实>)-vādinaṃ(论) prati(对) āśraya(所依)-asiddhaḥ(不成)||
▍玄奘 译文
虚空实有,德所依故,对无空论,所依不成。
(४५) ॥अनैकान्तिकः षट्-प्रकारः॥
(45) ||anaikāntikaḥ ṣaṭ-prakāraḥ||
▍梵汉词对词
||anaikāntikaḥ(不定) ṣaṭ(六)-prakāraḥ(种)||
▍玄奘 译文
不定有六。
(४६) ॥साधारणः[१] असाधारणः[२] सपक्ष-एक-देश-वृत्तिर् विपक्ष-व्यापी[३] विपक्ष-एक-देश-वृत्तिः सपक्ष-व्यापी[४] उभय-पक्ष-एक-देश-वृत्तिः[५] विरुद्ध-आव्यभिचारी च इति[६]॥
(46) ||sādhāraṇaḥ[1] asādhāraṇaḥ[2] sapakṣa-eka-deśa-vṛttir vipakṣa-vyāpī[3] vipakṣa-eka-deśa-vṛttiḥ sapakṣa-vyāpī[4] ubhaya-pakṣa-eka-deśa-vṛttiḥ[5] viruddha-āvyabhicārī ca iti[6]||
▍梵汉词对词
||sādhāraṇaḥ(共)[1] asādhāraṇaḥ(不共)[2] sapakṣa(同品)-eka(一)-deśa(分)-vṛttir(转) vipakṣa(异品)-vyāpī(遍转)[3] vipakṣa(异品)-eka(一)-deśa(分)-vṛttiḥ(转) sapakṣa(同品)-vyāpī(遍转)[4] ubhaya(俱)-pakṣa(品)-eka(一)-deśa(分)-vṛttiḥ(转)[5] viruddha(相违)-āvyabhicārī(决定) ca(和) iti[6]||
▍玄奘 译文
一共,二不共,三同品一分转,异品遍转,四异品一分转,同品遍转,五俱品一分转,六相违决定。
(४७) ॥तत्र साधारणः शब्दः प्रमेयत्वात् नित्य इति। तत् हि नित्य-अनित्य-पक्षयोः साधारणत्वात्। अनैकान्तिकम्। किं घटवत् प्रमेयत्वात् अनित्यः शब्द आहो स्वित् आकाशेवत् प्रमेयत्वात् नित्य इति॥
(47) ||tatra sādhāraṇaḥ śabdaḥ prameyatvāt nitya iti| tat hi nitya-anitya-pakṣayoḥ sādhāraṇatvāt| anaikāntikam| kiṃ ghaṭavat prameyatvāt anityaḥ śabda āho svit ākāśevat prameyatvāt nitya iti||
▍梵汉词对词
||tatra(此中) sādhāraṇaḥ(共) śabdaḥ(声) prameyatvāt(所量性故) nitya(常) iti(言)| tat(因) hi(为) nitya(常)-anitya(无常)-pakṣayoḥ(品<双数>) sādhāraṇatvāt(共性故)| anaikāntikam(不定)| kiṃ ghaṭavat(瓶如) prameyatvāt(所量性故) anityaḥ(无常) śabda(声) āho(也) svit(可以) ākāśevat(空如) prameyatvāt(所量性故) nitya(常) iti||
▍玄奘 译文
此中共者,如言声常,所量性故,常无常品皆共此因,是故不定。为如瓶等,所量性故,声是无常,为如空等,所量性故,声是其常。
(४८) ॥असाधारणः श्रावकणत्वात् नित्य इति। तत् हि नित्य-अनित्य-पक्षाभ्यां व्यावृत्तत्वात् नित्य-अनित्य- विनिर्मुक्तस्य च अन्यस्य-असंभवात् संशय हेतुः। किंभूतस्य अस्य श्रावणत्वम् इति॥
(48) ||asādhāraṇaḥ śrāvakaṇatvāt nitya iti| tat hi nitya-anitya-pakṣābhyāṃ vyāvṛttatvāt nitya-anitya- vinirmuktasya ca anyasya-asaṃbhavāt saṃśaya hetuḥ| kiṃbhūtasya asya śrāvaṇatvam iti||
▍梵汉词对词
||asādhāraṇaḥ(不共) śrāvakaṇatvāt(所闻性故) nitya(常) iti(说)| tat(因) hi(为) nitya(常)-anitya(无常)-pakṣābhyāṃ(品) vyāvṛttatvāt(离故) nitya(常)-anitya(无常)- vinirmuktasya(除了) ca anyasya(其余)-asaṃbhavāt(非有故) saṃśaya(犹豫) hetuḥ(因)| kiṃbhūtasya(何物) asya(此) śrāvaṇatvam(所闻性) iti||
▍玄奘 译文
言不共者,如说声常,所闻性故,常无常品皆离此因,常无常外余非有故,是犹豫因,此所闻性其犹何等?
(४९) ॥सपक्ष-एक-देश-वृत्तिर् विपक्ष-व्यापी यथा। अप्रयत्न-अनन्तर्-ईयकः शब्दो ऽनित्यत्वात्। अप्रयत्न-अनन्तर्-ईयकः पक्षः। अस्य विद्युत्-आकाश-आदिः सपक्षः। तत्र एकदेशे विद्युद-आदौ विद्यते ऽनित्यत्वं न आकाश-आदौ। अप्रयत्न-अनन्तर्-ईयकः पक्षः। अस्य घट-आदिर् विपक्षः। तत्र सर्वत्र घट-आदौ विद्यते ऽनित्यत्वम्। तस्मात् एतत् अपि विद्युत्-घट-साधर्म्येण- अनैकान्तिकम्। किं घटवत् अनित्यत्वात् प्रयत्नाअ-अनन्तर्-ईयकः शब्दः आहो स्वित् विद्युत्-आदिवत् अनित्यत्वात् अप्रयत्न-अनन्तर्-ईयक इति॥
(49) ||sapakṣa-eka-deśa-vṛttir vipakṣa-vyāpī yathā| aprayatna-anantar-īyakaḥ śabdo 'nityatvāt| aprayatna-anantar-īyakaḥ pakṣaḥ| asya vidyut-ākāśa-ādiḥ sapakṣaḥ| tatra ekadeśe vidyuda-ādau vidyate 'nityatvaṃ na ākāśa-ādau| aprayatna-anantar-īyakaḥ pakṣaḥ| asya ghaṭa-ādir vipakṣaḥ| tatra sarvatra ghaṭa-ādau vidyate 'nityatvam| tasmāt etat api vidyut-ghaṭa-sādharmyeṇa- anaikāntikam| kiṃ ghaṭavat anityatvāt prayatnāa-anantar-īyakaḥ śabdaḥ āho svit vidyut-ādivat anityatvāt aprayatna-anantar-īyaka iti||
▍梵汉词对词
||sapakṣa(同品)-eka(一)-deśa(分)-vṛttir(转) vipakṣa(异品)-vyāpī(遍转) yathā(如)| aprayatna(非勤勇)-anantar(无间)-īyakaḥ(所发) śabdo(声) 'nityatvāt(无常性故)| aprayatna(非勤勇)-anantar(无间)-īyakaḥ(所发) pakṣaḥ(宗)| asya(它的) vidyut(电<闪>)-ākāśa(空)-ādiḥ(等) sapakṣaḥ(同品)| tatra(此) ekadeśe(一方) vidyuda(电)-ādau(等) vidyate(被知道) 'nityatvaṃ(无常性) na(不) ākāśa(空)-ādau(等)| aprayatna(非勤勇)-anantar(无间)-īyakaḥ(所发) pakṣaḥ(宗)| asya(它的) ghaṭa(瓶)-ādir(等) vipakṣaḥ(异品)| tatra(于彼) sarvatra(遍有) ghaṭa(瓶)-ādau(等) vidyate(被知道) 'nityatvam(无常性)| tasmāt(所以) etat(这) api vidyut(电)-ghaṭa(瓶)-sādharmyeṇa(同法故)- anaikāntikam(不定)| kiṃ ghaṭavat(瓶如) anityatvāt(无常性故) prayatnā(勤勇)-anantar(无间)-īyakaḥ(所发) śabdaḥ(声) āho(也可以) svit vidyut(电)-ādivat(等如) anityatvāt(无常性故) aprayatna(非勤勇)-anantar(无间)-īyaka(所发) iti||
▍玄奘 译文
同品一分转,异品遍转者,如说声非勤勇无间所发,无常性故,此中非勤勇无间所发宗,以电空等为其同品。此无常性,于电等有,于空等无。非勤勇无间所发宗,以瓶等为异品,于彼遍有。此因以电瓶等为同法,故亦是不定。为如瓶等,无常性故,彼是勤勇无间所发,为如电等,无常性故,彼非勤勇无间所发。
(५०) ॥विपक्ष-एकदेश-वृत्तिः सपक्ष-व्यापी यथा। प्रयत्न-अनन्तर्-ईयकः शब्दो ऽनित्यत्वात्। प्रयत्न- अनन्तर्-ईयकः पक्षः। अस्य घट-आदिः सपक्षः। तत्र सर्वत्र घट-आदौ विद्यते ऽनित्यत्वम्। प्रयत्न-अनन्तर्-ईयकः पक्षः। अस्य विद्युत् आकाश-आदिर् विपक्षः। तत्र एकदेशे विद्युत्-आदौ विद्यते ऽनित्यत्वं न आकाश-आदौ। तस्मात् एतत् अपि विद्युत् घट साधर्म्येण पूर्ववत् अनैकान्तिकम्॥
(50) ||vipakṣa-ekadeśa-vṛttiḥ sapakṣa-vyāpī yathā| prayatna-anantar-īyakaḥ śabdo 'nityatvāt| prayatna-anantar-īyakaḥ pakṣaḥ| asya ghaṭa-ādiḥ sapakṣaḥ| tatra sarvatra ghaṭa-ādau vidyate 'nityatvam| prayatna-anantar-īyakaḥ pakṣaḥ| asya vidyut ākāśa-ādir vipakṣaḥ| tatra ekadeśe vidyut-ādau vidyate 'nityatvaṃ na ākāśa-ādau| tasmāt etat api vidyut ghaṭa sādharmyeṇa pūrvavat anaikāntikam||
▍梵汉词对词
||vipakṣa(异品)-ekadeśa(一分)-vṛttiḥ(转) sapakṣa(同品)-vyāpī(遍转) yathā(如)| prayatna(勤勇)-anantar(无间)-īyakaḥ(所发) śabdo(声) 'nityatvāt(无常性故)| prayatna(勤勇)-anantar(无间)-īyakaḥ(所发) pakṣaḥ(宗)| asya(它的) ghaṭa(瓶)-ādiḥ(等) sapakṣaḥ(同品)| tatra(于此) sarvatra(遍有) ghaṭa(瓶)-ādau(等) vidyate(被知道) 'nityatvam(无常性)| prayatna(勤勇)-anantar(无间)-īyakaḥ(所发) pakṣaḥ(宗)| asya(它的) vidyut(电) ākāśa(空)-ādir(等) vipakṣaḥ(异品)| tatra(于彼) ekadeśe(一分) vidyut(电)-ādau(等) vidyate(被知道) 'nityatvaṃ(无常性) na(不) ākāśa(空)-ādau(等)| tasmāt(所以) etat(这) api(电) vidyut(瓶) ghaṭa(同法) sādharmyeṇa(故) pūrvavat(前面如) anaikāntikam(不定)||
▍玄奘 译文
异品一分转,同品遍转者,如立宗言,声是勤勇无间所发,无常性故。勤勇无间所发宗,以瓶等为同品,其无常性于此遍有。以电空等为异品,于彼一分电等是有,空等是无,是故如前,亦为不定。
(५१) ॥उभय-पक्ष-एकदेश-वृत्तिर् यथा। नित्यः शब्दो ऽमूर्तत्वात् इति। नित्यः पक्षः। अस्य आकाश-परमाणु-आदिः सपक्षः। तत्र एकदेश आकाश-आदौ विद्यते ऽमूर्तत्वं न परमाणौ। नित्यः पक्षः। अस्य घट-सुख-आदिर् विपक्षः। तत्र एकदेशे सुख-आदौ विद्यते ऽमूर्तत्वं न घट-आदौ। तस्मात् एतत् अपि सुख-आकाश-साधर्म्येण अनैकान्तिकम्॥
(51) ||ubhaya-pakṣa-ekadeśa-vṛttir yathā| nityaḥ śabdo 'mūrtatvāt iti| nityaḥ pakṣaḥ| asya ākāśa-paramāṇu-ādiḥ sapakṣaḥ| tatra ekadeśa ākāśa-ādau vidyate 'mūrtatvaṃ na paramāṇau| nityaḥ pakṣaḥ| asya ghaṭa-sukha-ādir vipakṣaḥ| tatra ekadeśe sukha-ādau vidyate 'mūrtatvaṃ na ghaṭa-ādau| tasmāt etat api sukha-ākāśa-sādharmyeṇa anaikāntikam||
▍梵汉词对词
||ubhaya(俱)-pakṣa(品)-ekadeśa(一分)-vṛttir(转) yathā(如)| nityaḥ(常) śabdo(声) 'mūrtatvāt(无质碍性故) iti(说)| nityaḥ(常) pakṣaḥ(宗)| asya(它的) ākāśa(虚空)-paramāṇu(极微)-ādiḥ(等) sapakṣaḥ(同品)| tatra(于彼) ekadeśa(一分) ākāśa(空)-ādau(等) vidyate(被知道) 'mūrtatvaṃ(无质碍性) na(不) paramāṇau(极微)| nityaḥ(常) pakṣaḥ(宗)| asya(它的) ghaṭa(瓶)-sukha(乐)-ādir(等) vipakṣaḥ(异品)| tatra(于彼) ekadeśe(一分) sukha(乐)-ādau(等) vidyate(知道) 'mūrtatvaṃ(无质碍性) na(不) ghaṭa(瓶)-ādau(等)| tasmāt(所以) etat(这) api sukha(乐)-ākāśa(空)-sādharmyeṇa(同法) anaikāntikam(不定)||
▍玄奘 译文
俱品一分转者,如说声常,无质碍故,此中常宗,以虚空极微等为同品,无质碍性于虚空等有,于极微等无。以瓶乐等为异品,于乐等有,于瓶等无。是故此因以乐以空为同法故,亦名不定。
(५२) ॥विरुद्ध-आव्यभिचारी यथा। अनित्यः शब्दः कृतकत्वात् घटवत्। नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् इति। उभयोः संशय-हेतुत्वात् द्वौ अपि एतौ एको ऽनैकान्तिकः समुदितौ एव॥
(52) ||viruddha-āvyabhicārī yathā| anityaḥ śabdaḥ kṛtakatvāt ghaṭavat| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavat iti| ubhayoḥ saṃśaya-hetutvāt dvau api etau eko 'naikāntikaḥ samuditau eva||
▍梵汉词对词
||viruddha(相违)-āvyabhicārī(决定) yathā(如)| anityaḥ(无常) śabdaḥ(声) kṛtakatvāt(所作性故) ghaṭavat(瓶如)| nityaḥ(常) śabdaḥ(声) śrāvaṇatvāt(所闻性故) śabdatvavat(声性如) iti(立<说>)| ubhayoḥ(二) saṃśaya(犹豫)-hetutvāt(因故) dvau(二者) api etau(这) eko(一个) 'naikāntikaḥ(不定) samuditau(俱名<产生>) eva||
▍玄奘 译文
相违决定者,如立宗言,声是无常,所作性故,譬如瓶等。有立声常,所闻性故,譬如声性。此二皆是犹豫因,故俱名不定。
(५३) ॥विरुद्धः चतुःप्रकारः। तद्यथा॥
(53) ||viruddhaḥ catuḥprakāraḥ| tadyathā||
▍梵汉词对词
||viruddhaḥ(相违) catuḥprakāraḥ(四种)| tadyathā(如)||
▍玄奘 译文
相违有四,
(५४) ॥धर्म-स्वरूप-विपरीत-साधनः[१] धर्म-विशेष-विपरीत-साधनः[२] धर्मि-स्वरूप-विपरीत-साधनः[३] धर्मि-विशेष-विपरीत-साधनः च इति॥
(54) ||dharma-svarūpa-viparīta-sādhanaḥ[1] dharma-viśeṣa-viparīta-sādhanaḥ[2] dharmi-svarūpa-viparīta-sādhanaḥ[3] dharmi-viśeṣa-viparīta-sādhanaḥ ca iti||
▍梵汉词对词
||dharma(法)-svarūpa(自相)-viparīta(相违)-sādhanaḥ(因)[1] dharma(法)-viśeṣa(差别)-viparīta(相违)-sādhanaḥ(因)[2] dharmi(有法)-svarūpa(自相)-viparīta(相违)-sādhanaḥ(因)[3] dharmi(有法)-viśeṣa(差别)-viparīta(相违)-sādhanaḥ(因) ca(和) iti||
▍玄奘 译文
谓法自相相违因,法差别相违因,有法自相相违因,有法差别相违因等。
(५५) ॥तत्र धर्म-स्वरूप-विपरीत-साधनो यथा। नित्यः शब्दः कृतकत्वात् प्रयत्न-अनन्तर्-ईयकत्वात् वा इति। अयं हेतुर् विपक्ष एव भावात् विरुद्धः॥
(55) ||tatra dharma-svarūpa-viparīta-sādhano yathā| nityaḥ śabdaḥ kṛtakatvāt prayatna-anantar-īyakatvāt vā iti| ayaṃ hetur vipakṣa eva bhāvāt viruddhaḥ||
▍梵汉词对词
||tatra(此中) dharma(法)-svarūpa(自相)-viparīta(相违)-sādhano(因) yathā(如)| nityaḥ(常) śabdaḥ(声) kṛtakatvāt(所作性故) prayatna(勤勇)-anantar(无间)-īyakatvāt(所发性故) vā(或) iti(说)| ayaṃ(此) hetur(因) vipakṣa(于异品) eva(唯) bhāvāt(有故) viruddhaḥ(相违)||
▍玄奘 译文
此中法自相相违因者,如说声常,所作性故,或勤勇无间所发性故,此因唯于异品中有,是故相违。
(५६) ॥धर्म-विशेष-विपरीत-साधनो यथा। पर-अर्थाः चक्षुर्-आदयः संघातत्वात् शयन-आसन-आदि-अङ्ग-विशेषवत् इति। अयं हेतुर् यथा पारार्थ्यं चक्षुर्-आदीनां साधयति तथा संहतत्वम् अपि परस्य आत्मनः साधयति। उभयत्र-आव्यभिचारात्॥
(56) ||dharma-viśeṣa-viparīta-sādhano yathā| para-arthāḥ cakṣur-ādayaḥ saṃghātatvāt śayana-āsana-ādi-aṅga-viśeṣavat iti| ayaṃ hetur yathā pārārthyaṃ cakṣur-ādīnāṃ sādhayati tathā saṃhatatvam api parasya ātmanaḥ sādhayati| ubhayatra-āvyabhicārāt||
▍梵汉词对词
||dharma(法)-viśeṣa(差别)-viparīta(相违)-sādhano(因) yathā(如)| para(他)-arthāḥ(用) cakṣur(眼)-ādayaḥ(等) saṃghātatvāt(积聚性故) śayana(床)-āsana(椅子)-ādi(等)-aṅga(分)-viśeṣavat(差) iti(说)| ayaṃ(此) hetur(因) yathā(如) pārārthyaṃ(他用) cakṣur(眼)-ādīnāṃ(等) sādhayati(成立) tathā saṃhatatvam(积聚性) api parasya(他) ātmanaḥ(我<神>) sādhayati(成立)| ubhayatra(<两方面>俱)-āvyabhicārāt(决定故)||
▍玄奘 译文
法差别相违因者,如说眼等必为他用,积聚性故,如卧具等。此因如能成立眼等必为他用,如是亦能成立所立法差别相违积聚他用。诸卧具等为积聚他所受用故。
(५७) ॥धर्मि-स्वरूप-विपरीत-साधनो यथा। न द्रव्यं न कर्म न गुणो भावः एक-द्रव्य-वत्- त्वात् गुण-कर्मसु च भावात् सामन्य-विशेषवत् इति। अयं हि हेतुर् यथा द्रव्य-आदि-प्रतिषेधं भावस्य साधयति तथा भावस्य अभावत्वम् अपि साधयति। उभयत्र-आव्यभिचारात्॥
(57) ||dharmi-svarūpa-viparīta-sādhano yathā| na dravyaṃ na karma na guṇo bhāvaḥ eka-dravya-vat- tvāt guṇa-karmasu ca bhāvāt sāmanya-viśeṣavat iti| ayaṃ hi hetur yathā dravya-ādi-pratiṣedhaṃ bhāvasya sādhayati tathā bhāvasya abhāvatvam api sādhayati| ubhayatra-āvyabhicārāt||
▍梵汉词对词
||dharmi(有法)-svarūpa(自相)-viparīta(相违)-sādhano(因) yathā(如)| na(非) dravyaṃ(实) na(非) karma(业) na(非) guṇo(德) bhāvaḥ(有) eka(一)-dravya(实)-vat(有)- tvāt(性故) guṇa(德)-karmasu(业) ca(和) bhāvāt(有故) sāmanya(同)-viśeṣavat(异) iti| ayaṃ(此) hi hetur(因) yathā(如成) dravya(实)-ādi(等)-pratiṣedhaṃ(遮<相反>) bhāvasya(有性) sādhayati(成立) tathā bhāvasya(有性) abhāvatvam(非有性<遮有性>) api sādhayati(成立)| ubhayatra(俱)-āvyabhicārāt(决定故)||
▍玄奘 译文
有法自相相违因者,如说有性非实、非德、非业,有一实故,有德业故,如同异性。此因如能成遮实等,如是亦能成遮有性,俱决定故。
(५८) ॥धर्मि-विशेष-विपरीत-साधनो यथा। अयम् एव हेतुर् अस्मिन् एव पूर्व-पक्षे ऽस्य एव धर्मिणो यो विशेषः सत्-प्रत्य-कर्तृत्वं नाम तत् विपरीतम् असत्-प्रत्यय कर्तृत्वम् अपि साधयति। उभयत्र-आव्यभिचारात्॥
(58) ||dharmi-viśeṣa-viparīta-sādhano yathā| ayam eva hetur asmin eva pūrva-pakṣe 'sya eva dharmiṇo yo viśeṣaḥ sat-pratya-kartṛtvaṃ nāma tat viparītam asat-pratyaya kartṛtvam api sādhayati| ubhayatra-āvyabhicārāt||
▍梵汉词对词
||dharmi(有法)-viśeṣa(差别)-viparīta(相违)-sādhano(因) yathā(如)| ayam(此) eva hetur(因) asmin(于此) eva pūrva(前)-pakṣe(宗) 'sya(这) eva dharmiṇo(法的) yo viśeṣaḥ(差别) sat(有)-pratya(缘)-kartṛtvaṃ(作性) nāma tat viparītam(相违) asat(非有)-pratyaya(缘) kartṛtvam(作性) api sādhayati(成立)| ubhayatra(俱)-āvyabhicārāt(决定)||
▍玄奘 译文
有法差别相违因者,如即此因即于前宗有法差别作有缘性,亦能成立与此相违作非有缘性,如遮实等,俱决定故。(已说似因,当说似喻。梵本无)
(५९) ॥दृष्टान्त-आभासो द्विविधः। साधर्म्येण वैधर्म्येण च॥
(59) ||dṛṣṭānta-ābhāso dvividhaḥ| sādharmyeṇa vaidharmyeṇa ca||
▍梵汉词对词
||dṛṣṭānta(喻)-ābhāso(似) dvividhaḥ(二种)| sādharmyeṇa(同法<似喻>) vaidharmyeṇa(异法<似喻>) ca(和)||
▍玄奘 译文
(奘译无此句)
(६०) ॥तत्र साधर्म्येण तावत् दृष्टान्त-आभासः पञ्च-प्रकारः। तद्यथा॥
(60) ||tatra sādharmyeṇa tāvat dṛṣṭānta-ābhāsaḥ pañca-prakāraḥ| tadyathā||
▍梵汉词对词
||tatra(此中) sādharmyeṇa(同法) tāvat dṛṣṭānta(喻)-ābhāsaḥ(似) pañca(五)-prakāraḥ(种)| tadyathā(如)||
▍玄奘 译文
似同法喻有其五种,
(६१) ॥साधन-धर्म-असिद्धः[१] साध्य-धर्म-असिद्धः[२] उभय-धर्म-असिद्धः[३] अनन्वयः[४] विपरीत-अन्वयः च इति[५]॥
(61) ||sādhana-dharma-asiddhaḥ[1] sādhya-dharma-asiddhaḥ[2] ubhaya-dharma-asiddhaḥ[3] ananvayaḥ[4] viparīta-anvayaḥ ca iti[5]||
▍梵汉词对词
||sādhana(能立)-dharma(法)-asiddhaḥ(不成)[1] sādhya(所立)-dharma(法)-asiddhaḥ(不成)[2] ubhaya(俱)-dharma(法)-asiddhaḥ(不成)[3] ananvayaḥ(无合)[4] viparīta(倒)-anvayaḥ(合) ca(和) iti[5]||
▍玄奘 译文
一、能立法不成,二、所立法不成,三、俱不成,四、无合,五、倒合。(似异法喻亦有五种,一、所立不遣,二、能立不遣,三、俱不遣,四、不离,五、倒离。梵本此句在后,见No. 67、68。)
(६२) ॥तत्र साधन-धर्म-असिद्धो यथा। नित्यः शब्दो ऽमूर्तत्वात् परमाणुवत्। यत् अमूर्तं तत् नित्यं दृष्टं यथा परमाणुः। परमाणौ हि साध्यं नित्यत्वम् अस्ति साधन-धर्मो ऽमूर्तत्वं न-अस्ति मूर्तत्वात् परमाणूनाम् इति॥
(62) ||tatra sādhana-dharma-asiddho yathā| nityaḥ śabdo 'mūrtatvāt paramāṇuvat| yat amūrtaṃ tat nityaṃ dṛṣṭaṃ yathā paramāṇuḥ| paramāṇau hi sādhyaṃ nityatvam asti sādhana-dharmo 'mūrtatvaṃ na-asti mūrtatvāt paramāṇūnām iti||
▍梵汉词对词
||tatra(此中) sādhana(能立)-dharma(法)-asiddho(不成) yathā(如)| nityaḥ(常) śabdo(声) 'mūrtatvāt(无质碍故) paramāṇuvat(极微如)| yat amūrtaṃ(无质碍) tat nityaṃ(常) dṛṣṭaṃ(