top of page

《因明入正理论》梵汉对照

 

郭良鋆

南亚研究   1999年第2期   宗教 • 哲学

        玄奘大师于公元647年和649年,先后译出商羯罗主(音译商羯罗塞缚弥,Śakarasvāmin)的《因明入正理论》和陈那(Dignāga)的《因明正理门论》,印度佛教逻辑学由此传入中国。其中,《因明入正理论》(Nyāyapraveśa)还保存有梵文原文。现有两种梵文校刊本:(1)达鲁瓦(A.B. Dhruva)校刊本,1930,收入《Gaekwad东方丛书》中。(2)米洛诺夫(N.D. Mironov)校刊本,1931,发表在法国《通报》第28卷中。

        吕澂先生曾经参照梵文本和藏文本对玄奘译《因明入正理论》作了认真的校勘,收入《藏要》中。1983年,中华书局出版吕澂先生的《因明入正理论讲解》(张春波整理),正文釆用这个《藏要》校刊本,校注则以夹注形式排入正文。

梵汉对照是研究佛经的重要方法之一。从《因明入正理论》的梵汉对照中,可以看出玄奘译文的忠实和简洁,尤其是在译介一种国内不熟悉的新学问时,遣词用语的艰辛。

        这里提供的梵汉对照,梵文原文依据达鲁瓦校刊本,但仿照米洛诺夫校刊本标出序号。每个梵文词汇下面标出汉文词义。所附玄奘译文依据吕激先生的《因明入正理论讲解》。最后附上笔者对吕澂先生的有些校勘夹注所作的补充说明,以供有兴趣的学者研究时参考。

原文本录入:Benson        天城体添加&排版:明泽        编辑时间:2021.11.18 

(注:因网页功能局限对原版式做了微调,内容如旧,只添加了天城体,天城体断词根据原拉丁文本)

न्यायप्रवेशकसूत्रम्

nyāyapraveśakasūtram

साधनम्दूषणं च एव स-आभासं पर-संविदे ।

sādhanam dūṣaṇaṃ ca eva sa-ābhāsaṃ para-saṃvide |

▍梵汉词对词 

sādhanam(能立) dūṣaṇaṃ(能破) ca() eva() sa()-ābhāsaṃ() para()-saṃvide() |    

▍玄奘  译文 

能立与能破及似唯悟他

प्रत्यक्षमनुमानं च स-आभासं तु आत्म-संविदे ॥

pratyakṣam anumānaṃ ca sa-ābhāsaṃ tu ātma-saṃvide ||

▍梵汉词对词 

pratyakṣam(现量) anumānaṃ(比量) ca() sa()-ābhāsaṃ() tu() ātma()-saṃvide() ||

▍玄奘 译文  

现量与比量及似唯自悟

॥ इति शास्त्र-अर्थ-संग्रहः ॥

|| iti śāstra-artha-saṃgrahaḥ ||

▍梵汉词对词 
|| iti(如是) śāstra(诸论)-artha()-saṃgrahaḥ(总摄) ||

▍玄奘 译文  

如是,总摄诸论要义。

(१) ॥ तत्र पक्ष-आदि-वचनानि साधनं ॥

(1) || tatra pakṣa-ādi-vacanāni sādhanaṃ ||

▍梵汉词对词 

|| tatra(此中) pakṣa()-ādi()-vacanāni(多言) sādhanaṃ(能立) ||

▍玄奘 译文  

此中,宗等多言,名为能立。

(२) ॥ पक्ष-हेतु-दृष्टान्त-वचनैर्हि प्रास्निकानामप्रतीतो ऽर्थः प्रतिपाद्यत इति ॥

(2) || pakṣa-hetu-dṛṣṭānta-vacanair hi prāsnikānām apratīto 'rthaḥ pratipādyata iti ||

▍梵汉词对词 

|| pakṣa()-hetu()-dṛṣṭānta()-vacanair(多言) hi prāsnikānām(诸有问者) apratīto(不了) 'rthaḥ() pratipādyata(开示) iti ||

▍玄奘 译文  

由宗因喻多言,开示诸有问者未了义故。

(३)॥ तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्ध-विशेषेण विशिष्टतया स्वयं साध्यत्वेन ईप्सितः॥

(3) || tatra pakṣaḥ prasiddho dharmī prasiddha-viśeṣeṇa viśiṣṭatayā svayaṃ sādhyatvena īpsitaḥ ||

▍梵汉词对词 

|| tatra(此中) pakṣaḥ() prasiddho(极成) dharmī(有法) prasiddha(极成)-viśeṣeṇa(能别) viśiṣṭatayā(差别性故) svayaṃ() sādhyatvena(所成立性) īpsitaḥ() ||

▍玄奘 译文  

此中宗者,谓极成有法,极成能别,差别性故,随自乐为所成立性。

प्रत्यक्ष-आदि-अविरुद्ध इति वाक्य-शेषः

pratyakṣa-ādi-aviruddha iti vākya-śeṣaḥ

▍梵汉词对词 

pratyakṣa(现量)-ādi()-aviruddha(不相违) iti vākya()-śeṣaḥ()

▍玄奘 译文  

(此句奘译无。而奘译 中的“是名为宗”,梵本无)

(४)॥ तद्यथा । नित्यः शब्दो ऽनित्यो वा इति॥

(4) || tadyathā | nityaḥ śabdo 'nityo vā iti ||

▍梵汉词对词 

|| tadyathā() | nityaḥ() śabdo() 'nityo(无常)() iti ||

▍玄奘 译文  

如有成立,声是无常。

(५)॥ हेतुस् त्रि-रूपः॥

(5) || hetus tri-rūpaḥ ||

▍梵汉词对词 

|| hetus() tri()-rūpaḥ() ||

▍玄奘 译文  

因有三相。

 

(६) ॥किं पुनस् त्रैरूप्यम्॥

(6) || kiṃ punas trairūpyam ||

▍梵汉词对词 

|| kiṃ() punas() trairūpyam(三相) ||

▍玄奘 译文  

何等为三?

(७) ॥ पक्ष-धर्म-त्वं सपक्षे सत्त्वं विपक्षे च सत्त्वम् इति॥

(7) || pakṣa-dharma-tvaṃ sapakṣe sattvaṃ vipakṣe ca sattvam iti ||

▍梵汉词对词 

|| pakṣa()-dharma()-tvaṃ() sapakṣe(同品) sattvaṃ(有性) vipakṣe(异品) ca() sattvam(无性) iti ||

▍玄奘 译文  

谓遍是宗法性,同品定有性,异品遍无性。

(८) ॥ कः पुनः सपक्षः । को वा विपक्ष इति॥

(8) || kaḥ punaḥ sapakṣaḥ | ko vā vipakṣa iti ||

▍梵汉词对词 

|| kaḥ() punaḥ() sapakṣaḥ(同品) | ko()  vā() vipakṣa(异品) iti ||

▍玄奘 译文  

云何名为同品异品?

(९) ॥ साध्य-धर्म-सामान्येन समानो ऽर्थः सपक्षः॥

(9) || sādhya-dharma-sāmānyena samāno 'rthaḥ sapakṣaḥ ||

▍梵汉词对词 

|| sādhya(所立)-dharma()-sāmānyena(共同) samāno(相等) 'rthaḥ() sapakṣaḥ(同品) ||

▍玄奘 译文  

谓所立法均等义品,说名同品,

​(१०)॥तद्यथा । अनित्ये शब्दे साध्ये घट-आदिर्-अनित्यः सपक्षः॥

(10) || tadyathā | anitye śabde sādhye ghaṭa-ādir-anityaḥ sapakṣaḥ ||

▍梵汉词对词 

|| tadyathā() | anitye(无常) śabde() sādhye(所立) ghaṭa()-ādir()-anityaḥ(无常) sapakṣaḥ(同品) ||

▍玄奘 译文  

如立无常,瓶等无常,是名同品。

(११) ॥ विपक्षो यत्र साध्यं न-अस्ति ॥

(11) || vipakṣo yatra sādhyaṃ na-asti ||

▍梵汉词对词 

|| vipakṣo(异品)  yatra(于是处)  sādhyaṃ(所立) na()-asti ||

▍玄奘 译文  

异品者,谓于是处无其所立。

 

 

(१२) ॥यन् नित्यं तद् अकृतकं दृष्टं यथा आकाशम् इति॥

(12) ||yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathā ākāśam iti||

▍梵汉词对词 

||yan nityaṃ() tad akṛtakaṃ(非所作) dṛṣṭaṃ() yathā() ākāśam(虚空) iti||

▍玄奘 译文  

若有是常,见非所作,如虚空等。

 

(१३) ॥तत्र कृतकत्वं प्रयत्न-अनन्तर्-ईयकत्वं  वा सपक्ष एव अस्ति विपक्षे न-अस्ति एव॥

(13) ||tatra kṛtakatvaṃ prayatna-anantar-īyakatvaṃ vā sapakṣa eva asti vipakṣe na-asti eva||

▍梵汉词对词 

||tatra(此中) kṛtakatvaṃ(所作性) prayatna(勤勇)-anantar(无间)-īyakatvaṃ(所发性)  vā() sapakṣa(同品) eva() asti() vipakṣe(异品) na()-asti eva||

▍玄奘 译文  

此中所作性,或勤勇无间所发性,遍是宗法性,同品定有性,异品遍无性。

(१४)॥।इति अनित्य-आदौ हेतुः॥

(14) ||iti anitya-ādau hetuḥ||

▍梵汉词对词 

||iti anitya(无常)-ādau() hetuḥ()||

▍玄奘 译文  

是无常等因。

(१५) ॥दृष्टान्तो द्विविधः॥

(15) ||dṛṣṭānto dvividhaḥ||

▍梵汉词对词 

||dṛṣṭānto() dvividhaḥ(二种)||

▍玄奘 译文  

喻有二种。

(१६) ॥साधर्म्येण वैधर्म्येण च॥

(16) ||sādharmyeṇa vaidharmyeṇa ca||

▍梵汉词对词 

||sādharmyeṇa(同法) vaidharmyeṇa(异法) ca()||

▍玄奘 译文  

一者同法,二者异法。

(१७) ॥तत्र साधर्म्येण तावत् यत्र हेतोः सपक्ष एव अस्ति-त्वं ख्याप्यते॥

(17) ||tatra sādharmyeṇa tāvat yatra hetoḥ sapakṣa eva asti-tvaṃ khyāpyate||

▍梵汉词对词 

||tatra sādharmyeṇa(同法) tāvat yatra(于是处) hetoḥ() sapakṣa(同品) eva asti()-tvaṃ() khyāpyate([])||

▍玄奘 译文  

同法者,若于是处,显因同品,决定有性。

(१८) ॥तद्यथा यत् कृतकं तद् अनित्यं दृष्टं यथा घट-आदिर् इति॥

(18) ||tadyathā yat kṛtakaṃ tad anityaṃ dṛṣṭaṃ yathā ghaṭa-ādir iti||

▍梵汉词对词 

||tadyathā() yat kṛtakaṃ(所作) tad anityaṃ(无常) dṛṣṭaṃ() yathā() ghaṭa()-ādir() iti()||

▍玄奘 译文  

谓若所作,见彼无常,譬如瓶等。

 

(१९) ॥वैधर्म्येण अपि यत्र साध्य-अभावे हेतोर् अभाव एव कथ्यते॥

(19) ||vaidharmyeṇa api yatra sādhya-abhāve hetor abhāva eva kathyate||

▍梵汉词对词 

||vaidharmyeṇa(异法) api yatra(于是处) sādhya(所立)-abhāve(非有) hetor() abhāva() eva kathyate()||

▍玄奘 译文  

异法者,若于是处,说所立无,因遍非有。

(२०) ॥तद्यथा यन् नित्यं तद्-अकृतकं दृष्टं यथा आकाशम् इति॥

(20) ||tadyathā yan nityaṃ tad-akṛtakaṃ dṛṣṭaṃ yathā ākāśam iti||

▍梵汉词对词 

||tadyathā() yan nityaṃ() tad-akṛtakaṃ(非所作) dṛṣṭaṃ() yathā() ākāśam(虚空) iti||

▍玄奘 译文  

谓若是常,见非所作,如虚空等。

(२१) ॥नित्य-शब्देन अत्र अनित्यत्वस्य अभाव उच्यते॥

(21) ||nitya-śabdena atra anityatvasya abhāva ucyate||

▍梵汉词对词 

||nitya()-śabdena() atra(此中) anityatvasya(无常) abhāva() ucyate([])||

▍玄奘 译文  

此中常言,表非无常。

(२२) ॥अकृतक-शब्देन अपि कृतकत्वस्य अभावः। यथा भाव-अभावो ऽभाव इति॥ उक्ताः पक्ष-आदयः॥

(22) ||akṛtaka-śabdena api kṛtakatvasya abhāvaḥ| yathā bhāva-abhāvo 'bhāva iti|| uktāḥ pakṣa-ādayaḥ||

▍梵汉词对词 

||akṛtaka(非所作)-śabdena() api kṛtakatvasya(所作) abhāvaḥ()| yathā() bhāva()-abhāvo(非有) 'bhāva(非有) iti()|| uktāḥ(已说) pakṣa()-ādayaḥ()||

▍玄奘 译文  

非所作言,表无所作。如有非有,说名非有,已说宗等。

(२३) ॥एषां वचनानि पर-प्रत्यायन-काले साधनम्॥

(23) ||eṣāṃ vacanāni para-pratyāyana-kāle sādhanam||

▍梵汉词对词 

||eṣāṃ vacanāni(多言) para()-pratyāyana(开悟)-kāle() sādhanam(能立)||

▍玄奘 译文  

如是多言,开悟他时,说名能立。

 

(२४) ॥तद्यथा अनित्यः शब्द इति पक्ष-वचनम्। कृतकत्वाद् इति पक्ष-धर्म-वचनम्। यत् कृतकं तद् अनित्यं दृष्टं यथा घट-आदिर् इति सपक्ष-अनुगम-वचनम्। यन् नित्यं तद् अकृतकं दृष्टं यथा आकाशम् इति व्यतिरेक-वचनम्॥

(24) ||tadyathā anityaḥ śabda iti pakṣa-vacanam| kṛtakatvād iti pakṣa-dharma-vacanam| yat kṛtakaṃ tad anityaṃ dṛṣṭaṃ yathā ghaṭa-ādir iti sapakṣa-anugama-vacanam| yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathā ākāśam iti vyatireka-vacanam||

▍梵汉词对词 

||tadyathā() anityaḥ(无常) śabda() iti() pakṣa()-vacanam()| kṛtakatvād(所作性故) iti pakṣa()-dharma()-vacanam()| yat kṛtakaṃ(所作) tad anityaṃ(无常) dṛṣṭaṃ() yathā() ghaṭa()-ādir() iti sapakṣa(同品)-anugama()-vacanam()| yan nityaṃ() tad akṛtakaṃ(非所作) dṛṣṭaṃ() yathā() ākāśam(虚空) iti vyatireka(远离)-vacanam()||

▍玄奘 译文  

如说声无常者,是立宗言。所作性故者,是宗法言。若是所作,见彼无常,如瓶等者,是随同品言。若是其常,见非所作,如虚空者,是远离言。

(२५) ॥एतानि एव त्रयोऽवयवा इति उच्यन्ते॥

(25) ||etāni eva trayo'vayavā iti ucyante||

▍梵汉词对词 

||etāni() eva() trayo()'vayavā() iti ucyante(被说)||

▍玄奘 译文  

唯此三分,说名能立。

(२६) ॥साधयितुम् इष्टो ऽपि प्रत्यक्ष-आदि-विरुद्धः पक्ष-आभासः॥

(26) ||sādhayitum iṣṭo 'pi pratyakṣa-ādi-viruddhaḥ pakṣa-ābhāsaḥ||

▍梵汉词对词 

||sādhayitum(成立) iṣṭo() 'pi() pratyakṣa(现量)-ādi()-viruddhaḥ(相违) pakṣa()-ābhāsaḥ()||

▍玄奘 译文  

虽乐成立,由与现量等相违,故名似立宗。

(२७) ॥तद्यथा प्रत्यक्ष-विरुद्धः[१] अनुमान-विरुद्धः[२] आगम-विरुद्धः[३] लोक-विरुद्धः[४] स्ववचन-विरुद्धः[५] अप्रसिद्ध-विशेषणः[६] अप्रसिद्ध-विशेष्यः[७] अप्रसिद्ध-उभयः[८] प्रसिद्ध-संबन्धः च इति[९]॥

(27) ||tadyathā pratyakṣa-viruddhaḥ[1] anumāna-viruddhaḥ[2] āgama-viruddhaḥ[3] loka-viruddhaḥ[4] svavacana-viruddhaḥ[5] aprasiddha-viśeṣaṇaḥ[6] aprasiddha-viśeṣyaḥ[7] aprasiddha-ubhayaḥ[8] prasiddha-saṃbandhaḥ ca iti[9]||

▍梵汉词对词 

||tadyathā() pratyakṣa(现量)-viruddhaḥ(相违)[1] anumāna(比量)-viruddhaḥ(相违)[2] āgama(自教)-viruddhaḥ(相违)[3] loka(世间)-viruddhaḥ(相违)[4] svavacana(自语)-viruddhaḥ(相违)[5] aprasiddha(不极成)-viśeṣaṇaḥ(能别)[6] aprasiddha(不极成)-viśeṣyaḥ(所别)[7] aprasiddha(不极成)-ubhayaḥ()[8] prasiddha(极成)-saṃbandhaḥ(相符) ca() iti[9]||

▍玄奘 译文  

谓现量相违,比量相违,自教相违,世间相违,自语相违,能别不极成,所别不极成,俱不极成,相符极成。

(२८) ॥तत्र प्रत्यक्ष-विरुद्धो यथा। अश्रावणः शब्द इति॥

(28) ||tatra pratyakṣa-viruddho yathā| aśrāvaṇaḥ śabda iti||

▍梵汉词对词 

||tatra(此中) pratyakṣa(现量)-viruddho(相违) yathā()| aśrāvaṇaḥ(非常闻) śabda() iti()||

▍玄奘 译文  

此中现量相违者,如说声非所闻。

 

(२९) ॥अनुमान-विरुद्धो यथा। नित्यो घट इति॥

(29) ||anumāna-viruddho yathā| nityo ghaṭa iti||

▍梵汉词对词 

||anumāna(比量)-viruddho(相违) yathā()| nityo() ghaṭa() iti()||

▍玄奘 译文  

比量相违者,如说瓶等是常。

 

(३०) ॥आगम-विरुद्धो यथा। वैशेषिकस्य नित्यः शब्द इति साधयतः॥

(30) ||āgama-viruddho yathā| vaiśeṣikasya nityaḥ śabda iti sādhayataḥ||

▍梵汉词对词 

||āgama(自教)-viruddho(相违) yathā()| vaiśeṣikasya(胜论师) nityaḥ() śabda() iti sādhayataḥ()||

▍玄奘 译文  

自教相违者,如胜论师立声为常。

(३१) ॥लोक-विरुद्धो यथा। शुचि नर-शिरः-कपालं प्राण्य्-अङ्गत्वाच् छङ्ख-शुक्तिवद् इति॥

(31) ||loka-viruddho yathā| śuci nara-śiraḥ-kapālaṃ prāṇy-aṅgatvāc chaṅkha-śuktivad iti||

▍梵汉词对词 

||loka(世间)-viruddho(相违) yathā()| śuci() nara()-śiraḥ(顶<头>)-kapālaṃ() prāṇy(众生)-aṅgatvāc(分故) chaṅkha()-śuktivad() iti(犹如)||

▍玄奘 译文  

世间相违者,如说(怀兔非月,有故。梵本无)又如说言人顶骨净,众生分故,犹如螺贝。

(३२) ॥स्ववचन-विरुद्धो यथा। माता मे वन्ध्या इति॥

(32) ||svavacana-viruddho yathā| mātā me vandhyā iti||

▍梵汉词对词 

||svavacana(自语)-viruddho(相违) yathā()| mātā(母亲) me(我的) vandhyā() iti||

▍玄奘 译文  

自语相违者,如言我母是其石女。

(३३) ॥अप्रसिद्ध-विशेषणो यथा। बौद्धस्य सांख्यं प्रति विनाशी शब्द इति॥

(33) ||aprasiddha-viśeṣaṇo yathā| bauddhasya sāṃkhyaṃ prati vināśī śabda iti||

▍梵汉词对词 

||aprasiddha(不极成)-viśeṣaṇo(能别) yathā()| bauddhasya(佛弟子) sāṃkhyaṃ(数论师) prati() vināśī(灭坏) śabda() iti(立<说>)||

▍玄奘 译文  

能别不极成者,如佛弟子对数论师立声灭坏。

(३४) ॥अप्रसिद्ध-विशेष्यो यथा। सांख्यस्य बौद्धं प्रति चेतन आत्मा इति॥

(34) ||aprasiddha-viśeṣyo yathā| sāṃkhyasya bauddhaṃ prati cetana ātmā iti||

▍梵汉词对词 

||aprasiddha(不极成)-viśeṣyo(所别) yathā()| sāṃkhyasya(数论师) bauddhaṃ(佛弟子) prati() cetana() ātmā() iti()||

▍玄奘 译文  

所别不极成者,如数论师对佛弟子说我是思。

(३५) ॥अप्रसिद्ध-उभयो यथा। वैशेषिकस्य बौद्धं प्रति सुख्-आदि-समवायि-कारणं आत्मा इति॥

(35) ||aprasiddha-ubhayo yathā| vaiśeṣikasya bauddhaṃ prati sukh-ādi-samavāyi-kāraṇaṃ ātmā iti||

▍梵汉词对词 

||aprasiddha(不极成)-ubhayo() yathā()| vaiśeṣikasya(胜论师) bauddhaṃ(佛弟子) prati() sukh()-ādi()-samavāyi(和合)-kāraṇaṃ(因缘) ātmā() iti(立<说>)||

▍玄奘 译文  

俱不极成者,如胜论师对佛弟子立,我以为和合因缘。

(३६) ॥प्रसिद्ध-संबन्धो यथा। श्रावणः शब्द इति॥

(36) ||prasiddha-saṃbandho yathā| śrāvaṇaḥ śabda iti||

▍梵汉词对词 

||prasiddha(极成)-saṃbandho(相符) yathā()| śrāvaṇaḥ(所闻) śabda() iti()||

▍玄奘 译文  

相符极成者,如说声是所闻。

 

(३७) ॥एषां वचनानि धर्म-स्वरूप-निराकरण-मुखेन प्रतिपादन-असंभवतः साधन-वैफल्यतश् च इति प्रतिज्ञा-दोषाः ॥ उक्ताः प्रक्ष-आभासाः ॥

(37) ||eṣāṃ vacanāni dharma-svarūpa-nirākaraṇa-mukhena pratipādana-asaṃbhavataḥ sādhana-vaiphalyataś ca iti pratijñā-doṣāḥ|| uktāḥ prakṣa-ābhāsāḥ||

▍梵汉词对词 

||eṣāṃ vacanāni(多言) dharma()-svarūpa(自相)-nirākaraṇa(遣<违反>)-mukhena() pratipādana-asaṃbhavataḥ(<完成>不容成故<不产生故>) sādhana()-vaiphalyataś(无果) ca iti pratijñā()-doṣāḥ(过<误>)|| uktāḥ(已说) prakṣa()-ābhāsāḥ()||

▍玄奘 译文  

如是多言是遣诸法,自相门故,不容成故,立无果故,名似立宗过,已说似宗(当说似因。梵本无)

(३८) ॥असिद्ध-अनैकान्तिक-विरुद्धा हेत्व्-आभासाः॥

(38) ||asiddha-anaikāntika-viruddhā hetv-ābhāsāḥ||

▍梵汉词对词 

||asiddha(不成)-anaikāntika(不定)-viruddhā(相违) hetv()-ābhāsāḥ()||

▍玄奘 译文  

不成、不定及与相违,是名似因。

(३९) ॥तत्र असिद्धश् चतुः-प्रकारः। तद्यथा॥

(39) ||tatra asiddhaś catuḥ-prakāraḥ| tadyathā||

(४०) ॥उभय-असिद्धः[१] अन्यतर-असिद्धः[२] संदिग्ध-असिद्धः[३] आश्रया-असिद्धः च इति[४]॥

(40) ||ubhaya-asiddhaḥ[1] anyatara-asiddhaḥ[2] saṃdigdha-asiddhaḥ[3] āśrayā-asiddhaḥ ca iti[4]||

▍梵汉词对词 

||tatra asiddhaś(不成) catuḥ()-prakāraḥ()| tadyathā()||

||ubhaya(两俱)-asiddhaḥ (不成<之一>)[1] anyatara(随一)-asiddhaḥ(不成)[2] saṃdigdha(犹豫<疑问>)-asiddhaḥ(不成)[3] āśrayā(所依)-asiddhaḥ(不成) ca() iti[4]||

▍玄奘 译文  

不成有四,一两俱不成,二随一不成,三犹豫不成,四所依不在。

(४१) ॥तत्र शब्द-अनित्यत्वे साध्ये चाक्षुषात्वाद् इति उभय-असिद्धः॥

(41) ||tatra śabda-anityatve sādhye cākṣuṣātvād iti ubhaya-asiddhaḥ||

▍梵汉词对词 

||tatra śabda()-anityatve(无常) sādhye(成立) cākṣuṣātvād(眼所见性故) iti() ubhaya(两俱)-asiddhaḥ(不成)||

如成立声为无常等,若言是眼所见性故,两俱不成。

 

(४२) ॥कृतकत्वाद् इति शब्द-अभिव्यक्ति-वादिनं प्रति अन्यतर-असिद्धः॥

(42) ||kṛtakatvād iti śabda-abhivyakti-vādinaṃ prati anyatara-asiddhaḥ||

▍梵汉词对词 

||kṛtakatvād(所作性故) iti() śabda()-abhivyakti()-vādinaṃ() prati() anyatara(随一)-asiddhaḥ(不成)||

▍玄奘 译文  

所作性故,对声显论,随一不成

 

(४३) ॥बाष्प-आदि-भावेन संदिह्यमानो भूत-संघातो ऽग्नि-सिद्धौ उपदिश्यमानः संदिग्ध-असिद्धः॥

(43) ||bāṣpa-ādi-bhāvena saṃdihyamāno bhūta-saṃghāto 'gni-siddhau upadiśyamānaḥ saṃdigdha-asiddhaḥ||

▍梵汉词对词 

||bāṣpa(<泪>雾)-ādi()-bhāvena(起<生>) saṃdihyamāno(疑惑) bhūta()-saṃghāto(和合) 'gni()-siddhau() upadiśyamānaḥ(所说) saṃdigdha(犹豫)-asiddhaḥ(不成)||

▍玄奘 译文  

于雾等性起疑惑时,为成大种和合火有,而有所说,犹豫不成。

 

(४४) ॥द्रवम् आकाशं गुण-आश्रयत्वात् इति आकाश-असत्त्व-वादिनं प्रति आश्रय-असिद्धः॥

(44) ||dravam ākāśaṃ guṇa-āśrayatvāt iti ākāśa-asattva-vādinaṃ prati āśraya-asiddhaḥ||

▍梵汉词对词 

||dravam(实有) ākāśaṃ(虚空) guṇa()-āśrayatvāt(所依故) iti ākāśa()-asattva(无<不实>)-vādinaṃ() prati() āśraya(所依)-asiddhaḥ(不成)||     

▍玄奘 译文  

虚空实有,德所依故,对无空论,所依不成。

 

(४५) ॥अनैकान्तिकः षट्-प्रकारः॥

(45) ||anaikāntikaḥ ṣaṭ-prakāraḥ||

▍梵汉词对词 

||anaikāntikaḥ(不定) ṣaṭ()-prakāraḥ()||

▍玄奘 译文  

不定有六。

 

(४६) ॥साधारणः[१] असाधारणः[२] सपक्ष-एक-देश-वृत्तिर् विपक्ष-व्यापी[३] विपक्ष-एक-देश-वृत्तिः सपक्ष-व्यापी[४] उभय-पक्ष-एक-देश-वृत्तिः[५] विरुद्ध-आव्यभिचारी च इति[६]॥

(46) ||sādhāraṇaḥ[1] asādhāraṇaḥ[2] sapakṣa-eka-deśa-vṛttir vipakṣa-vyāpī[3] vipakṣa-eka-deśa-vṛttiḥ sapakṣa-vyāpī[4] ubhaya-pakṣa-eka-deśa-vṛttiḥ[5] viruddha-āvyabhicārī ca iti[6]||

▍梵汉词对词 

||sādhāraṇaḥ()[1] asādhāraṇaḥ(不共)[2] sapakṣa(同品)-eka()-deśa()-vṛttir() vipakṣa(异品)-vyāpī(遍转)[3] vipakṣa(异品)-eka()-deśa()-vṛttiḥ() sapakṣa()-vyāpī(遍转)[4] ubhaya()-pakṣa()-eka()-deśa()-vṛttiḥ()[5] viruddha(相违)-āvyabhicārī(决定) ca() iti[6]||

▍玄奘 译文  

一共,二不共,三同品一分转,异品遍转,四异品一分转,同品遍转,五俱品一分转,六相违决定。

 

(४७) ॥तत्र साधारणः शब्दः प्रमेयत्वात् नित्य इति। तत् हि नित्य-अनित्य-पक्षयोः साधारणत्वात्। अनैकान्तिकम्। किं घटवत् प्रमेयत्वात् अनित्यः शब्द आहो  स्वित् आकाशेवत् प्रमेयत्वात् नित्य इति॥

(47) ||tatra sādhāraṇaḥ śabdaḥ prameyatvāt nitya iti| tat hi nitya-anitya-pakṣayoḥ sādhāraṇatvāt| anaikāntikam| kiṃ ghaṭavat prameyatvāt anityaḥ śabda āho  svit ākāśevat prameyatvāt nitya iti||

▍梵汉词对词 

||tatra(此中) sādhāraṇaḥ() śabdaḥ() prameyatvāt(所量性故) nitya() iti()| tat() hi() nitya()-anitya(无常)-pakṣayoḥ(品<双数>) sādhāraṇatvāt(共性故)| anaikāntikam(不定)| kiṃ ghaṭavat(瓶如) prameyatvāt(所量性故) anityaḥ(无常) śabda() āho()  svit(可以) ākāśevat(空如) prameyatvāt(所量性故) nitya() iti||

▍玄奘 译文  

此中共者,如言声常,所量性故,常无常品皆共此因,是故不定。为如瓶等,所量性故,声是无常,为如空等,所量性故,声是其常。

 

(४८) ॥असाधारणः श्रावकणत्वात् नित्य इति। तत् हि नित्य-अनित्य-पक्षाभ्यां व्यावृत्तत्वात् नित्य-अनित्य- विनिर्मुक्तस्य च अन्यस्य-असंभवात् संशय हेतुः। किंभूतस्य अस्य श्रावणत्वम् इति॥

(48) ||asādhāraṇaḥ śrāvakaṇatvāt nitya iti| tat hi nitya-anitya-pakṣābhyāṃ vyāvṛttatvāt nitya-anitya- vinirmuktasya ca anyasya-asaṃbhavāt saṃśaya hetuḥ| kiṃbhūtasya asya śrāvaṇatvam iti||

▍梵汉词对词 

||asādhāraṇaḥ(不共) śrāvakaṇatvāt(所闻性故) nitya() iti()| tat() hi() nitya()-anitya(无常)-pakṣābhyāṃ() vyāvṛttatvāt(离故) nitya()-anitya(无常)- vinirmuktasya(除了) ca anyasya(其余)-asaṃbhavāt(非有故) saṃśaya(犹豫) hetuḥ()| kiṃbhūtasya(何物) asya() śrāvaṇatvam(所闻性) iti||

▍玄奘 译文  

言不共者,如说声常,所闻性故,常无常品皆离此因,常无常外余非有故,是犹豫因,此所闻性其犹何等?

 

(४९) ॥सपक्ष-एक-देश-वृत्तिर् विपक्ष-व्यापी यथा। अप्रयत्न-अनन्तर्-ईयकः शब्दो  ऽनित्यत्वात्। अप्रयत्न-अनन्तर्-ईयकः पक्षः। अस्य विद्युत्-आकाश-आदिः सपक्षः। तत्र एकदेशे विद्युद-आदौ विद्यते ऽनित्यत्वं न आकाश-आदौ। अप्रयत्न-अनन्तर्-ईयकः पक्षः। अस्य घट-आदिर् विपक्षः। तत्र सर्वत्र घट-आदौ विद्यते ऽनित्यत्वम्। तस्मात् एतत् अपि विद्युत्-घट-साधर्म्येण- अनैकान्तिकम्। किं घटवत् अनित्यत्वात्  प्रयत्नाअ-अनन्तर्-ईयकः शब्दः आहो स्वित् विद्युत्-आदिवत् अनित्यत्वात् अप्रयत्न-अनन्तर्-ईयक इति॥

(49) ||sapakṣa-eka-deśa-vṛttir vipakṣa-vyāpī yathā| aprayatna-anantar-īyakaḥ śabdo  'nityatvāt| aprayatna-anantar-īyakaḥ pakṣaḥ| asya vidyut-ākāśa-ādiḥ sapakṣaḥ| tatra ekadeśe vidyuda-ādau vidyate 'nityatvaṃ na ākāśa-ādau| aprayatna-anantar-īyakaḥ pakṣaḥ| asya ghaṭa-ādir vipakṣaḥ| tatra sarvatra ghaṭa-ādau vidyate 'nityatvam| tasmāt etat api vidyut-ghaṭa-sādharmyeṇa- anaikāntikam| kiṃ ghaṭavat anityatvāt  prayatnāa-anantar-īyakaḥ śabdaḥ āho svit vidyut-ādivat anityatvāt aprayatna-anantar-īyaka iti||

▍梵汉词对词 

||sapakṣa(同品)-eka()-deśa()-vṛttir() vipakṣa(异品)-vyāpī(遍转) yathā()| aprayatna(非勤勇)-anantar(无间)-īyakaḥ(所发) śabdo()  'nityatvāt(无常性故)| aprayatna(非勤勇)-anantar(无间)-īyakaḥ(所发) pakṣaḥ()| asya(它的) vidyut(电<闪>)-ākāśa()-ādiḥ() sapakṣaḥ(同品)| tatra() ekadeśe(一方) vidyuda()-ādau() vidyate(被知道) 'nityatvaṃ(无常性) na() ākāśa()-ādau()| aprayatna(非勤勇)-anantar(无间)-īyakaḥ(所发) pakṣaḥ()| asya(它的) ghaṭa()-ādir() vipakṣaḥ(异品)| tatra(于彼) sarvatra(遍有) ghaṭa()-ādau() vidyate(被知道) 'nityatvam(无常性)| tasmāt(所以) etat() api vidyut()-ghaṭa()-sādharmyeṇa(同法故)- anaikāntikam(不定)| kiṃ ghaṭavat() anityatvāt(无常性故)  prayatnā(勤勇)-anantar(无间)-īyakaḥ(所发) śabdaḥ() āho(也可以) svit vidyut()-ādivat(等如) anityatvāt(无常性故) aprayatna(非勤勇)-anantar(无间)-īyaka(所发) iti||

▍玄奘 译文  

同品一分转,异品遍转者,如说声非勤勇无间所发,无常性故,此中非勤勇无间所发宗,以电空等为其同品。此无常性,于电等有,于空等无。非勤勇无间所发宗,以瓶等为异品,于彼遍有。此因以电瓶等为同法,故亦是不定。为如瓶等,无常性故,彼是勤勇无间所发,为如电等,无常性故,彼非勤勇无间所发。

(५०) ॥विपक्ष-एकदेश-वृत्तिः सपक्ष-व्यापी यथा। प्रयत्न-अनन्तर्-ईयकः शब्दो ऽनित्यत्वात्। प्रयत्न- अनन्तर्-ईयकः पक्षः। अस्य घट-आदिः सपक्षः। तत्र सर्वत्र घट-आदौ विद्यते ऽनित्यत्वम्। प्रयत्न-अनन्तर्-ईयकः पक्षः। अस्य विद्युत् आकाश-आदिर् विपक्षः। तत्र एकदेशे विद्युत्-आदौ विद्यते ऽनित्यत्वं न आकाश-आदौ। तस्मात् एतत् अपि विद्युत् घट साधर्म्येण पूर्ववत् अनैकान्तिकम्॥

(50) ||vipakṣa-ekadeśa-vṛttiḥ sapakṣa-vyāpī yathā| prayatna-anantar-īyakaḥ śabdo 'nityatvāt| prayatna-anantar-īyakaḥ pakṣaḥ| asya ghaṭa-ādiḥ sapakṣaḥ| tatra sarvatra ghaṭa-ādau vidyate 'nityatvam| prayatna-anantar-īyakaḥ pakṣaḥ| asya vidyut ākāśa-ādir vipakṣaḥ| tatra ekadeśe vidyut-ādau vidyate 'nityatvaṃ na ākāśa-ādau| tasmāt etat api vidyut ghaṭa sādharmyeṇa pūrvavat anaikāntikam||

▍梵汉词对词 

||vipakṣa(异品)-ekadeśa(一分)-vṛttiḥ() sapakṣa(同品)-vyāpī(遍转) yathā()| prayatna(勤勇)-anantar(无间)-īyakaḥ(所发) śabdo() 'nityatvāt(无常性故)| prayatna(勤勇)-anantar(无间)-īyakaḥ(所发) pakṣaḥ()| asya(它的) ghaṭa()-ādiḥ() sapakṣaḥ(同品)| tatra(于此) sarvatra(遍有) ghaṭa()-ādau() vidyate(知道) 'nityatvam(无常性)| prayatna(勤勇)-anantar(无间)-īyakaḥ(所发) pakṣaḥ()| asya(它的) vidyut() ākāśa()-ādir() vipakṣaḥ(异品)| tatra() ekadeśe(一分) vidyut()-ādau() vidyate(被知道) 'nityatvaṃ(无常性) na() ākāśa()-ādau()| tasmāt(所以) etat() api() vidyut() ghaṭa(同法) sādharmyeṇa() pūrvavat(前面) anaikāntikam(不定)||

▍玄奘 译文  

异品一分转,同品遍转者,如立宗言,声是勤勇无间所发,无常性故。勤勇无间所发宗,以瓶等为同品,其无常性于此遍有。以电空等为异品,于彼一分电等是有,空等是无,是故如前,亦为不定。

(५१) ॥उभय-पक्ष-एकदेश-वृत्तिर् यथा। नित्यः शब्दो ऽमूर्तत्वात् इति। नित्यः पक्षः। अस्य आकाश-परमाणु-आदिः सपक्षः। तत्र एकदेश आकाश-आदौ विद्यते ऽमूर्तत्वं न परमाणौ। नित्यः पक्षः। अस्य घट-सुख-आदिर् विपक्षः। तत्र एकदेशे सुख-आदौ विद्यते ऽमूर्तत्वं न घट-आदौ। तस्मात् एतत् अपि सुख-आकाश-साधर्म्येण अनैकान्तिकम्॥

(51) ||ubhaya-pakṣa-ekadeśa-vṛttir yathā| nityaḥ śabdo 'mūrtatvāt iti| nityaḥ pakṣaḥ| asya ākāśa-paramāṇu-ādiḥ sapakṣaḥ| tatra ekadeśa ākāśa-ādau vidyate 'mūrtatvaṃ na paramāṇau| nityaḥ pakṣaḥ| asya ghaṭa-sukha-ādir vipakṣaḥ| tatra ekadeśe sukha-ādau vidyate 'mūrtatvaṃ na ghaṭa-ādau| tasmāt etat api sukha-ākāśa-sādharmyeṇa anaikāntikam||

▍梵汉词对词 

||ubhaya()-pakṣa()-ekadeśa(一分)-vṛttir() yathā()| nityaḥ() śabdo() 'mūrtatvāt(无质碍性故) iti()| nityaḥ() pakṣaḥ()| asya(它的) ākāśa(虚空)-paramāṇu(极微)-ādiḥ() sapakṣaḥ(同品)| tatra(于彼) ekadeśa(一分) ākāśa()-ādau() vidyate(被知道) 'mūrtatvaṃ(无质碍性) na() paramāṇau(极微)| nityaḥ() pakṣaḥ()| asya(它的) ghaṭa()-sukha()-ādir() vipakṣaḥ(异品)| tatra(于彼) ekadeśe(一分) sukha()-ādau() vidyate(知道) 'mūrtatvaṃ(无质碍性) na() ghaṭa()-ādau()| tasmāt(所以) etat() api sukha()-ākāśa()-sādharmyeṇa(同法) anaikāntikam(不定)||

▍玄奘 译文  

俱品一分转者,如说声常,无质碍故,此中常宗,以虚空极微等为同品,无质碍性于虚空等有,于极微等无。以瓶乐等为异品,于乐等有,于瓶等无。是故此因以乐以空为同法故,亦名不定。

(५२) ॥विरुद्ध-आव्यभिचारी यथा। अनित्यः शब्दः कृतकत्वात् घटवत्। नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् इति। उभयोः संशय-हेतुत्वात् द्वौ अपि एतौ एको ऽनैकान्तिकः समुदितौ एव॥

(52) ||viruddha-āvyabhicārī yathā| anityaḥ śabdaḥ kṛtakatvāt ghaṭavat| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavat iti| ubhayoḥ saṃśaya-hetutvāt dvau api etau eko 'naikāntikaḥ samuditau eva||

▍梵汉词对词 

||viruddha(相违)-āvyabhicārī(决定) yathā()| anityaḥ(无常) śabdaḥ() kṛtakatvāt(所作性故) ghaṭavat(瓶如)| nityaḥ() śabdaḥ() śrāvaṇatvāt(所闻性故) śabdatvavat(声性) iti(立<说>)| ubhayoḥ() saṃśaya(犹豫)-hetutvāt(因故) dvau(二者) api etau() eko(一个) 'naikāntikaḥ(不定) samuditau(俱名<产生>) eva||

▍玄奘 译文  

相违决定者,如立宗言,声是无常,所作性故,譬如瓶等。有立声常,所闻性故,譬如声性。此二皆是犹豫因,故俱名不定。

 

(५३) ॥विरुद्धः चतुःप्रकारः। तद्यथा॥

(53) ||viruddhaḥ catuḥprakāraḥ| tadyathā||

▍梵汉词对词 

||viruddhaḥ(相违) catuḥprakāraḥ(四种)| tadyathā()||

▍玄奘 译文  

相违有四,

 

(५४) ॥धर्म-स्वरूप-विपरीत-साधनः[१] धर्म-विशेष-विपरीत-साधनः[२] धर्मि-स्वरूप-विपरीत-साधनः[३] धर्मि-विशेष-विपरीत-साधनः च इति॥

(54) ||dharma-svarūpa-viparīta-sādhanaḥ[1] dharma-viśeṣa-viparīta-sādhanaḥ[2] dharmi-svarūpa-viparīta-sādhanaḥ[3] dharmi-viśeṣa-viparīta-sādhanaḥ ca iti||

▍梵汉词对词 

||dharma()-svarūpa(自相)-viparīta(相违)-sādhanaḥ()[1] dharma()-viśeṣa(差别)-viparīta(相违)-sādhanaḥ()[2] dharmi(有法)-svarūpa(自相)-viparīta(相违)-sādhanaḥ()[3] dharmi(有法)-viśeṣa(差别)-viparīta(相违)-sādhanaḥ() ca() iti||

▍玄奘 译文  

谓法自相相违因,法差别相违因,有法自相相违因,有法差别相违因等。

 

(५५) ॥तत्र धर्म-स्वरूप-विपरीत-साधनो यथा। नित्यः शब्दः कृतकत्वात् प्रयत्न-अनन्तर्-ईयकत्वात् वा इति। अयं हेतुर् विपक्ष एव भावात् विरुद्धः॥

(55) ||tatra dharma-svarūpa-viparīta-sādhano yathā| nityaḥ śabdaḥ kṛtakatvāt prayatna-anantar-īyakatvāt vā iti| ayaṃ hetur vipakṣa eva bhāvāt viruddhaḥ||

▍梵汉词对词 

||tatra(此中) dharma()-svarūpa(自相)-viparīta(相违)-sādhano() yathā()| nityaḥ() śabdaḥ() kṛtakatvāt(所作性故) prayatna(勤勇)-anantar(无间)-īyakatvāt(所发性故) vā() iti()| ayaṃ() hetur() vipakṣa(于异品) eva() bhāvāt(有故) viruddhaḥ(相违)||

▍玄奘 译文  

此中法自相相违因者,如说声常,所作性故,或勤勇无间所发性故,此因唯于异品中有,是故相违。

(५६) ॥धर्म-विशेष-विपरीत-साधनो यथा। पर-अर्थाः चक्षुर्-आदयः संघातत्वात् शयन-आसन-आदि-अङ्ग-विशेषवत् इति। अयं हेतुर् यथा पारार्थ्यं चक्षुर्-आदीनां साधयति तथा संहतत्वम् अपि परस्य आत्मनः साधयति। उभयत्र-आव्यभिचारात्॥

(56) ||dharma-viśeṣa-viparīta-sādhano yathā| para-arthāḥ cakṣur-ādayaḥ saṃghātatvāt śayana-āsana-ādi-aṅga-viśeṣavat iti| ayaṃ hetur yathā pārārthyaṃ cakṣur-ādīnāṃ sādhayati tathā saṃhatatvam api parasya ātmanaḥ sādhayati| ubhayatra-āvyabhicārāt||

▍梵汉词对词 

||dharma()-viśeṣa(差别)-viparīta(相违)-sādhano() yathā()| para()-arthāḥ() cakṣur()-ādayaḥ() saṃghātatvāt(积聚性故) śayana()-āsana(椅子)-ādi()-aṅga()-viśeṣavat() iti()| ayaṃ() hetur() yathā() pārārthyaṃ(他用) cakṣur()-ādīnāṃ() sādhayati(成立) tathā saṃhatatvam(积聚性) api parasya() ātmanaḥ(我<神>) sādhayati(成立)| ubhayatra(<两方面>俱)-āvyabhicārāt(决定)||

▍玄奘 译文  

法差别相违因者,如说眼等必为他用,积聚性故,如卧具等。此因如能成立眼等必为他用,如是亦能成立所立法差别相违积聚他用。诸卧具等为积聚他所受用故。

(५७) ॥धर्मि-स्वरूप-विपरीत-साधनो यथा। न द्रव्यं न कर्म न गुणो भावः एक-द्रव्य-वत्- त्वात् गुण-कर्मसु च भावात् सामन्य-विशेषवत् इति। अयं हि हेतुर् यथा द्रव्य-आदि-प्रतिषेधं भावस्य साधयति तथा भावस्य अभावत्वम्   अपि साधयति। उभयत्र-आव्यभिचारात्॥

(57) ||dharmi-svarūpa-viparīta-sādhano yathā| na dravyaṃ na karma na guṇo bhāvaḥ eka-dravya-vat- tvāt guṇa-karmasu ca bhāvāt sāmanya-viśeṣavat iti| ayaṃ hi hetur yathā dravya-ādi-pratiṣedhaṃ bhāvasya sādhayati tathā bhāvasya  abhāvatvam api sādhayati| ubhayatra-āvyabhicārāt||

▍梵汉词对词 

||dharmi(有法)-svarūpa(自相)-viparīta(相违)-sādhano() yathā()| na() dravyaṃ() na() karma() na() guṇo() bhāvaḥ() eka()-dravya()-vat()- tvāt(性故) guṇa()-karmasu() ca() bhāvāt(有故) sāmanya()-viśeṣavat() iti| ayaṃ() hi hetur() yathā(如成) dravya()-ādi()-pratiṣedhaṃ(遮<相反>) bhāvasya(有性) sādhayati(成立) tathā bhāvasya(有性)  abhāvatvam(非有性<遮有性>) api sādhayati(成立)| ubhayatra()-āvyabhicārāt(决定故)||

▍玄奘 译文  

有法自相相违因者,如说有性非实、非德、非业,有一实故,有德业故,如同异性。此因如能成遮实等,如是亦能成遮有性,俱决定故。

(५८) ॥धर्मि-विशेष-विपरीत-साधनो यथा। अयम् एव हेतुर् अस्मिन् एव पूर्व-पक्षे ऽस्य एव धर्मिणो यो विशेषः सत्-प्रत्य-कर्तृत्वं नाम तत् विपरीतम् असत्-प्रत्यय कर्तृत्वम् अपि साधयति। उभयत्र-आव्यभिचारात्॥

(58) ||dharmi-viśeṣa-viparīta-sādhano yathā| ayam eva hetur asmin eva pūrva-pakṣe 'sya eva dharmiṇo yo viśeṣaḥ sat-pratya-kartṛtvaṃ nāma tat viparītam asat-pratyaya kartṛtvam api sādhayati| ubhayatra-āvyabhicārāt||

▍梵汉词对词 

||dharmi(有法)-viśeṣa(差别)-viparīta(相违)-sādhano() yathā()| ayam() eva hetur() asmin(于此) eva pūrva()-pakṣe() 'sya() eva dharmiṇo(法的) yo viśeṣaḥ(差别) sat()-pratya()-kartṛtvaṃ(作性) nāma tat viparītam(相违) asat(非有)-pratyaya() kartṛtvam(作性) api sādhayati(成立)| ubhayatra()-āvyabhicārāt(决定)||             

▍玄奘 译文  

有法差别相违因者,如即此因即于前宗有法差别作有缘性,亦能成立与此相违作非有缘性,如遮实等,俱决定故。(已说似因,当说似喻。梵本无)

 

(५९) ॥दृष्टान्त-आभासो द्विविधः। साधर्म्येण वैधर्म्येण च॥

(59) ||dṛṣṭānta-ābhāso dvividhaḥ| sādharmyeṇa vaidharmyeṇa ca||

▍梵汉词对词 

||dṛṣṭānta()-ābhāso() dvividhaḥ(二种)| sādharmyeṇa(同法<似喻>) vaidharmyeṇa(异法<似喻>) ca()||

▍玄奘 译文  

(奘译无此句)

 

(६०) ॥तत्र साधर्म्येण तावत् दृष्टान्त-आभासः पञ्च-प्रकारः। तद्यथा॥

(60) ||tatra sādharmyeṇa tāvat dṛṣṭānta-ābhāsaḥ pañca-prakāraḥ| tadyathā||

▍梵汉词对词 

||tatra(此中) sādharmyeṇa(同法) tāvat dṛṣṭānta()-ābhāsaḥ() pañca()-prakāraḥ()| tadyathā()||

▍玄奘 译文  

似同法喻有其五种,

(६१) ॥साधन-धर्म-असिद्धः[१] साध्य-धर्म-असिद्धः[२] उभय-धर्म-असिद्धः[३] अनन्वयः[४] विपरीत-अन्वयः च इति[५]॥

(61) ||sādhana-dharma-asiddhaḥ[1] sādhya-dharma-asiddhaḥ[2] ubhaya-dharma-asiddhaḥ[3] ananvayaḥ[4] viparīta-anvayaḥ ca iti[5]||

▍梵汉词对词 

||sādhana(能立)-dharma()-asiddhaḥ(不成)[1] sādhya(所立)-dharma()-asiddhaḥ(不成)[2] ubhaya()-dharma()-asiddhaḥ()[3] ananvayaḥ(无合)[4] viparīta()-anvayaḥ() ca() iti[5]||

▍玄奘 译文  

一、能立法不成,二、所立法不成,三、俱不成,四、无合,五、倒合。(似异法喻亦有五种,一、所立不遣,二、能立不遣,三、俱不遣,四、不离,五、倒离。梵本此句在后,见No. 67、68。)

(६२) ॥तत्र साधन-धर्म-असिद्धो यथा। नित्यः शब्दो ऽमूर्तत्वात् परमाणुवत्। यत् अमूर्तं तत् नित्यं दृष्टं यथा परमाणुः। परमाणौ हि साध्यं नित्यत्वम् अस्ति साधन-धर्मो ऽमूर्तत्वं न-अस्ति मूर्तत्वात् परमाणूनाम् इति॥

(62) ||tatra sādhana-dharma-asiddho yathā| nityaḥ śabdo 'mūrtatvāt paramāṇuvat| yat amūrtaṃ tat nityaṃ dṛṣṭaṃ yathā paramāṇuḥ| paramāṇau hi sādhyaṃ nityatvam asti sādhana-dharmo 'mūrtatvaṃ na-asti mūrtatvāt paramāṇūnām iti||

▍梵汉词对词 

||tatra(此中) sādhana(能立)-dharma()-asiddho(不成) yathā()| nityaḥ() śabdo() 'mūrtatvāt(无质碍故) paramāṇuvat(极微如)| yat amūrtaṃ(无质碍) tat nityaṃ() dṛṣṭaṃ(