top of page

慈愛經 | Metta Sutta



| Metta Sutta |

慈 愛 經


來源:
巴利經文:斯里蘭卡版三藏電子版 Pali Tipitaka http://www.agamarama.com/Pali_Tipitaka_utf8_html/pali_tipitaka_utf8_index.htm [BJT Page 020]
漢譯經文:《漢譯南傳大藏經》第27册 No.12 經集 (143~152) 雲庵譯;譯文取自 CBETA


Karaṇīyamatthakusalena

Yantaṃ santaṃ padaṃ abhisamecca

Sakko uju ca sūjū ca

Suvaco cassa mudu anatimānī.

義巧之人現觀行,彼涅槃之寂靜句,有能耿直且端正,善語柔和無過慢。


Santussako ca subharo ca

Appakicco ca sallahukavutti,

Santindriyo ca nipako ca

appagabbho kulesu ananugiddho.

心中知足且易養,生活簡素無雜行,諸根寂靜且聰明,不諂檀越無隨貪。


Na ca khuddaṃ samācare kiñci

Yena viññū pare upavadeyyuṃ

Sukhino vā khemino hontu

Sabbe sattā bhavantu sukhitattā.

雖受諸識者非難,不行一切雜穢行,但修慈悲安樂法,與眾生幸福安穩。


Ye keci pāṇabhūtatthi

Tasā vā thāvarā vā anavasesā,

Dīghā vā ye mahantā vā

Majjhimā rassakā'ṇukathūlā.

任何生物及生類,怖動者與定立者,任何長身大身者,中身者與短軀者,微細者與粗大者。


Diṭṭhā vā yeva addiṭṭhā

Ye ca dūre vasanti avidūre

Bhūtā vā sambhavesī vā

Sabbe sattā11 bhavantu sukhitattā.

目見者與不見者,住遠者與不遠者,已生者與住胎者,利樂此等諸有情。


Na paro paraṃ nikubbetha

Nātimaññetha katthaci naṃ kañci

Byārosanā paṭighasaññā

Nāññamaññassa dukkhamiccheyya.

彼此互相勿欺瞞,任何處人勿輕賤,勿作惱害瞋恚想,不欲使人受苦辛。


Mātā yathā niyaṃ puttaṃ

Āyusā1 ekaputtamanurakkhe

Evampi sabbabhūtesu

Mānasaṃ bhāvaye aparimāṇaṃ.

恰似母有獨生子,甘為守護捨身命,修習無量大慈意,一切生類如斯對。


Mettañca sabbalokasmiṃ

Mānasaṃ bhāvaye aparimāṇaṃ

Uddhaṃ adho ca tiriyaṃ ca

Asambādhaṃ averaṃ asapattaṃ.

善待世間諸眾生,無量慈意應習生,上下縱橫無障礙,既無怨恨亦無敵。


Tiṭṭhaṃ caraṃ nisinno vā

Sayāno vā yāvatassa vigatamiddho

Etaṃ satiṃ adiṭṭheyya

Brahmametaṃ vihāraṃ idhamāhu.

行住坐臥如實知,住立慈祥正念中,遠離睡眠獅子臥,佛教名謂慈梵住。


Diṭṭhiṃ ca aṭupagamma sīlavā

Dassanena sampanno,

Kāmesu vineyya gedhaṃ

Na hi jātu gabbhaseyyaṃ punaretīti.

具足戒律成正見,不從惡見隨煩惱,調伏諸欲莫貪求,從此不再入母胎。


Mettasuttaṃ


-- 净二 整理 --


142 次查看0 則留言

相關文章

查看全部

13. 弥勒奥义书 | Maitryupaniṣat

弥勒奥义书 第 一 章 确实,梵祭是古人安置祭火。因此,祭祀者安置这些火,应该沉思自我。这样,祭祀便圆满无缺。那么,应该沉思的那个是谁呢?它名为气息。关于它,有这个故事。(1) 有个国王,名为巨车。他让儿子继承王位后,想到这个身体无常,心生离欲,进入森林。他在那里实施严酷的苦行,伫立着,高举双臂,凝视太阳。在满一千天之时,来了一位牟尼,如无烟之火,又如燃烧的光焰。他是尊者夏迦耶尼耶,通晓自我。他对

12. 橋尸多基奥义书 | Kauṣītākyupaniṣat

橋尸多基奥义书 第 一 章 吉多罗·甘吉亚耶尼准备祭祀,选择阿卢尼为祭司。而阿卢尼吩咐儿子希婆多盖杜说:“你去主持祭祀吧!” 希婆多盖杜入座后,吉多罗询问他:“乔答摩之子啊,你要将我安置在世界的隐秘之处,或者,有另一条道路,将我安置在那个世界?”他回答说:“我不知道。让我去问老师。” 于是,他回到父亲那里,询问道:“他问我这样的问题,我应该怎样回答?”父亲说:“我也不知道怎样回答。我们只是在祭祀集

11. 白骡奥义书 | Śvetāśvataropaniṣat

白骡奥义书 第 一 章 梵论者们说: 何为原因?何为梵?我们从哪里产生? 我们依靠什么生活?我们安居在哪儿? 众位知梵者啊,我们按照既定的情况, 生活快乐或不快乐,这一切由谁主宰? (1) 时间,自性,必然,偶然,元素, 子宫,原人,均在考虑之列,还有, 它们的结合,但都不是,因为自我存在, 而自我对于苦乐的原因,也不能自主。(2) 注:“自性”指事物的固有性质。“元素”指空、风、火、水和地五大

bottom of page