
| Metta Sutta |
慈 愛 經
來源:
巴利經文:斯里蘭卡版三藏電子版 Pali Tipitaka http://www.agamarama.com/Pali_Tipitaka_utf8_html/pali_tipitaka_utf8_index.htm [BJT Page 020]
漢譯經文:《漢譯南傳大藏經》第27册 No.12 經集 (143~152) 雲庵譯;譯文取自 CBETA
缘起
佛陀在世时,有一群比丘来到佛陀住的地方,请求佛陀教导他们禅修的方法。
比丘们学习佛陀所教授的禅修方法后,便在雨安居前,前往森林,继续禅修。比丘们禅修的森林里,住着许多树神。当比丘们住在森林时,树神离开原先居住的树,树神希望比丘们只住几天就离开。几天后,比丘们并没有离开的意愿,树神便决定变现出令人恐惧幻象,好吓走比丘们。为了赶走比丘,树神不仅变现出可怕的幻象,还放出难闻的气味,让比丘们无法忍受。
受到幻象干扰的比丘们,无法禅修。当他们再也无法忍受时,便到佛陀的住处,请求佛陀让他们到其他地方禅修。
佛陀透过神通观察,发现找不到更合适的地方,于是便对比丘们说:「比丘们,除了那里,没有更合适的地方。你们必须回到原来的地方。」
比丘们听后便说:「回到原来的地方会受树神干扰,无法禅修。」
佛陀说:「之前你们到那里,是没有带武器的,现在我将给你们武器。你们带着武器回到原来的地方,继续禅修,那里是禅修的好地方。」
佛陀给他们的武器,就是修习无量慈心。
佛陀于是为比丘们讲述了这部经,并教比丘们唱诵慈经,一方面用慈经保护自己,一方面对树神及一切众生散发慈心。比丘们回到森林后,依教奉行。因此,森林里充满慈悲的气氛,没有嗔恨、敌意、对立,树神因此深受感动,不再恼害比丘们。比丘们因此得以专心禅修,结夏期满,比丘们都证得阿罗汉果位。
Karaṇīyamatthakusalena
Yantaṃ santaṃ padaṃ abhisamecca
Sakko uju ca sūjū ca
Suvaco cassa mudu anatimānī.
義巧之人現觀行,彼涅槃之寂靜句,有能耿直且端正,善語柔和無過慢。
Santussako ca subharo ca
Appakicco ca sallahukavutti,
Santindriyo ca nipako ca
appagabbho kulesu ananugiddho.
心中知足且易養,生活簡素無雜行,諸根寂靜且聰明,不諂檀越無隨貪。
Na ca khuddaṃ samācare kiñci
Yena viññū pare upavadeyyuṃ
Sukhino vā khemino hontu
Sabbe sattā bhavantu sukhitattā.
雖受諸識者非難,不行一切雜穢行,但修慈悲安樂法,與眾生幸福安穩。
Ye keci pāṇabhūtatthi
Tasā vā thāvarā vā anavasesā,
Dīghā vā ye mahantā vā
Majjhimā rassakā'ṇukathūlā.
任何生物及生類,怖動者與定立者,任何長身大身者,中身者與短軀者,微細者與粗大者。
Diṭṭhā vā yeva addiṭṭhā
Ye ca dūre vasanti avidūre
Bhūtā vā sambhavesī vā
Sabbe sattā11 bhavantu sukhitattā.
目見者與不見者,住遠者與不遠者,已生者與住胎者,利樂此等諸有情。
Na paro paraṃ nikubbetha
Nātimaññetha katthaci naṃ kañci
Byārosanā paṭighasaññā
Nāññamaññassa dukkhamiccheyya.
彼此互相勿欺瞞,任何處人勿輕賤,勿作惱害瞋恚想,不欲使人受苦辛。
Mātā yathā niyaṃ puttaṃ
Āyusā1 ekaputtamanurakkhe
Evampi sabbabhūtesu
Mānasaṃ bhāvaye aparimāṇaṃ.
恰似母有獨生子,甘為守護捨身命,修習無量大慈意,一切生類如斯對。
Mettañca sabbalokasmiṃ
Mānasaṃ bhāvaye aparimāṇaṃ
Uddhaṃ adho ca tiriyaṃ ca
Asambādhaṃ averaṃ asapattaṃ.
善待世間諸眾生,無量慈意應習生,上下縱橫無障礙,既無怨恨亦無敵。
Tiṭṭhaṃ caraṃ nisinno vā
Sayāno vā yāvatassa vigatamiddho
Etaṃ satiṃ adiṭṭheyya
Brahmametaṃ vihāraṃ idhamāhu.
行住坐臥如實知,住立慈祥正念中,遠離睡眠獅子臥,佛教名謂慈梵住。
Diṭṭhiṃ ca aṭupagamma sīlavā
Dassanena sampanno,
Kāmesu vineyya gedhaṃ
Na hi jātu gabbhaseyyaṃ punaretīti.
具足戒律成正見,不從惡見隨煩惱,調伏諸欲莫貪求,從此不再入母胎。
Mettasuttaṃ
-- 净二 整理 --