श्रीविष्णुसहस्रनामस्तोत्रम्
śrīviṣṇusahasranāmastotram
吉祥毗湿奴千名颂
ॐ श्री परमात्मने नमः
oṃ śrī paramātmane namaḥ
唵 礼敬吉祥无上我
हरिः ॐ
hariḥ oṃ
诃利 唵
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः॥१॥
viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ || 1 ||
遍在者、毗湿奴、婆舍吒伽罗、过去将来现在之主、众生的创造者、众生的支持者、存在者、众生的灵魂、众生的起因、(《摩诃婆罗多》13.135.14)
पूतात्मा परमात्मा च मुक्तानां परमा गतिः।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोक्षर एव च॥२॥
pūtātmā paramātmā ca muktānāṃ paramā gatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetrajñokṣara eva ca || 2 ||
纯洁的灵魂、最高的灵魂、解脱者的最高归宿、不变者、原人、见证者、知领域者、不灭者、(《摩诃婆罗多》13.135.15)
योगो योगविदां नेता प्रधानपुरुषेश्वरः।
नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः॥३॥
yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ | nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 ||
瑜伽、知瑜伽者的导师、自性和原人共同之主、赋形人狮者 、吉祥者、美发者、人中魁首、(《摩诃婆罗多》13.135.16)
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः॥४॥
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
saṃbhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||
等同一切者、沙尔婆、慈祥者、不可动摇者、第一存在、收纳者、不变者、自生者、促成果报者、世界支撑者、万物的源泉、力大无穷者、万物所有者、(《摩诃婆罗多》13.135.17)
स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः।
अनादिनिधनो धाता विधाता धातुरुत्तमः॥५॥
svayaṃbhūḥ śaṃbhurādityaḥ puṣkarākṣo mahāsvanaḥ | anādinidhano dhātā vidhātā dhāturuttamaḥ || 5 ||
自在者、行善者、太阳之精、蓝莲花眼、大声、无始无终者、支撑者、安排者 、胜于宇宙创造者、(《摩诃婆罗多》13.135.18)
अप्रमेयो हृषीकेशः पद्मनाभोमरप्रभुः।
विश्वकर्मा मनुस्व्तष्टा स्थविष्ठस्स्थविरो ध्रुवः॥६॥
aprameyo hṛṣīkeśaḥ padmanābhomaraprabhuḥ |
viśvakarmā manusvtaṣṭā sthaviṣṭhassthaviro dhruvaḥ || 6 ||
不可测者、使人毛发倒竖者、脐生莲花者、诸神之首、宇宙建造者、人类制作者、巨大无边者、至古至老者、不可移易者、(《摩诃婆罗多》13.135.19)
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभूतस्त्रिककुब्धाम पवित्रं मंगलं परम्॥७॥
agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ | prabhūtastrikakubdhāma pavitraṃ maṃgalaṃ param || 7 ||
不可把握者、永恒者、体黑者、眼红者、毁灭者、富有者、居三处者、洁净者、幸福者、至高者,(《摩诃婆罗多》13.135.20)
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥८॥
īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ | hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 ||
伊沙那、气息赋予者、生命气息、最古老者、无上生主、腹有金胎者、腹有土胎者 、摩豆族人、诛灭摩图者、(《摩诃婆罗多》13.135.21)
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥९॥
īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān || 9 ||
万物所有者、雄强者、携弓者、博学者、跨步者 、跨步者之步、无上者、不败者、知行者、行动者、有我者、(《摩诃婆罗多》13.135.22)
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययस्सर्वदर्शनः॥१०॥
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |
ahaḥ saṃvatsaro vyālaḥ pratyayassarvadarśanaḥ || 10 ||
神首、庇护所、获福处、一切种子、众生之源、日、年、蟒蛇、信念、遍见者、(《摩诃婆罗多》13.135.23)
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः॥११॥
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣākapirameyātmā sarvayogaviniḥsṛtaḥ || 11 ||
非生者、众生之主、成道者、成道、万物之始、不灭者、人猿、灵魂不可测者、不与别物结合者、(《摩诃婆罗多》13.135.24)
वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥१२॥
vasurvasumanāḥ satyaḥ samātmā sammitaḥ samaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 12 ||
婆薮、婆薮之心、真理、灵魂公正者、共量、平衡、无误、莲花眼、阳刚之行、具阳刚之行者、(《摩诃婆罗多》13.135.25)
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः॥१३॥
rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ | amṛtaḥ śāśvataḥ sthāṇurvarāroho mahātapāḥ || 13 ||
楼陀罗、多首者、发色深棕者、宇宙子宫、令名清净者、不死者、长存者、不可动摇者、善骑者、大苦行者、(《摩诃婆罗多》13.135.26)
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः॥१४॥
sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ | vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ || 14 ||
遍行者、遍知者、焰光、遍军、折磨敌人者、吠陀、知吠陀者、知全支者、吠陀支、吠陀诗人、(《摩诃婆罗多》13.135.27)
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥१५॥
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ | caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ || 15 ||
世界监督者、众神监督者、正法监督者、已作与未作、四我、四现身、四獠齿、四臂 、(《摩诃婆罗多》13.135.28)
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥१६॥
bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ | anagho vijayo jetā viśvayoniḥ punarvasuḥ || 16 ||
放光、食物之施、所施之食、宽忍者、宇宙之先、无瑕者、胜利、胜利者、宇宙子宫、一再居于此地位者、(《摩诃婆罗多》13.135.29)
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः॥१७॥
upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ | atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ || 17 ||
因陀罗弟、侏儒、巨人、无误、纯洁者、伟力、超因陀罗、全聚、始创、持我、制他、自制、(《摩诃婆罗多》13.135.30)
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः॥१८॥
vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ | atīndriyo mahāmāyo mahotsāho mahābalaḥ ||18 ||
应知者、通医道者、常修瑜伽者、杀英雄者、摩豆族人、蜂蜜、超感官者、 大幻 、大能、大力、(《摩诃婆罗多》13.135.31)
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥१९॥
mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ | anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk || 19 ||
大觉、大勇、大才干、大光辉、不可见者、吉祥者、灵魂不可测者、大山高举者、(《摩诃婆罗多》13.135.32)