top of page

《梨俱韦陀》神曲选 | 天父地母神赞

已更新:2022年11月10日


天父地母神赞

(Dyāvā-Pṛthivī)



《梨俱韦陀》第1卷,第160曲,共5颂

作者:长暗仙人(Dīrghatmā Aucathya)



巫白慧 译



01.160.01

ते हि द्यावा॑पृथि॒वी वि॒श्वशं॑भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी ।

सु॒जन्म॑नी धि॒षणे॑ अं॒तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्यः॒ शुचिः॑ ॥

té hí dyā́vāpṛthivī́ viśváśambhuva ṛtā́varī rájaso dhārayátkavī |

sujánmanī dhiṣáṇe antárīyate devó devī́ dhármaṇā sū́ryaḥ śúciḥ ||

天地斯二元,普利一切物,

恪守世秩序,支持空中仙;

是此二巨碗,合创宇宙美;

光辉太阳神,如律行于中。


01.160.02

उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः ।

सु॒धृष्ट॑मे वपु॒ष्ये॒३॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥

uruvyácasā mahínī asaścátā pitā́ mātā́ ca bhúvanāni rakṣataḥ |

sudhṛ́ṣṭame vapuṣyé ná ródasī pitā́ yátsīmabhí rūpáirávāsayat ||

延伸远无际,宏伟超极限,

父亲与母亲,庇佑一切物。

是此二世界,如二娇美人,

慈父给穿上,华丽靓衣裳。


01.160.03

स वह्निः॑ पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ ।

धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत ॥

sá váhniḥ putráḥ pitróḥ pavítravānpunā́ti dhī́ro bhúvanāni māyáyā |

dhenúm ca pṛ́śnim vṛṣabhám surétasam viśvā́hā śukrám páyo asya dukṣata ||

是彼运输神,圣洁双亲子,

智仙施幻力,净化众世界;

牝牛身斑点,牡牛富精子,

如常日挤奶,新鲜有淳脂。


01.160.04

अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वशं॑भुवा ।

वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे॑भिः॒ स्कंभ॑नेभिः॒ समा॑नृचे ॥

ayám devā́nāmapásāmapástamo yó jajā́na ródasī viśváśambhuvā |

ví yó mamé rájasī sukratūyáyājárebhiḥ skámbhanebhiḥ sámānṛce ||

彼在诸天中,作业最精勤,

创造二世界,利益一切物;

妙智表丈量,上下二空间,

支持无衰变,普遍受赞扬。


01.160.05

ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑ क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् ।

येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतं ॥

té no gṛṇāné mahinī máhi śrávaḥ kṣatrám dyāvāpṛthivī dhāsatho bṛhát |

yénābhí kṛṣṭī́statánāma viśváhā panā́yyamójo asmé sáminvatam ||

天地诚伟大,周遍受颂扬,

惟愿赐我等,荣誉及领地;

随此祈带来,值赞赏力量。

我等将永远,治民遵此章。


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
263 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 因陀罗赞(一)

因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞

密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा

《梨俱韦陀》神曲选 | 毗湿奴赞

毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒

bottom of page