top of page

《梨俱韦陀》神曲选 | 乌莎女神赞


乌莎女神赞

(Uṣas,黎明女神)



《梨俱韦陀》第4卷,第51曲,共11颂

作者:爱天仙人(Vāmadeva Gautamā)



巫白慧 译



04.51.01

इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् । नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥

idámu tyátpurutámam purástājjyótistámaso vayúnāvadasthāt ǀ nūnám divó duhitáro vibhātī́rgātúm kṛṇavannuṣáso jánāya ǀǀ

此光在东方,照耀最经常,

脱离夜黑暗,纯洁现本相。

乌莎天之女,遐迩放明光;

愿为黎民利,开路示航向。


04.51.02

अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ । व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छंती॑रव्रं॒छुच॑यः पाव॒काः ॥

ásthuru citrā́ uṣásaḥ purástānmitā́ iva sváravo’dhvaréṣu ǀ vyū́ vrajásya támaso dvā́rocchántīravrañchúcayaḥ pāvakā́ḥ ǀǀ

多彩美晨妃,挺立于东方,

犹如祀神杆,竖立祭坛上。

乌莎放光照,净化尤晶亮,

冲击黑暗闸,砸开两扇门。


04.51.03

उ॒च्छंती॑र॒द्य चि॑तयंत भो॒जान्रा॑धो॒देया॑यो॒षसो॑ म॒घोनीः॑ । अ॒चि॒त्रे अं॒तः प॒णयः॑ ससं॒त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ॥

ucchántīradyá citayanta bhojā́nrādhodéyāyoṣáso maghónīḥ ǀ acitré antáḥ paṇáyaḥ sasantvábudhyamānāstámaso vímadhye ǀǀ

博爱富仙子,今日放异彩,

教导开明人,施舍财与物。

黑色波尼怪,昏睡在梦乡,

堕入暗渊中,永不觉天亮。


04.51.04

कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य । येना॒ नव॑ग्वे॒ अंगि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥

kuvítsá devīḥ sanáyo návo vā yā́mo babhūyā́duṣaso vo adyá ǀ yénā návagve áṅgire dáśagve saptā́sye revatī revádūṣá ǀǀ

乌莎圣天女,昔日向古仙,

展示汝财富。古仙名字是:

那瓦格瓦仙,鸯吉罗大仙,

陀娑格瓦仙,什陀阿舍仙。

富有光仙姬,今日之程序,

为汝而安排,该是旧或新?


04.51.05

यू॒यं हि दे॑वीर्ऋत॒युग्भि॒रश्वैः॑ परिप्रया॒थ भुव॑नानि स॒द्यः । प्र॒बो॒धयं॑तीरुषसः स॒संतं॑ द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य जी॒वं ॥

yūyám hí devīrṛtayúgbhiráśvaiḥ pariprayāthá bhúvanāni sadyáḥ ǀ prabodháyantīruṣasaḥ sasántam dvipā́ccátuṣpāccaráthāya jīvám ǀǀ

洁净光仙子,按时套骐骥,

遨游诸有界,一日行程中。

乌莎在唤醒,沉睡生物界,

二足及四足,起来作生计。


04.51.06

क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुर्ऋ॑भू॒णां । शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चरं॑ति॒ न वि ज्ञा॑यंते स॒दृशी॑रजु॒र्याः ॥

kvá svidāsām katamā́ purāṇī́ yáyā vidhā́nā vidadhúrṛbhūṇā́m ǀ śúbham yácchubhrā́ uṣásaścáranti ná ví jñāyante sadṛ́śīrajuryā́ḥ ǀǀ

请问在何处,是何古仙姬,

群神嘱支援,利普众任务?

乌莎撒银光,慢步银色路,

无异无衰老,同一难分辨。


04.51.07

ता घा॒ ता भ॒द्रा उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः । यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वंछंसं॒द्रवि॑णं स॒द्य आप॑ ॥

tā́ ghā tā́ bhadrā́ uṣásaḥ purā́surabhiṣṭídyumnā ṛtájātasatyāḥ ǀ yā́svījānáḥ śaśamāná uktháiḥ stuváñcháṃsandráviṇam sadyá ā́pa ǀǀ

诚然,

是诸乌莎仙,曾示善吉祥,

光辉助人者,真理性真实。

辛勤主祭司,遵此办祭典,

诵经唱赞歌,立即获财富。


04.51.08

ता आ च॑रंति सम॒ना पु॒रस्ता॑त्समा॒नतः॑ सम॒ना प॑प्रथा॒नाः । ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा॑ उ॒षसो॑ जरंते ॥

tā́ ā́ caranti samanā́ purástātsamānátaḥ samanā́ paprathānā́ḥ ǀ ṛtásya devī́ḥ sádaso budhānā́ gávām ná sárgā uṣáso jarante ǀǀ

绰约光仙子,全显在东方;

展现其自身,同样从东方。

彼从法理座,雍容觉醒起,

犹如牝牛群,放牧任自由。


04.51.09

ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरंति । गूहं॑ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ॥

tā́ ínnvévá samanā́ samānī́rámītavarṇā uṣásaścaranti ǀ gū́hantīrábhvamásitam rúśadbhiḥ śukrā́stanū́bhiḥ śúcayo rucānā́ḥ ǀǀ

同一光仙子,颜色无改变,

即使在今时,行动亦如前。

光闪闪体形,晶莹尤皎洁,

释放金毫光,黑魔被收藏。


04.51.10

र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जावं॑तं यच्छता॒स्मासु॑ देवीः । स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

rayím divo duhitaro vibhātī́ḥ prajā́vantam yacchatāsmā́su devīḥ ǀ syonā́dā́ vaḥ pratibúdhyamānāḥ suvī́ryasya pátayaḥ syāma ǀǀ

艳丽圣天女,放光周遍照,

祈赐予我等,财富及后嗣。

我等已觉醒,向汝卧榻上;

期望将成为,英雄族父亲。


04.51.11

तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः । व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥

tádvo divo duhitaro vibhātī́rúpa bruva uṣaso yajñáketuḥ ǀ vayám syāma yaśáso jáneṣu táddyáuśca dhattā́m pṛthivī́ ca devī́ ǀǀ

我虔诚高举,祭祀之旗帜;

乌莎天之女,伏祈光普照!

我将享盛誉,在民众当中;

天地与仙姬,佑我成斯事。


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
47 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 因陀罗赞(一)

因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞

密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा

《梨俱韦陀》神曲选 | 毗湿奴赞

毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒

bottom of page