top of page

《梨俱韦陀》神曲选 | 毗湿奴赞


毗湿奴赞

(Viṣṇu,遍入天)



《梨俱韦陀》第1卷,第154曲,共6个颂

作者:长阁仙人(Dīrghatamā Aucathya



巫白慧 译



01.154.01

विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥

víṣṇornú kam vīryā́ṇi prá vocam yáḥ pā́rthivāni vimamé rájāṃsi ǀ yó áskabhāyadúttaram sadhástham vicakramāṇástredhórugāyáḥ ǀǀ

我今乐意说,毗湿奴神力,

地球上土地,彼悉丈量已,

空间凝聚层,构造并完成;

彼迈大步走,数有三大步。


01.154.02

प्र तद्विष्णुः॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यंति॒ भुव॑नानि॒ विश्वा॑ ॥

prá tádvíṣṇuḥ stavate vīryéṇa mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ ǀ yásyorúṣu triṣú vikrámaṇeṣvadhikṣiyánti bhúvanāni víśvā ǀǀ

赞叹毗湿奴;具大威神力,

犹如可怖兽,出没峰峦间;

所迈三大步,跨度广无边,

遍及于诸有,一切众生界。


01.154.03

प्र विष्ण॑वे शू॒षमे॑तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे॑ । य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको॑ विम॒मे त्रि॒भिरित्प॒देभिः॑ ॥

prá víṣṇave śūṣámetu mánma girikṣíta urugāyā́ya vṛ́ṣṇe ǀ yá idám dīrghám práyatam sadhásthaméko vimamé tribhírítpadébhiḥ ǀǀ

愿我激情曲,上献毗湿奴,

山间林棲者,大步走公牛;

聚众此会场,宽广又漫长,

独自以三步,完成其测量。


01.154.04

यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मदं॑ति । य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥

yásya trī́ pūrṇā́ mádhunā padā́nyákṣīyamāṇā svadháyā mádanti ǀ yá u tridhā́tu pṛthivī́mutá dyā́méko dādhā́ra bhúvanāni víśvā ǀǀ

彼之三大步,充满甜蜜味,

持久不消失,滋滋享欢乐。

唯被独使用,智慧三方便,

总持天与地,诸有众生界。


01.154.05

तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मदं॑ति । उ॒रु॒क्र॒मस्य॒ स हि बंधु॑रि॒त्था विष्णोः॑ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ॥

tádasya priyámabhí pā́tho aśyām náro yátra devayávo mádanti ǀ urukramásya sá hí bándhuritthā́ víṣṇoḥ padé paramé mádhva útsaḥ ǀǀ

可爱彼神域,我愿能达到;

虔诚善男子,该处得欢乐;

斯人真近似,迈大步行者。

明神至上步,正是蜜源泉。


01.154.01

ता वां॒ वास्तू॑न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृंगा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥

tā́ vām vā́stūnyuśmasi gámadhyai yátra gā́vo bhū́riśṛṅgā ayā́saḥ ǀ átrā́ha tádurugāyásya vṛ́ṣṇaḥ paramám padámáva bhāti bhū́ri ǀǀ

汝二神圣地,我等欲朝礼;

该处牝牛群,多角复轻捷;

复有此牡牛,迈大步行者,

彼之最上步,朝下施光照。


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
84 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 因陀罗赞(一)

因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞

密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा

《梨俱韦陀》神曲选 | 藕生神赞

藕生神赞 (Aśvins,阿须云、双马童、主马双子神) 《梨俱韦陀》第7卷,第71曲,共6颂 作者:最富仙人(Vasiṣṭha) 巫白慧 译 07.71.01 अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पंथां॑ । अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु

bottom of page