top of page

《梨俱韦陀》神曲选 | 苏利耶赞


苏利耶赞

(Sūrya,太阳神)



《梨俱韦陀》第7卷,第63曲,共6颂

作者:最富仙人(Vasiṣṭha)



巫白慧 译



07.63.01

उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षाः॒ साधा॑रणः॒ सूर्यो॒ मानु॑षाणां ।

चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ यः स॒मवि॑व्य॒क्तमां॑सि ॥

údveti subhágo viśvácakṣāḥ sā́dhāraṇaḥ sū́ryo mā́nuṣāṇām ǀ

cákṣurmitrásya váruṇasya deváścármeva yáḥ samávivyaktámāṃsi ǀǀ

至善福乐神,一切遍照见,

太阳苏利耶,人类所共有。

友天与水天,二神之眼睛;

扫除诸黑暗,如卷一兽皮。


07.63.02

उद्वे॑ति प्रसवी॒ता जना॑नां म॒हान्के॒तुर॑र्ण॒वः सूर्य॑स्य ।

स॒मा॒नं च॒क्रं प॑र्या॒विवृ॑त्स॒न्यदे॑त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥

údveti prasavītā́ jánānām mahā́nketúrarṇaváḥ sū́ryasya ǀ

samānám cakrám paryāvívṛtsanyádetaśó váhati dhūrṣú yuktáḥ ǀǀ

人类唤醒者,正从东升起,

太阳巨旌旗,招展高飘扬。

如同一独轮,欲令其运转;

套讫伊陀娑,牵引此独轮。


07.63.03

वि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द्रे॒भैरुदे॑त्यनुम॒द्यमा॑नः ।

ए॒ष मे॑ दे॒वः स॑वि॒ता च॑च्छंद॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥

vibhrā́jamāna uṣásāmupásthādrebháirúdetyanumadyámānaḥ ǀ

eṣá me deváḥ savitā́ cacchanda yáḥ samānám ná praminā́ti dhā́ma ǀǀ

放光神升起,是自乌莎怀;

歌唱家祝颂,欣然生欢喜。

在我面前者,似即朝暮神;

此神不损坏,共同之规律。


07.63.04

दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।

नू॒नं जनाः॒ सूर्ये॑ण॒ प्रसू॑ता॒ अय॒न्नर्था॑नि कृ॒णव॒न्नपां॑सि ॥

divó rukmá urucákṣā údeti dūréarthastaráṇirbhrā́jamānaḥ ǀ

nūnám jánāḥ sū́ryeṇa prásūtā áyannárthāni kṛṇávannápāṃsi ǀǀ

天中央宝石,远照随升起;

目标极遥远,迅行复放光。

今愿苏利耶,唤醒世间人,

从事众劳务,实现其目的。


07.63.05

यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथः॑ ।

प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥

yátrā cakrúramṛ́tā gātúmasmai śyenó ná dī́yannánveti pā́thaḥ ǀ

práti vām sū́ra údite vidhema námobhirmitrāvaruṇotá havyáiḥ ǀǀ

该处不死者,为彼筑道路;

彼如一雄鹰,循其路运转。

友天与水天,太阳正升起,

吾人备供品,敬献汝二神。


07.63.06

नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधंतु ।

सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

nū́ mitró váruṇo aryamā́ nastmáne tokā́ya várivo dadhantu ǀ

sugā́ no víśvā supáthāni santu yūyám pāta svastíbhiḥ sádā naḥ ǀǀ

今恳密多罗,水天友伴神,

赐我及子孙,宽广之空间。

愿求我道路,平易复通畅;

祈汝施福祉,永远佑吾人。


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
40 次查看0 則留言

相關文章

查看全部

13. 弥勒奥义书 | Maitryupaniṣat

弥勒奥义书 第 一 章 确实,梵祭是古人安置祭火。因此,祭祀者安置这些火,应该沉思自我。这样,祭祀便圆满无缺。那么,应该沉思的那个是谁呢?它名为气息。关于它,有这个故事。(1) 有个国王,名为巨车。他让儿子继承王位后,想到这个身体无常,心生离欲,进入森林。他在那里实施严酷的苦行,伫立着,高举双臂,凝视太阳。在满一千天之时,来了一位牟尼,如无烟之火,又如燃烧的光焰。他是尊者夏迦耶尼耶,通晓自我。他对

12. 橋尸多基奥义书 | Kauṣītākyupaniṣat

橋尸多基奥义书 第 一 章 吉多罗·甘吉亚耶尼准备祭祀,选择阿卢尼为祭司。而阿卢尼吩咐儿子希婆多盖杜说:“你去主持祭祀吧!” 希婆多盖杜入座后,吉多罗询问他:“乔答摩之子啊,你要将我安置在世界的隐秘之处,或者,有另一条道路,将我安置在那个世界?”他回答说:“我不知道。让我去问老师。” 于是,他回到父亲那里,询问道:“他问我这样的问题,我应该怎样回答?”父亲说:“我也不知道怎样回答。我们只是在祭祀集

11. 白骡奥义书 | Śvetāśvataropaniṣat

白骡奥义书 第 一 章 梵论者们说: 何为原因?何为梵?我们从哪里产生? 我们依靠什么生活?我们安居在哪儿? 众位知梵者啊,我们按照既定的情况, 生活快乐或不快乐,这一切由谁主宰? (1) 时间,自性,必然,偶然,元素, 子宫,原人,均在考虑之列,还有, 它们的结合,但都不是,因为自我存在, 而自我对于苦乐的原因,也不能自主。(2) 注:“自性”指事物的固有性质。“元素”指空、风、火、水和地五大

bottom of page