top of page

《梨俱韦陀》神曲选 | 赞阿迭多


赞阿迭多

(Āditya)



《梨俱韦陀》第2卷,第27曲,共10颂

作者:吉利森摩达(Kṛtsamada)



巫白慧 译



02.27.01

इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि ।

शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑ ॥

imā́ gíra ādityébhyo ghṛtásnūḥ sanā́drā́jabhyo juhvā́ juhomi ǀ

śṛṇótu mitró aryamā́ bhágo nastuvijātó váruṇo dákṣo áṃśaḥ ||

是此醍醐飘香的语言,

我如常献与高贵的阿迭多。

伏析:密多罗、阿利耶曼、帕伽、

强大的婆楼那、睿智的庵莎,

赐聆我等祈祷!


02.27.02

इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषंत ।

आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ॥

imám stómam sákratavo me adyá mitró aryamā́ váruṇo juṣanta ǀ

ādityā́saḥ śúcayo dhā́rapūtā ávṛjinā anavadyā́ áriṣṭāḥ ǁ

密多罗、阿利耶曼、婆楼那,神功丰硕;

今天,敬祈驾临,欣赏我此颂歌。

阿迭多神组:

圣洁、净化、正直、无过失、无伤害!


02.27.03

त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्सं॑तो भूर्य॒क्षाः ।

अं॒तः प॑श्यंति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दंति॑ ॥

tá ādityā́sa urávo gabhīrā́ ádabdhāso dípsanto bhūryakṣā́ḥ ǀ

antáḥ paśyanti vṛjinótá sādhú sárvam rā́jabhyaḥ paramā́ cidánti ǁ

阿迭多神众:广大,深远;

无有束缚,但行束缚。

是诸神天眼:洞见凡人内心;

明察世间善恶,离近神祇。


02.27.04

धा॒रयं॑त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः ।

दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥

dhāráyanta ādityā́so jágatsthā́ devā́ víśvasya bhúvanasya gopā́ḥ ǀ

dīrghā́dhiyo rákṣamāṇā asuryámṛtā́vānaścáyamānā ṛṇā́ni ǁ

阿迭多神队:

总摄一切动与非动,

是全宇宙之保护者;

所行正确,储蓄雨水,

坚持真理,是债务之解除者。


02.27.05

वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु ।

यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्यां ॥

vidyā́mādityā ávaso vo asyá yádaryamanbhayá ā́ cinmayobhú ǀ

yuṣmā́kam mitrāvaruṇā práṇītau pári śvábhreva duritā́ni vṛjyām ǁ

阿迭多!

让我知道:汝之保护乃危险中安全因素。

阿利耶曼、密多罗、婆楼那!

让我凭汝指教免犯跌入深渊之罪。


02.27.06

सु॒गो हि वो॑ अर्यमन्मित्र॒ पंथा॑ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ ।

तेना॑दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हंतु॒ शर्म॑ ॥

sugó hí vo aryamanmitra pánthā anṛkṣaró varuṇa sādhúrásti ǀ

ténādityā ádhi vocatā no yácchatā no duṣparihántu śárma ǁ

阿利耶曼、密多罗、婆楼那!

汝之道路,毕直畅通,途无荆棘,便利行走。

阿迭多神组,仁慈示知:

赐给我等永不消失的福乐!


02.27.07

पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभिः॑ ।

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ॥

pípartu no áditī rā́japutrā́ti dvéṣāṃsyaryamā́ sugébhiḥ ǀ

bṛhánmitrásya váruṇasya śármópa syāma puruvī́rā áriṣṭāḥ ǁ

阿迪娣,高贵儿子之母!

请将我等安置在怨恨之外。

敬祈阿利耶曼领我等走顺畅的好路。

我等平安无事,子孙满堂,惟愿得到:

伟大密多罗-婆楼那的欢乐!


02.27.08

ति॒स्रो भूमी॑र्धारय॒न् त्रीँरु॒त द्यूंत्रीणि॑ व्र॒ता वि॒दथे॑ अं॒तरे॑षां ।

ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥

tisró bhū́mīrdhārayan trī́m̐rutá dyū́ntrī́ṇi vratā́ vidáthe antáreṣām ǀ

ṛténādityā máhi vo mahitvám tádaryamanvaruṇa mitra cā́ru ǁ

阿迭多总持三世界、三重天;

举行立三誓愿之祭典。

阿迭多,伟大,汝依真理故伟大;

阿利耶曼、密多罗、婆楼那,

此乃最殊胜之伟大!


02.27.09

त्री रो॑च॒ना दि॒व्या धा॑रयंत हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः ।

अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा॑ ऋ॒जवे॒ मर्त्या॑य ॥

trī́ rocanā́ divyā́ dhārayanta hiraṇyáyāḥ śúcayo dhā́rapūtāḥ ǀ

ásvapnajo animiṣā́ ádabdhā uruśáṃsā ṛjáve mártyāya ǁ

阿迭多:壮严现相,

以光芒耀眼、水淋净化的黄金饰物;

不瞌睡、不眨眼、威严无畏、普受赞扬;

为了世间正直者,护持光辉神圣之三区域。


02.27.10

त्वं विश्वे॑षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ताः॑ ।

श॒तं नो॑ रास्व श॒रदो॑ वि॒चक्षे॒ऽश्यामायूं॑षि॒ सुधि॑तानि॒ पूर्वा॑ ॥

tvám víśveṣām varuṇāsi rā́jā yé ca devā́ asura yé ca mártāḥ ǀ

śatám no rāsva śarádo vicákṣe’śyā́mā́yūṃṣi súdhitāni pū́rvā ǁ

婆楼那!

汝乃一切众生之主宰,

无论其为天神、阿修罗或凡人。

伏恳赐予我等百岁长寿,获得享受:

一如古仙享受味犹甘露之生活。


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
59 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 因陀罗赞(一)

因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞

密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा

《梨俱韦陀》神曲选 | 毗湿奴赞

毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒

bottom of page