top of page

《瑜伽经》归敬颂

已更新:2022年5月15日



योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।

योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥

oṃ

yogena cittasya padena vācāṃ malaṃ śarīrasya ca vaidyakena |

yo'pākarottaṃ pravaraṃ munīnāṃ patañjaliṃ prāñjalirānato'smi ||

瑜伽拂心尘,文法净语秽,医明除身垢,

牟尼中至圣,钵颠阇利尊,合十我敬礼。

आबाहु पुरुषाकारं शङ्खचक्रासि धारिणं।

सहस्र शीरसं श्वेतं प्रणमामि पतञ्जलिम्॥

ābāhu puruṣākāraṃ śaṅkhacakrāsi dhāriṇaṃ |

sahasra śīrasaṃ śvetaṃ praṇamāmi patañjalim ||

上身示现人形貌,海螺轮宝慧剑持,

洁白明亮千首具,钵颠阇利我俯敬。

यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधाऽनुग्रहाय

प्रक्षीणक्लेशराशिर्विषमविषधरोऽनेकवक्त्रः सुभोगी।

सर्वज्ञानप्रसूतिर्भुजगपरिकरः प्रीतये यस्य नित्यं

देवोऽहीशः स वोऽव्यात्सितविमलतनुर्योगदो योगयुक्तः॥

yastyaktvā rūpamādyaṃ prabhavati jagato'nekadhā'nugrahāya prakṣīṇakleśarāśirviṣamaviṣadharo'nekavaktraḥ subhogī | sarvajñānaprasūtirbhujagaparikaraḥ prītaye yasya nityaṃ devo'hīśaḥ sa vo'vyātsitavimalatanuryogado yogayuktaḥ ||

祂弃原本相,多法惠众生,承毒除众苦,

一切知之源,随绕之众蛇,永讨其欢喜,

庄严顶冠具,其有众面孔,身体白无瑕,

祂行赐瑜伽,众蛇之神主,愿护佑尔等!

ॐ शान्तिः शान्तिः शान्तिः ॐ॥

oṃ śāntiḥ śāntiḥ śāntiḥ oṃ ||

唵 和平 安宁 寂静 唵


 
▶梵本校勘 / 梵汉翻译 / 编辑:明泽
▶本文最后更新时间:2021.11.30
▶本文虽已公开发布,但日后继续补充更新时还会在此处,链接地址不变,请随时关注。
▶一切版权归梵明院所有,除另有注明,本网站所有内容遵循:署名-非商业性使用-禁止演绎 4.0 国际 (CC BY-NC-ND 4.0)


167 次查看0 則留言
bottom of page