top of page

缘起经 | Pratītyasamutpādādivibhaṅganirdeśasūtram

已更新:2021年12月18日





॥ प्रतीत्यसमुत्पादादिविभङ्गनिर्देशसूत्रम् ॥

|| Pratītyasamutpādādivibhaṅganirdeśasūtram ||

緣起經



文本參照
梵本:CHUNG, Jin-il 據那爛陀(Nālandā)寺塔磚梵本B 磚經文相片做出轉寫,並參校諸本所作出的修訂本
Pratītyasamutpādavibhaṅga-sūtra from Nālandā: A New Edition of the rick īnscription B (2017: 110-124)

漢譯:唐玄奘所譯《緣起經》(T02, no. 124, CBETA),配以新式標點


梵本無,但有漢譯,則以紫色顯示。梵本有,但无汉译者,增补以绿色。


एवं मया श्रुतम् एकस्मिन् समये भगवाञ् च्छ्रावस्त्यां विहरति स्म । जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अर्द्धत्रयोदशभिर् भिक्षुशतैः ।

evaṃ mayā śrutam ekasmin samaye bhagavāñ cchrāvastyāṃ viharati sma | jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham arddhatrayodaśabhir bhikṣuśataiḥ |

如是我聞:一時,薄伽梵在室羅筏,住誓多林給孤獨園,與無量無數聲聞、菩薩、天人等俱。


तत्र भगवान् भिक्षूण् आमन्त्रयते स्म । प्रतीत्यसमुत्पादस्य वो भिक्षवः आदिञ् च देशयिष्यामि विभङ्गं च तच्छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये ।

tatra bhagavān bhikṣūṇ āmantrayate sma | pratītyasamutpādasya vo bhikṣavaḥ ādiñ ca deśayiṣyāmi vibhaṅgaṃ ca tacchṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye |

爾時,世尊告苾芻眾:「吾當為汝宣說緣起初、差別義。汝應諦聽極善思惟。吾今為汝分別解說。」


苾芻眾言:「唯然願說,我等樂聞。」


प्रतीत्यसमुत्पादस्यादिः कतमः । यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यद् उताविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनम् । षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संम्भवन्त्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अयम् उच्यते प्रतीत्यसमुत्पादस्यादिः ॥

pratītyasamutpādasyādiḥ katamaḥ | yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃmbhavanty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ayam ucyate pratītyasamutpādasyādiḥ ||

佛言:「云何名緣起初?謂依此有故彼有,此生故彼生,所謂無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死,起愁歎苦優惱,是名為純大苦蘊集,如是名為緣起初義。


विभङ्गः कतमः अविद्याप्रत्ययाः संस्काराः इत्य् अविद्या कतमा । यत् तत् पूर्व्वान्ते अज्ञानम् अपरान्ते अज्ञानं पूर्व्वान्तापरान्ते अज्ञानम् अध्यात्म् अज्ञानम् । बहिर्द्धा अज्ञानम् । अद्ध्यात्मबहिर्द्धा अज्ञानं कर्मण्य् अज्ञानं । विपाके अज्ञानं कर्मविपाके अज्ञानं । बुद्धे अज्ञानं । धर्मे अज्ञानं सङ्घे अज्ञानं दुःखे अज्ञानं समुदये अज्ञानं । निरोधे अज्ञानं । मार्गे अज्ञानं । हेताव् अज्ञानं हेतुसमुत्पन्नेषु धर्मेष्व् अज्ञानं । कुशलाकुशलेषु सावद्यानवद्येषु । सेवितव्यासेवितव्येषु । हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीयसमुत्पन्नेषु धर्मेष्वज्ञानं । षट्सु वा पुनः स्पर्शायतनेषु यथाभूतसंप्रतिवेधे इति । यत् तत्र तत्र यथाभूतस्याज्ञानम् अदर्शनम् अनभिसमयः तमः संमोहः अविद्यान्धकारम् इयम् उच्यते अविद्या ॥

vibhaṅgaḥ katamaḥ avidyāpratyayāḥ saṃskārāḥ ity avidyā katamā | yat tat pūrvvānte ajñānam aparānte ajñānaṃ pūrvvāntāparānte ajñānam adhyātm ajñānam | bahirddhā ajñānam | addhyātmabahirddhā ajñānaṃ karmaṇy ajñānaṃ | vipāke ajñānaṃ karmavipāke ajñānaṃ | buddhe ajñānaṃ | dharme ajñānaṃ saṅghe ajñānaṃ duḥkhe ajñānaṃ samudaye ajñānaṃ | nirodhe ajñānaṃ | mārge ajñānaṃ | hetāv ajñānaṃ hetusamutpanneṣu dharmeṣv ajñānaṃ | kuśalākuśaleṣu sāvadyānavadyeṣu | sevitavyāsevitavyeṣu | hīnapraṇītakṛṣṇaśuklasapratibhāgapratīyasamutpanneṣu dharmeṣvajñānaṃ | ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūtasaṃprativedhe iti | yat tatra tatra yathābhūtasyājñānam adarśanam anabhisamayaḥ tamaḥ saṃmohaḥ avidyāndhakāram iyam ucyate avidyā ||

「云何名為緣起差別?謂無明緣行者。云何無明?謂於前際無知,於後際無知,於前後際無知;於內無知,於外無知,於內外無知;於業無知,於異熟無知,於業異熟無知;於佛無知,於法無知,於僧無知;於苦無知,於集無知,於滅無知,於道無知;於因無知,於果無知,於因已生諸法無知;於善無知,於不善無知;於有罪無知,於無罪無知;於應修習無知,於不應修習無知;於下劣無知;於上妙無知;於黑無知,於白無知;於有異分無知,於緣已生或六觸處如實通達無知。如是於彼彼處如實無知、無見、無現觀,愚痴、無明黑闇。是謂無明。


अविद्याप्रत्ययाः संस्कारा इति संस्काराः कतमे त्रयः संस्काराः कायसंस्काराः वाक्संस्काराः मनःसंस्कारा इति ॥

avidyāpratyayāḥ saṃskārā iti saṃskārāḥ katame trayaḥ saṃskārāḥ kāyasaṃskārāḥ vāksaṃskārāḥ manaḥsaṃskārā iti ||

「無明緣行者,云何為行?行有三種。謂身行、語行、意行。是名為行。


संस्कारप्रत्ययं विज्ञानम् इति विज्ञानं कतमत् षड् विज्ञानकायाःचक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् ॥

saṃskārapratyayaṃ vijñānam iti vijñānaṃ katamat ṣaḍ vijñānakāyāḥcakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānam ||

「行緣識者,云何為識?謂六識身,一者眼識,二者耳識,三者鼻識,四者舌識,五者身識,六者意識。是名為識。


विज्ञानप्रत्ययं नामरूपम् इति । नाम कतमत् । चत्वारः अरूपिणः स्कन्धाः कतमे चत्वारः वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः विज्ञानस्कन्धः ।

रूपं कतमत् । यत् किञ् चिद् रूपं सर्व्वं तच् चत्वारि महाभूतानि । चत्वारि च महाभूतान्य् उपादाय इतीदं च रूपं पूर्व्वकं च नाम तद् ऐकध्यम् अभिसंक्षिप्य नामरूपम् इत्य् उच्यते ॥

vijñānapratyayaṃ nāmarūpam iti | nāma katamat | catvāraḥ arūpiṇaḥ skandhāḥ katame catvāraḥ vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaḥ vijñānaskandhaḥ |

rūpaṃ katamat | yat kiñ cid rūpaṃ sarvvaṃ tac catvāri mahābhūtāni | catvāri ca mahābhūtāny upādāya itīdaṃ ca rūpaṃ pūrvvakaṃ ca nāma tad aikadhyam abhisaṃkṣipya nāmarūpam ity ucyate ||

「識緣名色者,云何為名?謂四無色蘊:一者受蘊,二者想蘊,三者行蘊,四者識蘊。

云何為色?謂諸所有色,一切四大種及四大種所造。此色、前名,總略為一,合名名色。是謂名色。


नामरूपप्रत्ययं षडायतनम् इति षडायतनं कतमत् । षड् आध्यात्मिकान्य् आयतनानि । चक्षुर् आध्यात्मिकम् आयतनं श्रोतं घ्राणं जिह्वा कायो मन अध्यात्मिकम् आयतनम् ॥

nāmarūpapratyayaṃ ṣaḍāyatanam iti ṣaḍāyatanaṃ katamat| ṣaḍ ādhyātmikāny āyatanāni | cakṣur ādhyātmikamāyatanaṃ śrotaṃ ghrāṇaṃ jihvā kāyo mana adhyātmikam āyatanam ||

「名色緣六處者,云何六處?謂六內處:一眼內處,二耳內處,三鼻內處,四舌內處,五身內處,六意內處。是謂六處。


षडायतनप्रत्ययः स्पर्श इति स्पर्शः कतमः । षट् स्पर्शकायाः चक्षुःसंस्पर्शः श्रोत्त्रघ्राणजिह्वाकायमनःसंस्पर्शः ॥

ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ | ṣaṭ sparśakāyāḥ cakṣuḥsaṃsparśaḥ śrottraghrāṇajihvākāyamanaḥsaṃsparśaḥ ||

「六處緣觸者,云何為觸?謂六觸身:一者眼觸,二者耳觸,三者鼻觸,四者舌觸,五者身觸,六者意觸。是名為觸。


स्पर्शप्रत्यया वेदनेति वेदना कतमा । तिस्रो वेदनाः सुखा दुःखा अदुःखासुखा च ॥

sparśapratyayā vedaneti vedanā katamā | tisro vedanāḥ sukhā duḥkhā aduḥkhāsukhā ca ||

「觸緣受者,云何為受?受有三種。謂樂受、苦受、不苦不樂受。是名為受。


वेदनाप्रत्यया तृष्णेति तृष्णा कतमा । तिस्रः तृष्णाः । कामतृष्णा रूपतृष्णा अरूप्यतृष्णा च ॥

vedanāpratyayā tṛṣṇeti tṛṣṇā katamā | tisraḥ tṛṣṇāḥ | kāmatṛṣṇā rūpatṛṣṇā arūpyatṛṣṇā ca ||

「受緣愛者,云何為愛?愛有三種。謂欲愛、色愛、無色愛。是名為愛。


त्र्ष्णाप्रत्ययम् उपादानम् इति उपादानं कतमत् । चत्वार्य् उपादानानि । कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानम् आत्मवादोपादानम् ॥

trṣṇāpratyayam upādānam iti upādānaṃ katamat | catvāry upādānāni | kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānam ātmavādopādānam ||

「愛緣取者,云何為取?謂四取:一者欲取,二者見取,三者戒禁取,四者我語取。是名為取。


उपादानप्रत्ययो भव इति भवः कतमः । त्रयो भवाः कामभवः रूपभवः आरूप्यभवः ॥

upādānapratyayo bhava iti bhavaḥ katamaḥ | trayo bhavāḥ kāmabhavaḥ rūpabhavaḥ ārūpyabhavaḥ ||

「取緣有者,云何為有?有有三種,謂欲有、色有、無色有。是名為有。


भवप्रत्यया जातिर् इति जातिः कतंआ । या तेषां तेषां सत्वानां तस्मिंस् तस्मिंन् सत्वनिकाये जातिः संजातिर् अवक्रांतिर् अभिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलम्भः धातुप्रतिलम्भः आयतनप्रतिलम्भः स्कन्धानाम् अभिनिर्वृत्तिः जीवितेन्द्रियस्य प्रादुर्भावः ॥

bhavapratyayā jātir iti jātiḥ kataṃā | yā teṣāṃ teṣāṃ satvānāṃ tasmiṃs tasmiṃn satvanikāye jātiḥ saṃjātir avakrāṃtir abhirvṛttiḥ prādurbhāvaḥ skandhapratilambhaḥ dhātupratilambhaḥ āyatanapratilambhaḥ skandhānām abhinirvṛttiḥ jīvitendriyasya prādurbhāvaḥ ||

「有緣生者,云何為生?謂彼彼有情,於彼彼有情類諸生、等生、趣、起、出現、蘊得、界得、處得、諸蘊生起,命根出現。是名為生。


जातिप्रत्ययं जरामरणमिति जरा कतमा । यत् तत् खालत्यं पालित्यं वलीप्रचुरता जीर्णता भुग्नता कुब्जगोपानसीवङ्कता तिलकालकाचितगात्रता खुरुखुर्प्रश्वासकायता पुरतःप्राग्भारकायता । दण्डविष्कम्भणता धन्धत्वं मन्दत्वं हानिः परिहाणिः इन्द्रियाणां परिपाकः परिभेदः संस्काराणां पुराणीभावः जर्जरीभावः । इयम् उच्यते जरा ॥

jātipratyayaṃ jarāmaraṇamiti jarā katamā | yat tat khālatyaṃ pālityaṃ valīpracuratā jīrṇatā bhugnatā kubjagopānasīvaṅkatā tilakālakācitagātratā khurukhurpraśvāsakāyatā purataḥprāgbhārakāyatā | daṇḍaviṣkambhaṇatā dhandhatvaṃ mandatvaṃ hāniḥ parihāṇiḥ indriyāṇāṃ paripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvaḥ jarjarībhāvaḥ | iyam ucyate jarā ||

「生緣老死者,云何為老?謂髮衰變,皮膚緩皺,衰熟損壞,身脊傴曲,黑黶間身,喘息奔急,形貌僂前,憑據策杖,惛昧羸劣,損減衰退,諸根耄熟,功用破壞,諸行朽故,其形腐敗。是名為老。


मरणं करमत् । या तेषां तेषां सत्वानां तस्मात् तस्मात् सत्वनिका यात् च्युतिश् च्यवनता भेदोऽन्तरहाणिः आयुषो हाणिः उष्मणो हाणिः जीवितेन्द्रियस्य निरोधः स्कन्धानां निक्षेपो मरणं कालक्रिया । इदम् उच्यते मरणम् इति । इदं च मरण पूर्व्विका च जरा तद् उभयम् ऐकध्यम् अभिसंक्षिप्य जरामरणम् इत्युच्यते ॥

maraṇaṃ karamat | yā teṣāṃ teṣāṃ satvānāṃ tasmāt tasmāt satvanikā yāt cyutiś cyavanatā bhedo 'ntarahāṇiḥ āyuṣo hāṇiḥ uṣmaṇo hāṇiḥ jīvitendriyasya nirodhaḥ skandhānāṃ nikṣepo maraṇaṃ kālakriyā | idam ucyate maraṇam iti | idaṃ ca maraṇa pūrvvikā ca jarā tad ubhayam aikadhyam abhisaṃkṣipya jarāmaraṇam ityucyate ||

「云何為死?謂彼彼有情,從彼彼友情類,終盡、壞沒,捨壽、捨煖,命根謝滅,棄捨諸蘊,死時運盡。是名為死。此死、前老,總略為一,合名老死。


अयम् उच्यते प्रतीत्यसमुत्पादस्य विभङ्गः ।

ayam ucyate pratītyasamutpādasya vibhaṅgaḥ |

「如是名為緣起差別義。


प्रतीत्यसमुत्पादस्य वो भिक्षवः आदिञ् च देशयिष्यामि विभङ्गञ् च इति मे यद् उक्तम् इदं मे तत् प्रत्य् उक्तम् ।

pratītyasamutpādasya vo bhikṣavaḥ ādiñ ca deśayiṣyāmi vibhaṅgañ ca iti me yad uktam idaṃ me tat praty uktam |

「苾芻,我已為汝等說所標緣起初,差別義。」


इदम् अवोचद् भगवान् आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन् ॥

idamavocad bhagavān āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||

時薄伽梵說是經已,聲聞菩薩天人等眾,聞佛所說,皆大歡喜,德未曾有,信受奉行。


प्रतीत्यसमुत्पादादिविभङ्गनिर्देशसूत्रं समाप्तम् ॥

pratītyasamutpādādivibhaṅganirdeśasūtraṃ samāptam ||

緣起經一卷


-- 佛弟子 淨二 整理 2021.12.09 --

426 次查看0 則留言

相關文章

查看全部

13. 弥勒奥义书 | Maitryupaniṣat

弥勒奥义书 第 一 章 确实,梵祭是古人安置祭火。因此,祭祀者安置这些火,应该沉思自我。这样,祭祀便圆满无缺。那么,应该沉思的那个是谁呢?它名为气息。关于它,有这个故事。(1) 有个国王,名为巨车。他让儿子继承王位后,想到这个身体无常,心生离欲,进入森林。他在那里实施严酷的苦行,伫立着,高举双臂,凝视太阳。在满一千天之时,来了一位牟尼,如无烟之火,又如燃烧的光焰。他是尊者夏迦耶尼耶,通晓自我。他对

12. 橋尸多基奥义书 | Kauṣītākyupaniṣat

橋尸多基奥义书 第 一 章 吉多罗·甘吉亚耶尼准备祭祀,选择阿卢尼为祭司。而阿卢尼吩咐儿子希婆多盖杜说:“你去主持祭祀吧!” 希婆多盖杜入座后,吉多罗询问他:“乔答摩之子啊,你要将我安置在世界的隐秘之处,或者,有另一条道路,将我安置在那个世界?”他回答说:“我不知道。让我去问老师。” 于是,他回到父亲那里,询问道:“他问我这样的问题,我应该怎样回答?”父亲说:“我也不知道怎样回答。我们只是在祭祀集

11. 白骡奥义书 | Śvetāśvataropaniṣat

白骡奥义书 第 一 章 梵论者们说: 何为原因?何为梵?我们从哪里产生? 我们依靠什么生活?我们安居在哪儿? 众位知梵者啊,我们按照既定的情况, 生活快乐或不快乐,这一切由谁主宰? (1) 时间,自性,必然,偶然,元素, 子宫,原人,均在考虑之列,还有, 它们的结合,但都不是,因为自我存在, 而自我对于苦乐的原因,也不能自主。(2) 注:“自性”指事物的固有性质。“元素”指空、风、火、水和地五大

bottom of page