top of page

般若波罗蜜多心经 ​

已更新:2022年10月1日



《般若波罗蜜多心经》(梵汉新译及词汇语法详解)_梵明院_明泽_2022.10.01
.pdf
Download PDF • 2.35MB

॥प्रज्ञापारमिताहृदयसूत्रम्॥

prajñāpāramitāhṛdayasūtram

般若波罗蜜多心经


明泽 校译


नमः सर्वज्ञाय।

namaḥ sarvajñāya |

礼敬一切智!


आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म।

āryāvalokiteśvarabodhisattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma |

圣观自在菩萨行深般若波罗蜜多时,如是观察。


पञ्चस्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म।

pañcaskandhāstāṃśca svabhāvaśūnyānpaśyati sma |

照见五蕴自性皆空。


इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।

iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpam |

舍利子!于此,色即是空,空即是色。


रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपम्।

rūpānna pṛthakśūnyatā śūnyatāyā na pṛthagrūpam |

色不异空,空不异色。


यद्रूपं सा शून्यता या शून्यता तद्रूपम्।

yadrūpaṃ sā śūnyatā yā śūnyatā tadrūpam |

色者皆空,空者皆色。


एवमेव वेदनासंज्ञासंस्कारविज्ञानानि।

evameva vedanāsaṃjñāsaṃskāravijñānāni |

受、想、行、识,亦复如是。


इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला अविमला अनूना अपरिपूर्णाः।

iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā avimalā anūnā aparipūrṇāḥ |

舍利子!于此,诸法空相,不生不灭,不垢不净,不增不减。


तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः।

tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na cakṣuḥśrotraghrāṇajihvākāyamanāṃsi na rūpaśabdagandharasaspraṣṭavyadharmāḥ |

是故,舍利子,空中无色、受、想、行、识。无眼、耳、鼻、舌、身、意。无色、声、香、味、触、法。


न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः।

na cakṣurdhāturyāvanna manovijñānadhātuḥ |

无眼界,乃至无意识界。


न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः।

na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptirnāprāptiḥ |

无明,无无明,无明尽,亦无无明尽。乃至无老死,亦无老死尽。无苦、集、灭、道。无智,无得,亦无无得。


तस्माच्छारिपुत्र अप्राप्तित्वाद्बोधिसत्त्वः प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः।

tasmācchāriputra aprāptitvādbodhisattvaḥ prajñāpāramitāmāśritya viharatyacittāvaraṇaḥ |

是故,舍利子!以无所得故,菩提萨埵,依般若波罗蜜多住,心无挂碍。


चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः।

cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ |

心无挂碍故,无有恐怖,远离颠倒,究竟涅槃。


त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धाः।

tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśrityānuttarāṃ samyaksambodhimabhisambuddhāḥ |

住三世诸佛,依般若波罗蜜多,得无上正等菩提。


तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यात्वात्।

tasmājjñātavyaṃ prajñāpāramitā mahāmantro mahāvidyāmantro 'nuttaramantro 'samasamamantraḥ sarvaduḥkhapraśamanaḥ satyamamithyātvāt |

是故应知,般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦。真实不虚故。


प्रज्ञापारमितायामुक्तो मन्त्रः। तद्यथा ॐ गते गते पारगते पारसंगते बोधि स्वाहा।

prajñāpāramitāyāmukto mantraḥ | tadyathā oṃ gate gate pāragate pārasaṃgate bodhi svāhā |

般若波罗蜜多中所说咒即:唵,揭谛,揭谛,波罗揭谛,波罗僧揭谛,菩提,萨婆诃!


इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम्॥

iti prajñāpāramitāhṛdayasūtraṃ samāptam ||

以上《般若波罗蜜多心经》终。

912 次查看3 則留言
bottom of page