top of page

००९ । छान्दोग्योपनिषत् । अष्टमोऽध्यायः

॥ अष्टमोऽध्यायः ॥


अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म

दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं

तद्वाव विजिज्ञासितव्यमिति ॥ ८.१.१॥


तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म

दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं

यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ ८.१.२॥


यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश

उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते

उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ

विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं

तदस्मिन्समाहितमिति ॥ ८.१.३॥


तं चेद्ब्रूयुरस्मिꣳश्चेदिदं ब्रह्मपुरे सर्वꣳ समाहितꣳ

सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति

प्रध्वꣳसते वा किं ततोऽतिशिष्यत इति ॥ ८.१.४॥


स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत

एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष

आत्मापहतपाप्मा विजरो विमृत्युर्विशोको

विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह

प्रजा अन्वाविशन्ति यथानुशासनम् यं यमन्तमभिकामा

भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ८.१.५॥


तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो

लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च

सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेष्वकामचारो

भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतꣳश्च

सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ८.१.६॥


॥ इति प्रथमः खण्डः ॥

स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः

समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ ८.२.१॥


अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः

समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ ८.२.२॥


अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः

समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ८.२.३॥॥


अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः

समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ८.२.४॥


अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः

समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ८.२.५॥


अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य

गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो

महीयते ॥ ८.२.६॥


अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने

समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ८.२.७॥


अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य

गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो

महीयते ॥ ८.२.८॥


अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः

समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ८.२.९॥


यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य

संकल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ ८.२.१०॥


॥ इति द्वितीयः खण्डः ॥

त इमे सत्याः कामा अनृतापिधानास्तेषाꣳ सत्यानाꣳ

सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह

दर्शनाय लभते ॥ ८.३.१॥


अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न

लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः

कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा

उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा

अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि

प्रत्यूढाः ॥ ८.३.२॥


स वा एष आत्मा हृदि तस्यैतदेव निरुक्तꣳ हृद्ययमिति

तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८.३.३॥


अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं

ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति

होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य

ब्रह्मणो नाम सत्यमिति ॥ ८.३.४॥


तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति

तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे

यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा

एवंवित्स्वर्गं लोकमेति ॥ ८.३.५॥


॥ इति तृतीयः खण्डः ॥

अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय

नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न

सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो

निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८.४.१॥


तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति

विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति

तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते

सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८.४.२॥


तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति

तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो

भवति ॥ ८.४.३॥


॥ इति चतुर्थः खण्डः ॥

अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण

ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते

ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ ८.५.१॥


अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण

ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते

ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते '॥ ८.५.२॥


अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष

ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ

यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै

ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं

मदीयꣳ सरस्तदश्वत्थः सोमसवनस्तदपराजिता

पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम् ॥ ८.५.३॥


तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके

ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ

सर्वेषु लोकेषु कामचारो भवति ॥ ८.५.४॥


॥ इति पञ्चमः खण्डः ॥

अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति

शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः

पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८.६.१॥


तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं

चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं

चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता

आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ ८.६.२॥


तद्यत्रैतत्सुप्तः समस्त्ः सम्प्रसन्नः स्वप्नं न विजानात्यासु

तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति

तेजसा हि तदा सम्पन्नो भवति ॥ ८.६.३॥


अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना

आहुर्जानासि मां जानासि मामिति स

यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ८.६.४॥


अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव

रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते

स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु

लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८.६.५॥


तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां

मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति

विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८.६.६॥


॥ इति षष्ठः खण्डः ॥

य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको

विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः

स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति

सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह

प्रजापतिरुवाच ॥ ८.७.१॥


तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त

तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वाꣳश्च

लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव

देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ

हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ ८.७.२॥


तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह

प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य

आत्मापहतपाप्मा विजरो विमृत्युर्विशोको

विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः

स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च

कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो

वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ८.७.३॥


तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत

एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं

भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष

इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ८.७.४॥


॥ इति सप्तमः खण्डः ॥

उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे

प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह

प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः

सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ

नखेभ्यः प्रतिरूपमिति ॥ ८.८.१॥


तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ

भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ

सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते

तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८.८.२॥


तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ

परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ

परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति

तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८.८.३॥


तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य

व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते

पराभविष्यन्तीति स ह शान्तहृदय एव

विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं

प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह

महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ८.८.४॥


तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो

बतेत्यसुराणाꣳ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया

वसनेनालंकारेणेति सꣳस्कुर्वन्त्येतेन ह्यमुं लोकं

जेष्यन्तो मन्यन्ते ॥ ८.८.५॥


॥ इति अष्टमः खण्डः ॥

अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव

खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति

सुवसने सुवसनः परिष्कृते परिष्कृत

एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे

परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति

नाहमत्र भोग्यं पश्यामीति ॥ ८.९.१॥


स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच

मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन

किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं

भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति

सुवसने सुवसनः परिष्कृते परिष्कृत

एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः

परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष

नश्यति नाहमत्र भोग्यं पश्यामीति ॥ ८.९.२॥


एवमेवैष मघवन्निति होवाचैतं त्वेव ते

भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣳशतं वर्षाणीति

स हापराणि द्वात्रिꣳशतं वर्षाण्युवास तस्मै होवाच ॥ ८.९.३॥


॥ इति नवमः खण्डः ॥

य एष स्वप्ने महीयमानश्चरत्येष आत्मेति

होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः

प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श

तद्यद्यपीदꣳ शरीरमन्धं भवत्यनन्धः स भवति यदि

स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.१॥


न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं

विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र

भोग्यं पश्यामीति ॥ ८.१०.२॥


स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच

मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम

इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः

स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.३॥


न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं

विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र

भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते

भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣳशतं वर्षाणीति

स हापराणि द्वात्रिꣳशतं वर्षाण्युवास तस्मै होवाच ॥ ८.१०.४॥


॥ इति दशमः खण्डः ॥

तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष

आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः

प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह

खल्वयमेवꣳ सम्प्रत्यात्मानं जानात्ययमहमस्मीति

नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र

भोग्यं पश्यामीति ॥ ८.११.१॥


स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच

मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति

स होवाच नाह खल्वयं भगव एवꣳ सम्प्रत्यात्मानं

जानात्ययमहमस्मीति नो एवेमानि भूतानि

विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ ८.११.२॥


एवमेवैष मघवन्निति होवाचैतं त्वेव ते

भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि

पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास

तान्येकशतꣳ सम्पेदुरेतत्तद्यदाहुरेकशतꣳ ह वै वर्षाणि

मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ८.११.३॥


॥ इति एकादशः खण्डः ॥

मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना

तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै

सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः

प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न

प्रियाप्रिये स्पृशतः ॥ ८.१२.१॥


अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि

तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य

स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८.१२.२॥।


एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं

ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः

स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा

ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा

प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे

प्राणो युक्तः ॥ ८.१२.३॥


अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः

पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा

गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स

आत्माभिव्याहाराय वागथ यो वेदेदꣳ श‍ृणवानीति

स आत्मा श्रवणाय श्रोत्रम् ॥ ८.१२.४॥


अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः

स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते

य एते ब्रह्मलोके ॥ ८.१२.५॥


तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाꣳ सर्वे च

लोका आत्ताः सर्वे च कामाः स सर्वाꣳश्च लोकानाप्नोति

सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह

प्र्जापतिरुवाच प्रजापतिरुवाच ॥ ८.१२.६॥


॥ इति द्वादशः खण्डः ॥

श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व

इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य

धूत्वा शरीरमकृतं कृतात्मा

ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ ८.१३.१॥


॥ इति त्रयोदशः खण्डः ॥

आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा

तद्ब्रह्म तदमृतꣳ स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये

यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां

यशोऽहमनुप्रापत्सि स हाहं यशसां यशः

श्येतमदत्कमदत्कꣳ श्येतं लिन्दु माभिगां लिन्दु

माभिगाम् ॥ ८.१४.१॥


॥ इति चतुर्दशः खण्डः ॥

तधैतद्ब्रह्मा प्रजापतयै उवाच प्रजापतिर्मनवे मनुः

प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः

कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे

स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि

सम्प्रतिष्ठाप्याहिꣳसन्सर्व भूतान्यन्यत्र तीर्थेभ्यः

स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते

न च पुनरावर्तते न च पुनरावर्तते ॥ ८.१५.१॥


॥ इति पञ्चदशः खण्डः ॥

॥ इति अष्टमोऽध्यायः ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।

सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म

निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु ।

निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु ।

तदात्मनि निरते य उपनिषत्सु धर्मास्ते

मयि सन्तु ते मयि सन्तु ॥


॥ ॐ शान्तिः शान्तिः शान्तिः ॥


॥ इति छान्दोग्योऽपनिषद् ॥

2 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

bottom of page