top of page

००९ । छान्दोग्योपनिषत् । तृतीयोऽध्यायः

॥ तृतीयोऽध्यायः ॥


असौ वा आदित्यो देवमधु तस्य द्यौरेव

तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥


तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः ।

ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता

आपस्ता वा एता ऋचः ॥ ३.१.२॥


एतमृग्वेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज

इन्द्रियं वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.१.३॥


तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा

एतद्यदेतदादित्यस्य रोहितꣳरूपम् ॥ ३.१.४॥


॥ इति प्रथमः खण्डः ॥

अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा

मधुनाड्यो यजूꣳष्येव मधुकृतो यजुर्वेद एव पुष्पं

ता अमृत आपः ॥ ३.२.१॥


तानि वा एतानि यजूꣳष्येतं

यजुर्वेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं

वीर्यमन्नाद्यꣳरसोजायत ॥ ३.२.२॥


तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा

एतद्यदेतदादित्यस्य शुक्लꣳ रूपम् ॥ ३.२.३॥


॥ इति द्वितीयः खण्डः ॥

अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो

मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं

ता अमृता आपः ॥ ३.३.१॥


तानि वा एतानि सामान्येतꣳ

सामवेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं

वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.३.२॥


तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा

एतद्यदेतदादित्यस्य कृष्णꣳरूपम् ॥ ३.३.३॥


॥ इति तृतीयः खण्डः ॥

अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो

मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत

इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ३.४.१॥


ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपꣳ

स्तस्याभितप्तस्य यशस्तेज इन्द्रियां

वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.४.२॥


तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा

एतद्यदेतदादित्यस्य परं कृष्णꣳरूपम् ॥ ३.४.३॥


॥ इति चतुर्थः खण्डः ॥

अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा

मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव

पुष्पं ता अमृता आपः ॥ ३.५.१॥


ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपꣳ

स्तस्याभितप्तस्य यशस्तेज इन्द्रियं

वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.५.२॥


तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा

एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३.५.३॥


ते वा एते रसानाꣳरसा वेदा हि रसास्तेषामेते

रसास्तानि वा एतान्यमृतानाममृतानि वेदा

ह्यमृतास्तेषामेतान्यमृतानि ॥ ३.५.४॥


॥ इति पञ्चमः खण्डः ॥

तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै

देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा

तृप्यन्ति ॥ ३.६.१॥


त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.६.२॥


स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव

मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव

रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.६.३॥


स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता

वसूनामेव तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ३.६.४॥


॥ इति षष्ठः खण्डः ॥

अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण

मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं

दृष्ट्वा तृप्यन्ति ॥ ३.७.१॥


त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.७.२॥


स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव

मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव

रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.७.३॥


स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता

द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव

तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ३.७.४॥


॥ इति सप्तमः खण्डः ॥

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन

मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं

दृष्ट्वा तृप्यन्ति ॥ ३.८.१॥


त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.८.२॥


स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव

मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव

रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.८.३॥


स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता

द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव

तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ३.८.४॥


॥ इति अष्टमः खण्डः ॥

अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन

मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं

दृष्ट्वा तृप्यन्ति ॥ ३.९.१॥


त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.९.२॥


स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव

मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव

रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.९.३॥


स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता

द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव

तावदाधिपत्य्ꣳस्वाराज्यं पर्येता ॥ ३.९.४॥


॥ इति नवमः खण्डः ॥

अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा

मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं

दृष्ट्वा तृप्यन्ति ॥ ३.१०.१॥


त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.१०.२॥


स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा

ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव

रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.१०.३॥


स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता

द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव

तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ३.१०.४॥


॥ इति दशमः खण्डः ॥

अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव

मध्ये स्थाता तदेष श्लोकः ॥ ३.११.१॥


न वै तत्र न निम्लोच नोदियाय कदाचन ।

देवास्तेनाहꣳसत्येन मा विराधिषि ब्रह्मणेति ॥ ३.११.२॥


न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै

भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३.११.३॥


तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे

मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय

पिता ब्रह्म प्रोवाच ॥ ३.११.४॥


इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म

प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३.११.५॥


नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां

धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव

ततो भूय इति ॥ ३.११.६॥


॥ इति एकादशः खण्डः ॥

गायत्री वा ईदꣳ सर्वं भूतं यदिदं किं च वाग्वै गायत्री

वाग्वा इदꣳ सर्वं भूतं गायति च त्रायते च ॥ ३.१२.१॥


या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याꣳ हीदꣳ

सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ ३.१२.२॥


या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे

शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव

नातिशीयन्ते ॥ ३.१२.३॥


यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः

पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव

नातिशीयन्ते ॥ ३.१२.४॥


सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ३.१२.५॥


तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः ।

पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३.१२.६॥


यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा

पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ३.१२.७॥


अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः

पुरुष आकाशः ॥ ३.१२.८॥


अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति

पूर्णमप्रवर्तिनीꣳश्रियं लभते य एवं वेद ॥ ३.१२.९॥


॥ इति द्वादशः खण्डः ॥

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः

स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः

स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत

तेजस्व्यन्नादो भवति य एवं वेद ॥ ३.१३.१॥


अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रꣳ

स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत

श्रीमान्यशस्वी भवति य एवं वेद ॥ ३.१३.२॥


अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः

सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत

ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३.१३.३॥


अथ योऽस्योदङ्सुषिः स समानस्तन्मनः

स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत

कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३.१३.४॥


अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः

स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी

महस्वान्भवति य एवं वेद ॥ ३.१३.५॥


ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य

द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य

लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते

स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य

लोकस्य द्वारपान्वेद ॥ ३.१३.६॥


अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु

सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव

तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ३.१३.७॥


तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सꣳस्पर्शेनोष्णिमानं

विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव

नदथुरिवाग्नेरिव ज्वलत उपश‍ृणोति तदेतद्दृष्टं च

श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद

य एवं वेद ॥ ३.१३.८॥


॥ इति त्रयोदशः खण्डः ॥

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।

अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिꣳल्लोके

पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ ३.१४.१॥


मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प

आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः

सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ ३.१४.२॥


एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा

सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष

म आत्मान्तर्हृदये ज्यायान्पृथिव्या

ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो

लोकेभ्यः ॥ ३.१४.३॥


सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः

सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय

एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा

न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३.१४.४॥


॥ इति चतुर्दशः खण्डः ॥

अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो

ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलꣳ स एष कोशो

वसुधानस्तस्मिन्विश्वमिदꣳ श्रितम् ॥ ३.१५.१॥


तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा

राज्ञी नाम प्रतीची सुभूता नामोदीची तासां

वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न

पुत्ररोदꣳ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं

वेद मा पुत्ररोदꣳरुदम् ॥ ३.१५.२॥


अरिष्टं कोशं प्रपद्येऽमुनामुनामुना

प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना

भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३.१५.३॥


स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदꣳ सर्वं

भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥ ३.१५.४॥


अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं

प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ३.१५.५॥


अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं

प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३.१५.६॥


अथ यदवोचꣳस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये

सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ३.१५.७॥


॥ इति पञ्चदशः खण्डः ॥

पुरुषो वाव यज्ञस्तस्य यानि चतुर्विꣳशति वर्षाणि

तत्प्रातःसवनं चतुर्विꣳशत्यक्षरा गायत्री गायत्रं

प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव

एते हीदꣳसर्वं वासयन्ति ॥ ३.१६.१॥


तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा

वसव इदं मे प्रातःसवनं माध्यंदिनꣳसवनमनुसंतनुतेति

माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव

तत एत्यगदो ह भवति ॥ ३.१६.२॥


अथ यानि चतुश्चत्वारिꣳशद्वर्षाणि तन्माध्यंदिनꣳ

सवनं चतुश्चत्वारिꣳशदक्षरा त्रिष्टुप्त्रैष्टुभं

माध्यंदिनꣳसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा

वाव रुद्रा एते हीदꣳसर्वꣳरोदयन्ति ॥ ३.१६.३॥


तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा

इदं मे माध्यंदिनꣳसवनं तृतीयसवनमनुसंतनुतेति

माहं प्राणानाꣳरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव

तत एत्यगदो ह भवति ॥ ३.१६.४॥


अथ यान्यष्टाचत्वारिꣳशद्वर्षाणि

तत्तृतीयसवनमष्टाचत्वारिꣳशदक्षरा

जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः

प्राणा वावादित्या एते हीदꣳसर्वमाददते ॥ ३.१६.५॥


तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा

अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं

प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव

तत एत्यगदो हैव भवति ॥ ३.१६.६॥


एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः

स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति

स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं

वर्षशतं जीवति य एवं वेद ॥ ३.१६.७॥


॥ इति षोडशः खण्डः ॥

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य

दीक्षाः ॥ ३.१७.१॥


अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३.१७.२॥


अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव

तदेति ॥ ३.१७.३॥


अथ यत्तपो दानमार्जवमहिꣳसा सत्यवचनमिति

ता अस्य दक्षिणाः ॥ ३.१७.४॥


तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य

तन्मरणमेवावभृथः ॥ ३.१७.५॥


तद्धैतद्घोर् आङ्गिरसः कृष्णाय

देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव

सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि

प्राणसꣳशितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ३.१७.६॥


आदित्प्रत्नस्य रेतसः ।

उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरꣳस्वः

पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म

ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३.१७.७॥


॥ इति सप्तदशः खण्डः ॥

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो

ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३.१८.१॥


तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः

पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः

पादो वायुः पादा अदित्यः पादो दिशः पाद

इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ ३.१८.२॥


वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा

भाति च तपति च भाति च तपति च कीर्त्या यशसा

ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.३॥


प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा

भाति च तपति च् भाति च तपति च कीर्त्या यशसा

ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.४॥


चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा

भाति च तपति च भाति च तपति च कीर्त्या यशसा

ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.५॥


श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा

भाति च तपति च भाति च तपति च कीर्त्या यशसा

ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ३.१८.६॥


॥ इति अष्टादशः खण्डः ॥

आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र

आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत

तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले

रजतं च सुवर्णं चाभवताम् ॥ ३.१९.१॥


तद्यद्रजतꣳ सेयं पृथिवी यत्सुवर्णꣳ सा द्यौर्यज्जरायु

ते पर्वता यदुल्बꣳ समेघो नीहारो या धमनयस्ता

नद्यो यद्वास्तेयमुदकꣳ स समुद्रः ॥ ३.१९.२॥


अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा

उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च

कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा

उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३.१९.३॥


स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह

यदेनꣳ साधवो घोषा आ च गच्छेयुरुप च

निम्रेडेरन्निम्रेडेरन् ॥ ३.१९.४॥


॥ इति एकोनविंशः खण्डः ॥

॥ इति तृतीयोऽध्यायः ॥

2 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

bottom of page