top of page

००९ । छान्दोग्योपनिषत् । द्वितीयोऽध्यायः

॥ द्वितीयोऽध्यायः ॥


समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु

तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥


तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव

तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव

तदाहुः ॥ २.१.२॥


अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव

तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव

तदाहुः ॥ २.१.३॥


स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनꣳ

साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २.१.४॥


॥ इति प्रथमः खण्डः ॥

लोकेषु पञ्चविधꣳ सामोपासीत पृथिवी हिंकारः ।

अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो

द्यौर्निधनमित्यूर्ध्वेषु ॥ २.२.१॥


अथावृत्तेषु द्यौर्हिंकार आदित्यः

प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी

निधनम् ॥ २.२.२॥


कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं

विद्वाꣳल्लोकेषु पञ्चविधं सामोपास्ते ॥ २.२.३॥


॥ इति द्वितीयः खण्डः ॥

वृष्टौ पञ्चविधꣳ सामोपासीत पुरोवातो हिंकारो

मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते

स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २.३.१॥


वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ

पञ्चविधꣳसामोपास्ते ॥ २.३.२॥


॥ इति तृतीयः खण्डः ॥

सर्वास्वप्सु पञ्चविधꣳसामोपासीत मेघो यत्सम्प्लवते

स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते

स उद्गीथो याः प्रतीच्यः स प्रतिहारः

समुद्रो निधनम् ॥ २.४.१॥


न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु

पञ्चविधꣳसामोपास्ते ॥ २.४.२॥


॥ इति चतुर्थः खण्डः ॥

ऋतुषु पञ्चविधꣳ सामोपासीत वसन्तो हिंकारः

ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो

हेमन्तो निधनम् ॥ २.५.१॥


कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं

विद्वानृतुषु पञ्चविधꣳ सामोपास्ते ॥ २.५.२॥


॥ इति पञ्चमः खण्डः ॥

पशुषु पञ्चविधꣳ सामोपासीताजा हिंकारोऽवयः

प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः

पुरुषो निधनम् ॥ २.६.१॥


भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं

विद्वान्पशुषु पञ्चविधꣳ सामोपास्ते ॥ २.६.२॥


॥ इति षष्ठः खण्डः ॥

प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो

हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो

मनो निधनं परोवरीयाꣳसि वा एतानि ॥ २.७.१॥


परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति

य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः

सामोपास्त इति तु पञ्चविधस्य ॥ २.७.२॥


॥ इति सप्तमः खण्डः ॥

अथ सप्तविधस्य वाचि सप्तविध्ꣳ सामोपासीत

यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो

यदेति स आदिः ॥ २.८.१॥


यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो

यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २.८.२॥


दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति

य एतदेवं विद्वान्वाचि सप्तविधꣳ सामोपास्ते ॥ २.८.३॥


॥ इति अष्टमः खण्डः ॥

अथ खल्वमुमादित्यꣳसप्तविधꣳ सामोपासीत सर्वदा

समस्तेन साम मां प्रति मां प्रतीति सर्वेण

समस्तेन साम ॥ २.९.१॥


तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति

विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य

पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति

हिंकारभाजिनो ह्येतस्य साम्नः ॥ २.९.२॥


अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या

अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशꣳसाकामाः

प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २.९.३॥


अथ यत्संगववेलायाꣳ स आदिस्तदस्य वयाꣳस्यन्वायत्तानि

तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं

परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ २.९.४॥


अथ यत्सम्प्रतिमध्यंदिने स उद्गीथस्तदस्य

देवा अन्वायत्तास्तस्मात्ते सत्तमाः

प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ २.९.५॥


अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स

प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते

प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो

ह्येतस्य साम्नः ॥ २.९.६॥


अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स

उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं

दृष्ट्वा कक्षꣳश्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो

ह्येतस्य साम्नः ॥ २.९.७॥


अथ यत्प्रथमास्तमिते तन्निधनं तदस्य

पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो

ह्येतस्य साम्न एवं खल्वमुमादित्यꣳ सप्तविधꣳ

सामोपास्ते ॥ २.९.८॥


॥ इति नवमः खण्डः ॥

अथ खल्वात्मसंमितमतिमृत्यु सप्तविधꣳ

सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव

इति त्र्यक्षरं तत्समम् ॥ २.१०.१॥


आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं

तत इहैकं तत्समम् ॥ २.१०.२॥


उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं

त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते

त्र्यक्षरं तत्समम् ॥ २.१०.३॥


निधनमिति त्र्यक्षरं तत्सममेव भवति

तानि ह वा एतानि द्वाविꣳशतिरक्षराणि ॥ २.१०.४॥


एकविꣳशत्यादित्यमाप्नोत्येकविꣳशो वा

इतोऽसावादित्यो द्वाविꣳशेन परमादित्याज्जयति

तन्नाकं तद्विशोकम् ॥ २.१०.५॥


आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो

भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु

सप्तविधꣳ सामोपास्ते सामोपास्ते ॥ २.१०.६॥


॥ इति दशमः खण्डः ॥

मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः

प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २.११.१॥


स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति

सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति

महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २.११.२॥


॥ इति एकदशः खण्डः ॥

अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो

ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार

उपशाम्यति तन्निधनꣳ सꣳशाम्यति

तन्निधनमेतद्रथंतरमग्नौ प्रोतम् ॥ २.१२.१॥


स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो

भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया

पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न

निष्ठीवेत्तद्व्रतम् ॥ २.१२.२॥


॥ इति द्वादशः खण्डः ॥

उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः

स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते

स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति

तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ २.१३.१॥


स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद

मिथुनी भवति मिथुनान्मिथुनात्प्रजायते

सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति

महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २.१३.२॥


॥ इति त्रयोदशः खण्डः ॥

उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः

प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २.१४.१॥


स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो

भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया

पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २.१४.२॥


॥ इति चतुर्दशः खण्डः ॥

अभ्राणि सम्प्लवन्ते स हिंकारो मेघो जायते

स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति

स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ २.१५.१॥


स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद

विरूपाꣳश्च सुरूपꣳश्च पशूनवरुन्धे

सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति

महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २.१५.२॥


॥ इति पञ्चदशः खण्डः ॥

वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः

शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ २.१६.१॥


स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति

प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति

ज्योग्जीवति महान्प्रजया पशुभिर्भवति

महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २.१६.२॥


॥ इति षोडशः खण्डः ॥

पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो

दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो

लोकेषु प्रोताः ॥ २.१७.१॥


स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति

सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति

महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २.१७.२॥


॥ इति सप्तदशः खण्डः ॥

अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः

पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ २.१८.१॥


स य एवमेता रेवत्यः पशुषु प्रोता वेद

पशुमान्भवति सर्वमायुरेति ज्योग्जीवति

महान्प्रजया पशुभिर्भवति महान्कीर्त्या

पशून्न निन्देत्तद्व्रतम् ॥ २.१८.२॥


॥ इति अष्टादशः खण्डः ॥

लोम हिंकारस्त्वक्प्रस्तावो माꣳसमुद्गीथोस्थि

प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु

प्रोतम् ॥ २.१९.१॥


स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति

नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति

महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं

मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो

नाश्नीयादिति वा ॥ २.१९.२॥


॥ इति एकोनविंशः खण्डः ॥

अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो

नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं

देवतासु प्रोतम् ॥ २.२०.१॥


स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव

देवतानाꣳसलोकताꣳसर्ष्टिताꣳसायुज्यं गच्छति

सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति

महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २.२०.२॥


॥ इति विंशः खण्डः ॥

त्रयी विद्या हिंकारस्त्रय इमे लोकाः स

प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि

वयाꣳसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः

पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ २.२१.१॥


स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वꣳ ह

भवति ॥ २.२१.२॥


तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि

तेभ्यो न ज्यायः परमन्यदस्ति ॥ २.२१.३॥


यस्तद्वेद स वेद सर्वꣳ सर्वा दिशो बलिमस्मै हरन्ति

सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् ॥ २.२१.४॥


॥ इति एकविंशः खण्डः ॥

विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः

प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः

श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं

वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २.२२.१॥


अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां

पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः

स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि

मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २.२२.२॥


सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः

प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं

यदि स्वरेषूपालभेतेन्द्रꣳशरणं प्रपन्नोऽभूवं

स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.३॥


अथ यद्येनमूष्मसूपालभेत प्रजापतिꣳशरणं

प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं

ब्रूयादथ यद्येनꣳ स्पर्शेषूपालभेत मृत्युꣳ शरणं

प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.४॥


सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं

ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता

वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा

लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं

परिहराणीति ॥ २.२२.५॥


॥ इति द्वाविंशः खण्डः ॥

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप

एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी

तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व

एते पुण्यलोका भवन्ति ब्रह्मसꣳस्थोऽमृतत्वमेति ॥ २.२३.१॥


प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या

सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि

सम्प्रास्र्वन्त भूर्भुवः स्वरिति ॥ २.२३.२॥


तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः

सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि

संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदꣳ

सर्वमोंकार एवेदꣳ सर्वम् ॥ २.२३.३॥


॥ इति त्रयोविंशः खण्डः ॥

ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनꣳ रुद्राणां

माध्यंदिनꣳ सवनमादित्यानां च विश्वेषां च

देवानां तृतीयसवनम् ॥ २.२४.१॥


क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं

कुर्यादथ विद्वान्कुर्यात् ॥ २.२४.२॥


पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन

गार्हपत्यस्योदाङ्मुख उपविश्य स वासवꣳ

सामाभिगायति ॥ २.२४.३॥


लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयꣳ

रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११

इति ॥ २.२४.४॥


अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते

लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक

एतास्मि ॥ २.२४.५॥


अत्र यजमानः परस्तादायुषः स्वाहापजहि

परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनꣳ

सम्प्रयच्छन्ति ॥ २.२४.६॥


पुरा माध्यंदिनस्य

सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख

उपविश्य स रौद्रꣳसामाभिगायति ॥ २.२४.७॥


लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं

वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति ॥ २.२४.८॥


अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते

लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक

एतास्मि ॥ २.२४.९॥


अत्र यजमानः परस्तादायुषः स्वाहापजहि

परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा

माध्यंदिनꣳसवनꣳसम्प्रयच्छन्ति ॥ २.२४.१०॥


पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख

उपविश्य स आदित्यꣳस वैश्वदेवꣳ सामाभिगायति ॥ २.२४.११॥


लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयꣳ स्वारा

३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति ॥ २.२४.१२॥


आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम

त्वा वयꣳसाम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११

इति ॥ २.२४.१३॥


अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो

दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय

विन्दत ॥ २.२४.१४॥


एष वै यजमानस्य लोक एतास्म्यत्र यजमानः

परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ २.२४.१५॥


तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनꣳ

सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद

य एवं वेद ॥ २.२४.१६॥


॥ इति चतुर्विंशः खण्डः ॥

॥ इति द्वितीयोऽध्यायः ॥

1 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

bottom of page