top of page

००९ । छान्दोग्योपनिषत् । पञ्चमोऽध्यायः

॥ पञ्चमोऽध्यायः ॥


यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च

भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥


यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति

वाग्वाव वसिष्ठः ॥ ५.१.२॥


यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिꣳश्च

लोकेऽमुष्मिꣳश्च चक्षुर्वाव प्रतिष्ठा ॥ ५.१.३॥


यो ह वै सम्पदं वेद सꣳहास्मै कामाः पद्यन्ते

दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ५.१.४॥


यो ह वा आयतनं वेदायतनꣳ ह स्वानां भवति

मनो ह वा आयतनम् ॥ ५.१.५॥


अथ ह प्राणा अहꣳश्रेयसि व्यूदिरेऽहꣳश्रेयानस्म्यहꣳ

श्रेयानस्मीति ॥ ५.१.६॥


ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः

श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं

पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५.१.७॥


सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच

कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः

प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा श‍ृण्वन्तः श्रोत्रेण

ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ५.१.८॥


चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच

कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः

प्राणन्तः प्राणेन वदन्तो वाचा श‍ृण्वन्तः श्रोत्रेण

ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ५.१.९॥


श्रोत्रꣳ होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच

कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अश‍ृण्वन्तः

प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा

ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ ५.१.१०॥


मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच

कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः

प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा

श‍ृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ५.१.११॥


अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः

पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तꣳ

हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि

मोत्क्रमीरिति ॥ ५.१.१२॥


अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं

तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं

प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५.१.१३॥


अथ हैनꣳश्रोत्रमुवाच यदहं सम्पदस्मि त्वं

तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि

त्वं तदायतनमसीति ॥ ५.१.१४॥


न वै वाचो न चक्षूꣳषि न श्रोत्राणि न

मनाꣳसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो

ह्येवैतानि सर्वाणि भवति ॥ ५.१.१५॥


॥ इति प्रथमः खण्डः ॥

स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा

श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो

ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंचनानन्नं

भवतीति ॥ ५.२.१॥


स होवाच किं मे वासो भविष्यतीत्याप इति

होचुस्तस्माद्वा एतदशिष्यन्तः

पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति

लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ ५.२.२॥


तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच

यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः

प्ररोहेयुः पलाशानीति ॥ ५.२.३॥


अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्याꣳ

रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय

श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे

सम्पातमवनयेत् ॥ ५.२.४॥


वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे

सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा

मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा

मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा

मन्थे सम्पातमवनयेत् ॥ ५.२.५॥


अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा

हि ते सर्वमिदꣳ स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः

स मा ज्यैष्ठ्यꣳ श्रैष्ठ्यꣳ राज्यमाधिपत्यं

गमयत्वहमेवेदꣳ सर्वमसानीति ॥ ५.२.६॥


अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह

इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठꣳ

सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति

निर्णिज्य कꣳसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा

स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं

पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५.२.७॥


तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु

पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने

तस्मिन्स्वप्ननिदर्शने ॥ ५.२.८॥


॥ इति द्वितीयः खण्डः ॥

श्वेतकेतुर्हारुणेयः पञ्चालानाꣳ समितिमेयाय

तꣳ ह प्रवाहणो जैवलिरुवाच कुमारानु

त्वाशिषत्पितेत्यनु हि भगव इति ॥ ५.३.१॥


वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ

यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ

पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति

न भगव इति ॥ ५.३.२॥


वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति

वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो

भवन्तीति नैव भगव इति ॥ ५.३.३ ॥


अथानु किमनुशिष्ठोऽवोचथा यो हीमानि न

विद्यात्कथꣳ सोऽनुशिष्टो ब्रुवीतेति स हायस्तः

पितुरर्धमेयाय तꣳ होवाचाननुशिष्य वाव किल मा

भगवानब्रवीदनु त्वाशिषमिति ॥ ५.३.४ ॥


पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां

नैकंचनाशकं विवक्तुमिति स होवाच यथा मा त्वं

तदैतानवदो यथाहमेषां नैकंचन वेद

यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५.३.५॥


स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार

स ह प्रातः सभाग उदेयाय तꣳ होवाच मानुषस्य

भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव

राजन्मानुषं वित्तं यामेव कुमारस्यान्ते

वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ५.३.६॥


तꣳ ह चिरं वसेत्याज्ञापयांचकार तꣳ होवाच

यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या

ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव

प्रशासनमभूदिति तस्मै होवाच ॥ ५.३.७

॥ इति तृतीयः खण्डः ॥

असौ वाव लोको गौतमाग्निस्तस्यादित्य एव

समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि

विस्फुलिङ्गाः ॥ ५.४.१॥


तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति

तस्या अहुतेः सोमो राजा संभवति ॥ ५.४.२ ॥


॥ इति चतुर्थः खण्डः ॥

पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो

विद्युदर्चिरशनिरङ्गाराह्रादनयो विस्फुलिङ्गाः ॥ ५.५.१॥


तस्मिन्नेतस्मिन्नग्नौ देवाः सोमꣳ राजानं जुह्वति

तस्या आहुतेर्वर्षꣳ संभवति ॥ ५.५.२॥


॥ इति पञ्चमः खण्डः ॥

पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव

समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा

अवान्तरदिशो विस्फुलिङ्गाः ॥ ५.६.१॥


तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति

तस्या आहुतेरन्नꣳ संभवति ॥ ५.६.२॥


॥ इति षष्ठः खण्डः ॥

पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो

जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ ५.७.१॥


तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या

आहुते रेतः सम्भवति ॥ ५.७.२॥


॥ इति सपतमः खण्डः ॥

योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते

स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा

विस्फुलिङ्गाः ॥ ५.८.१॥


तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति

तस्या आहुतेर्गर्भः संभवति ॥ ५.८.२ ॥


॥ इति अष्टमः खण्डः ॥

इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति

स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा

यावद्वाथ जायते ॥ ५.९.१॥


स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय

एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५.९.२॥


॥ इति नवमः खण्डः ॥

तद्य इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते

तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न

आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति

मासाꣳस्तान् ॥ ५.१०.१॥


मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं

चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म

गमयत्येष देवयानः पन्था इति ॥ ५.१०.२॥


अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते

धूममभिसंभवन्ति धूमाद्रात्रिꣳ

रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति

मासाꣳस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५.१०.३॥


मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष

सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ५.१०.४॥


तस्मिन्यवात्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते

यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति

धूमो भूत्वाभ्रं भवति ॥ ५.१०.५॥


अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति

त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति

जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति

यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५.१०.६॥


तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां

योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं

वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां

योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा

चण्डालयोनिं वा ॥ ५.१०.७॥


अथैतयोः पथोर्न कतरेणचन तानीमानि

क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व

म्रियस्वेत्येतत्तृतीयꣳस्थानं तेनासौ लोको न सम्पूर्यते

तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ५.१०.८॥


स्तेनो हिरण्यस्य सुरां पिबꣳश्च गुरोस्तल्पमावसन्ब्रह्महा

चैते पतन्ति चत्वारः पञ्चमश्चाचरꣳस्तैरिति ॥ ५.१०.९॥


अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह

तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति

य एवं वेद य एवं वेद ॥ ५.१०.१०॥


॥ इति दशमः खण्डः ॥

प्राचीनशाल औपमन्यवः सत्ययज्ञः

पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो

बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः

समेत्य मीमाꣳसां चक्रुः को न आत्मा किं ब्रह्मेति ॥ ५.११.१॥


ते ह सम्पादयांचक्रुरुद्दालको वै भगवन्तोऽयमारुणिः

सम्प्रतीममात्मानं वैश्वानरमध्येति तꣳ

हन्ताभ्यागच्छामेति तꣳ हाभ्याजग्मुः ॥ ५.११.२॥


स ह सम्पादयांचकार प्रक्ष्यन्ति मामिमे

महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये

हन्ताहमन्यमभ्यनुशासानीति ॥ ५.११.३॥


तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः

सम्प्रतीममात्मानं वैश्वानरमध्येति

तꣳहन्ताभ्यागच्छामेति तꣳहाभ्याजग्मुः ॥ ५.११.४॥


तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार

स ह प्रातः संजिहान उवाच न मे स्तेनो जनपदे न

कर्दर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी

कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा

ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि

वसन्तु भगवन्त इति ॥ ५.११.५॥


ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तꣳहैव

वदेदात्मानमेवेमं वैश्वानरꣳ सम्प्रत्यध्येषि तमेव नो

ब्रूहीति ॥ ५.११.६॥


तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः

पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ५.११.७॥


॥ इति एकादशः खण्डः ॥

औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो

राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं

त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले

दृश्यते ॥ ५.१२.१॥


अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य

ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते

मूधा त्वेष आत्मन इति होवाच मूर्धा ते

व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५.१२.२॥


॥ इति द्वादशः खण्डः ॥

अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं

त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति

होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं

त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले

दृश्यते ॥ ५.१३.१॥


प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि

प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले

य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुषेतदात्मन इति

होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ ५.१३.२॥


॥ इति त्रयोदशः खण्डः ॥

अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं

त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति

होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं

त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति

पृथग्रथश्रेणयोऽनुयन्ति ॥ ५.१४.१॥


अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य

ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते

प्राणस्त्वेष आत्मन इति होवाच प्राणस्त

उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ ५.१४.२॥


॥ इति चतुर्दशः खण्डः ॥

अथ होवाच जनꣳशार्कराक्ष्य कं त्वमात्मानमुपास्स

इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल

आत्मा वैश्वानरो यं त्वमात्मानमुपस्से तस्मात्त्वं

बहुलोऽसि प्रजया च धनेन च ॥ ५.१५.१॥


अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य

ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते

संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां

नागमिष्य इति ॥ ५.१५.२॥


॥ इति पञ्चदशः खण्डः ॥

अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं

त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष

वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से

तस्मात्त्वꣳरयिमान्पुष्टिमानसि ॥ ५.१६.१॥


अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य

ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते

बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां

नागमिष्य इति ॥ ५.१६.२॥


॥ इति षोडशः खण्डः ॥

अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपस्स

इति पृथिवीमेव भगवो राजन्निति होवाचैष वै

प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से

तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ५.१७.१॥


अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य

ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते

पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां

यन्मां नागमिष्य इति ५.१७.२॥


॥ इति सप्तदशः खण्डः ॥

तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं

वैश्वानरं विद्वाꣳसोऽन्नमत्थ यस्त्वेतमेवं

प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु

लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ ५.१८.१॥


तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव

सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो

बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि

बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ ५.१८.२॥


॥ इति अष्टादशः खण्डः ॥

तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयꣳ स यां

प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति

प्राणस्तृप्यति ॥ ५.१९.१॥


प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि

तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति

दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति

तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा

ब्रह्मवर्चसेनेति ॥ ५.१९.२॥


॥ इति एकोनविंशः खण्डः ॥

अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति

व्यानस्तृप्यति ॥ ५.२०.१॥


व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति

चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति

दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति

तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन

तेजसा ब्रह्मवर्चसेनेति ॥ ५.२०.२॥


॥ इति विंशः खण्डः ॥

अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय

स्वाहेत्यपानस्तृप्यति ॥ ५.२१.१॥


अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ

तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच

पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति

तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा

ब्रह्मवर्चसेनेति ॥ ५.२१.२॥


॥ इति एकविंशः खण्डः ॥

अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति

समानस्तृप्यति ॥ ५.२२.१॥


समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति

पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच

विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं

तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५.२२.२ ॥


॥ इति द्वाविंशः खण्डः ॥

अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय

स्वाहेत्युदानस्तृप्यति ॥ ५.२३.१॥


उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति

वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किंच

वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं

तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ॥ ५.२३.२॥


॥ इति त्रयोविंशः खण्डः ॥

स य इदमविद्वाग्निहोत्रं जुहोति यथाङ्गारानपोह्य

भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ ५.२४.१॥


अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु

सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ ५.२४.२॥


तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवꣳहास्य सर्वे

पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ५.२४.३॥


तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं

प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतꣳ स्यादिति

तदेष श्लोकः ॥ ५.२४.४॥


यथेह क्षुधिता बाला मातरं पर्युपासत एवꣳ सर्वाणि

भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५.२४.५॥


॥ इति चतुर्विंशः खण्डः ॥

॥ इति पञ्चमोऽध्यायः ॥

1 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

bottom of page