top of page

千手經 (韓國大悲咒持誦儀軌)

已更新:2022年8月12日






千 手 經

(韓國大悲咒持誦儀軌)

《千手經》是在韓國形成的一種集懺悔等為一體的《大悲咒》持誦儀軌形式,於韓國佛教界中頗為流行。今根據韓國巴利聖典協會2003年出版,전재성(全在星)所著的『천수다라니와 붓다의 가르침(千手陀羅尼與佛陀的教導)』整理,以方便中國讀者了解韓國的大悲咒情況。咒語梵本在尊重原作者還原版本基礎上進行了連聲處理,並附加了天城體標記。咒語譯文尊重原作者原意,依從韓語解釋及譯文傾向而譯為漢語。對原著中明顯的漢字錯別字進行了校正。咒語在古代一般只譯音不譯意,個別音節或單詞背後多有典故,又或一詞多意,漢語三兩不能蓋全,給出的譯文僅供參考,不可過於糾結。原書用300頁的內容解釋了大悲咒的內容,所以僅看給出的咒語譯文字面之意是不足的。本文不代表翻譯編排者及網站意見,僅供參考。

翻譯編排:明澤 於韓國漢陽大學人才館 2021.11.21

淨口業真言

[3遍](存在兩版本自選一)

श्री श्री महाश्री सुश्री स्वाहा

śrī śrī mahāśrī suśrī svāhā

榮耀! 榮耀! 偉大榮耀尊! 勝妙榮耀尊!娑婆訶!


शुचि शुचि महाशुचि सुशुचि स्वाहा

śuci śuci mahāśuci suśuci svāhā

清淨!清淨!偉大清淨尊!勝妙清淨尊!娑婆訶!

五方內外安慰諸神真言

[3遍]

नमः समन्तबुद्धानाम् ॐ तुरु तुरु जिमि स्वाहा

namaḥ samantabuddhānām oṃ turu turu jimi svāhā

歸依一切佛!唵!救度!救度!勝利!娑婆訶!

開經偈

無上甚深微妙法

百千萬劫難遭遇

我今見聞得受持

願解如來真實義

開法藏真言

[3遍]

ॐ आरणं आराध

oṃ āraṇaṃ ārādha

唵!令深淵現前!

千手千眼觀自在菩薩廣大圓滿無碍

大悲心大陀羅尼啓請

稽首觀音大悲主 願力弘深相好身 千臂莊嚴普護持 千眼光明遍觀照 真實語中宣密語 無為心內起悲心

速令滿足諸希求 永使滅除諸罪業 天龍聖眾同慈護 百千三昧頓薰修 受持身是光明幢 受持心是神通藏

洗滌塵勞願濟海 超證菩提方便門 我今稱誦誓歸依 所願從心悉圓滿

南無大悲觀世音 願我速知一切法 南無大悲觀世音 願我早得智慧眼 南無大悲觀世音 願我速度一切眾

南無大悲觀世音 願我早得善方便 南無大悲觀世音 願我速乘般若船 南無大悲觀世音 願我早得越苦海 南無大悲觀世音 願我速得戒定道 南無大悲觀世音 願我早登涅槃山 南無大悲觀世音 願我速會無為舍 南無大悲觀世音 願我早同法性身

我若向刀山 刀山自摧折 我若向火湯 火湯自消滅 我若向地獄 地獄自枯竭 我若向餓鬼 餓鬼自飽滿 我若向修羅 惡心自調伏 我若向畜生 自得大智慧

南無觀世音菩薩摩訶薩

南無大勢至菩薩摩訶薩

南無千手菩薩摩訶薩

南無如意輪菩薩摩訶薩 南無大輪菩薩摩訶薩

南無觀自在菩薩摩訶薩

南無正趣菩薩摩訶薩

南無滿月菩薩摩訶薩

南無水月菩薩摩訶薩

南無軍茶利菩薩摩訶薩

南無十一面菩薩摩訶薩

南無諸大菩薩摩訶薩

南無本師阿彌陀佛[3遍]

神妙章句大陀羅尼

[3遍]

नमो रत्नत्रयाय

namo ratnatrayāya

歸依三寶!

नम आर्यावलोकितेश्वराय बोधिसत्त्वाय

nama āryāvalokiteśvarāya bodhisattvāya

歸依神聖的觀自在菩薩,

महासत्त्वाय महाकारुणिकाय

mahāsattvāya mahākāruṇikāya

偉大的存在,大悲者!

ॐ सर्वभयेषु त्राणाकराय

oṃ sarvabhayeṣu trāṇākarāya

唵!於一切恐怖中施守護者,

तस्मै नमःकृत्वा

tasmai namaḥkṛtvā

歸依彼尊!

इममार्यावलोकितेश्वरस्तवं

imamāryāvalokiteśvarastavaṃ

讚歎此神聖的觀自在菩薩!

नीलकण्ठनाम हृदयमावर्तयिष्यमि

nīlakaṇṭhanāma hṛdayamāvartayiṣyami

將誦名為青頸的心(咒),

सर्वार्थसाधनं शुभम् अजेयं

sarvārthasādhanaṃ śubham ajeyaṃ

能成就一切利益,淨妙美好,無能勝,

सर्वभूतानां भवमार्गविशुद्धकम्

sarvabhūtānāṃ bhavamārgaviśuddhakam

清淨一切眾生三有道。

तद्यथा

tadyathā

其咒如下:

ॐ आलोके आलोकमति लोकातिक्रान्ते

oṃ āloke ālokamati lokātikrānte

唵 !光明!具智慧光明者!超越世界者!

हे हे हरे महाबोधिसत्त्व

he he hare mahābodhisattva

噢!噢!訶利啊!偉大的菩薩!

स्मर स्मर हृदयं

smara smara hṛdayaṃ

憶念!憶念心!

कुरु कुरु कर्मं साधय साधय

kuru kuru karmaṃ sādhaya sādhaya

作!作業!令成就!令成就!

धुरु धुरु विजयन्ते महाविजयन्ते

dhuru dhuru vijayante mahāvijayante

堅守!堅守!勝利!偉大的勝利者!

धर धर धरेन्द्रेश्वर

dhara dhara dharendreśvara

守護!守護!雷電守護主!

चल चल मलविमलामलमुक्ते

cala cala malavimalāmalamukte

動!動!離垢者!無垢解脫者!

एह्येहि लोकेश्वर

ehyehi lokeśvara

來吧!來吧!世界的主!

रगविषं विनाशाय

ragaviṣaṃ vināśāya

請消除貪慾之毒!

द्वेषविषं विनाशय

dveṣaviṣaṃ vināśaya

請消除嗔恚之毒!

मोहजालविषं विनाशय

mohajālaviṣaṃ vināśaya

請消除愚癡網縵之毒!

हुलु हुलु मल्ल

hulu hulu malla

呼盧!呼盧!摩羅啊!

हुलु हुलु हरे

hulu hulu hare

呼盧!呼盧!訶利啊!

पद्मनाभ

padmanābha

臍生蓮花者啊!

सर सर सिरि सिरि स्रु स्रु

sara sara siri siri sru sru

娑羅娑羅,悉唎悉唎,蘇盧蘇盧。

बुध्य बुध्य बोधय बोधय

budhya budhya bodhaya bodhaya

覺悟!覺悟!令覺悟!令覺悟!

मैत्रेयनीलकण्ठ

maitreyanīlakaṇṭha

慈悲的青頸者啊!

कामस्य धर्षिणं प्रह्लादयमनः स्वाहा

kāmasya dharṣiṇaṃ prahlādayamanaḥ svāhā

為摧破愛慾的鉢羅訶羅陀之心,娑婆訶!

सिद्धाय स्वाहा

siddhāya svāhā

為成就者,娑婆訶!

महासिद्धाय स्वाहा

mahāsiddhāya svāhā

為大成就者,娑婆訶!

सिद्धयोगेश्वराय स्वाहा

siddhayogeśvarāya svāhā

為成就瑜伽主,娑婆訶!

नीलकण्ठाय स्वाहा

nīlakaṇṭhāya svāhā

為青頸者,娑婆訶!

वराहमुखसिङ्हमुखाय स्वाहा

varāhamukhasiṅhamukhāya svāhā

為具豬面獅子面者,娑婆訶!

पद्महस्ताय स्वाहा

padmahastāya svāhā

為手持蓮華者,娑婆訶!

चक्रयुक्ताय स्वाह

cakrayuktāya svāha

為持輪寶者,娑婆訶!

शङ्खशब्दनिबोधनाय स्वाहा

śaṅkhaśabdanibodhanāya svāhā

為法螺音覺者,娑婆訶!

महालकुटधराय स्वाहा

mahālakuṭadharāya svāhā

為持大金剛杵者,娑婆訶!

वामस्कन्धदिशस्थितकृष्णजिनाय स्वाहा

vāmaskandhadiśasthitakṛṣṇajināya svāhā

為在左肩之黑色勝利者,娑婆訶!

व्याघ्रचर्मनिवसनाय स्वाहा

vyāghracarmanivasanāya svāhā

為住虎皮之上者,娑婆訶!

नमो रत्नत्रयाय

namo ratnatrayāya

歸依三寶!

नम आर्यावलोकितेश्वरय

nama āryāvalokiteśvaraya

歸依神聖的觀自在!

ॐ सिध्यन्तु

oṃ sidhyantu

唵!一切成就!

मन्त्रपदाय स्वाहा

mantrapadāya svāhā

為真言句,娑婆訶!

四方讚

一灑東方潔道場 二灑南方得清凉

三灑西方俱淨土 四灑北方永安康

道場讚

道場清淨無瑕穢 三寶天龍降此地

我今持誦妙真言 願賜慈悲密加護

懺悔偈

我昔所造諸惡業 皆由無始貪瞋癡

從身語意之所生 一切我今皆懺悔



懺除業障十二尊佛

南無懺除業障寶勝藏佛

寶光王火簾照佛 一切香華自在力王佛

百億恒河沙決定佛

振威德佛

金綱堅強消伏壞散佛

寶光月殿妙音尊王佛

歡喜藏摩尼寶積佛

無盡香勝王佛

獅子月佛

歡喜莊嚴珠王佛

帝寶幢摩尼勝光佛

十惡懺悔

殺生眾罪今日懺悔

偷盜眾罪今日懺悔

邪淫眾罪今日懺悔

妄語眾罪今日懺悔

綺語眾罪今日懺悔

兩舌眾罪今日懺悔

惡口眾罪今日懺悔

貪愛眾罪今日懺悔

瞋恚眾罪今日懺悔

癡暗眾罪今日懺悔

百劫積集罪 一念頓蕩盡

如火焚枯草 滅盡無有餘

罪無自性從心起 心若滅是罪亦忘

罪忘心滅兩俱空 是即名為真懺悔

懺悔真言

[3遍]

ॐ सर्वबुद्धबोधिसत्त्वाय स्वाहा

oṃ sarvabuddhabodhisattvāya svāhā

唵!向一切佛菩薩,娑婆訶!

准提功德聚 寂靜心常誦

一切諸大難 無能侵是人

天上及人間 受福如佛等

遇此如意珠 定獲無等等

南無七俱肢佛母大准提菩薩

淨法界真言

[3遍]

ॐ रँ

oṃ raṃ

唵!光明!

護身真言

[3遍]

ॐ चिलिँ

oṃ ciliṃ

唵!深觀!

觀世音菩薩本心微妙六字大明王真言

[3遍]

ॐ मणिपद्मे हूँ

oṃ maṇipadme hūṃ

唵!蓮上之寶啊!吽!

准提真言

[3遍]

नमः सप्तानां सम्यक्सम्बुद्धकोटीनां तद्यथा ॐ चले चोले चुन्दि स्वाहा भूरिं

namaḥ saptānāṃ samyaksambuddhakoṭīnāṃ tadyathā oṃ cale cole cundi svāhā bhūriṃ

歸依七俱胝正等覺,咒曰:唵!准提!行!起!娑婆訶!

我今持誦大准提 即發菩提廣大願

願我定慧速圓明 願我功德皆成就

願我勝福遍莊嚴 願共眾生成佛道

如來十大發願文

願我永離三惡道 願我速斷貪瞋癡

願我常聞佛法僧 願我勤修戒定慧

願我恒修諸佛學 願我不退菩提心

願我決定生安養 願我速見阿彌陀 願我分身遍塵剎 願我廣度諸眾生

發四弘誓願

眾生無邊誓願度 煩惱無盡誓願斷

法門無量誓願學 佛道無上誓願成

自性眾生誓願度 自性煩惱誓願斷 自性法門誓願學 自性佛道誓願成

發願已 歸命禮三寶

南無常住十方佛

南無常住十方法

南無常住十方僧

- - - - - (上供時加以下內容) - - - - -

淨三業真言

ॐ स्वभावशुद्दाः स्र्वधर्माः स्वभावशुद्धो ऽहम्

oṃ svabhāvaśuddāḥ srvadharmāḥ svabhāvaśuddho 'ham

唵!一切法自性清淨!吾亦自性清淨!

開壇真言

ॐ वज्रानल ढक्कातया समया प्रवेशय हुँ

oṃ vajrānala ḍhakkātayā samayā praveśaya huṃ

唵!金剛火!大鼓起時,一切入!吽!

建壇真言

ॐ नन्दनन्द नटि नटि नन्दभारि स्वाहा

oṃ nandananda naṭi naṭi nandabhāri svāhā

唵!歡喜之上歡喜者!舞神!舞神!源源而來歡喜者!娑婆訶!

淨法界真言

羅字色鮮白 空點以嚴之

如彼髻明珠 置之於頂上

真言同法界 無量重罪除

一切觸穢處 當加此字門

नमः समन्तबुद्धानां रँ

namaḥ samantabuddhānāṃ raṃ

歸依一切佛!㘕!


546 次查看2 則留言

相關文章

查看全部
bottom of page