top of page

吉祥经 | Maṅgala Sutta



| Maṅgala Sutta |

吉祥经


來源:
巴利經文:斯里蘭卡版三藏電子版 Pali Tipitaka http://www.agamarama.com/Pali_Tipitaka_utf8_html/pali_tipitaka_utf8_index.htm [BJT Page 006]
漢譯經文:《漢譯南傳大藏經》第27册 No.12 經集 (258~269) 雲庵譯;譯文取自 CBETA


Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.

如是我聞。一時,世尊住舍衛城祇樹給孤獨園。時有一容姿美麗之天神,夜半過後,徧照祇樹園各隅。接近世尊之前,敬禮世尊,立于一方。天神以偈白世尊:



Bahū devā manussā ca maṅgalāni acintayuṃ,

Ākaṅkhamānā sotthānaṃ brūhi maṅgalamuttamaṃ

「諸天諸人等,思念諸吉祥,仰望諸福報,語我最吉祥



Asevanā ca bālānaṃ paṇḍitānaṃ ca sevanā,

Pūjā ca pūjanīyānaṃ etaṃ maṅgalamuttamaṃ.

「勿近諸愚者,親近諸賢者,供養應供者,是最上吉祥。



Patirūpadesavāso ca pubbe ca katapuññatā,

Attasammāpaṇīdhi ca etaṃ maṅgalamuttamaṃ.

住於適當所,積前世福德,自有正誓願,是最上吉祥。



Bāhusaccañca sippañca vinayo ca susikkhito

Subhāsitā ca yā vācā etaṃ maṅgalamuttamaṃ.

多聞與工巧,調伏與善學,多說諸善語,是最上吉祥。



Mātāpituupaṭṭhānaṃ puttadārassa saṅgaho

Anākūlā ca kammantā etaṃ maṅgalamuttamaṃ.

孝養父與母,妻子當攝受,正業無混濁,是最上吉祥。



Dānaṃ ca dhammacariyā ca ñātakānañca saṅgaho

Anavajjāni kammāni etaṃ maṅgalamuttamaṃ.

如法行佈施,攝受諸親戚,諸行業無罪,是最上吉祥。



Ārati virati pāpā majjapānā ca saññamo

Appamādo ca dhammesū etaṃ maṅgalamuttamaṃ.

不樂諸惡行,且自離飲酒,諸法不放逸,是最上吉祥。



Gāravo ca nivāto ca santuṭṭhī ca kataññutā

Kālena dhammasavaṇaṃ etaṃ maṅgalamuttamaṃ.

敬重與謙讓,滿足及感恩,時時聞妙法,是最上吉祥。



Khantī ca sovacassatā samaṇānañcadassanaṃ

Kālena dhammasākacchā etaṃ maṅgalamuttamaṃ.

忍辱與柔和,會見諸沙門,時時有法談,是最上吉祥。



Tapo ca brahmacariyañca ariyasaccānadassanaṃ

Nibbāṇasacchikiriyā ca etaṃ maṅgalamuttamaṃ.

修苦與梵行,善觀四聖諦,涅槃之作證,是最上吉祥。



Puṭṭhassa lokadhammehi cittaṃ yassa na kampati

Asokaṃ virajaṃ khemaṃ etaṃ maṅgalamuttamaṃ.

觸諸世間法,其心不動搖,安穩離塵憂,是最上吉祥。



Etādisāni katvāna sabbattha maparājitā

Sabbattha sotthiṃ gacchanti taṃ tesaṃ maṅgalamuttamanti.

如斯諸行已,一切處不敗,人人得福利,是最上吉祥。」



Maṅgalasuttaṃ.


-- 净二 整理 --


302 次查看0 則留言

相關文章

查看全部

13. 弥勒奥义书 | Maitryupaniṣat

弥勒奥义书 第 一 章 确实,梵祭是古人安置祭火。因此,祭祀者安置这些火,应该沉思自我。这样,祭祀便圆满无缺。那么,应该沉思的那个是谁呢?它名为气息。关于它,有这个故事。(1) 有个国王,名为巨车。他让儿子继承王位后,想到这个身体无常,心生离欲,进入森林。他在那里实施严酷的苦行,伫立着,高举双臂,凝视太阳。在满一千天之时,来了一位牟尼,如无烟之火,又如燃烧的光焰。他是尊者夏迦耶尼耶,通晓自我。他对

12. 橋尸多基奥义书 | Kauṣītākyupaniṣat

橋尸多基奥义书 第 一 章 吉多罗·甘吉亚耶尼准备祭祀,选择阿卢尼为祭司。而阿卢尼吩咐儿子希婆多盖杜说:“你去主持祭祀吧!” 希婆多盖杜入座后,吉多罗询问他:“乔答摩之子啊,你要将我安置在世界的隐秘之处,或者,有另一条道路,将我安置在那个世界?”他回答说:“我不知道。让我去问老师。” 于是,他回到父亲那里,询问道:“他问我这样的问题,我应该怎样回答?”父亲说:“我也不知道怎样回答。我们只是在祭祀集

11. 白骡奥义书 | Śvetāśvataropaniṣat

白骡奥义书 第 一 章 梵论者们说: 何为原因?何为梵?我们从哪里产生? 我们依靠什么生活?我们安居在哪儿? 众位知梵者啊,我们按照既定的情况, 生活快乐或不快乐,这一切由谁主宰? (1) 时间,自性,必然,偶然,元素, 子宫,原人,均在考虑之列,还有, 它们的结合,但都不是,因为自我存在, 而自我对于苦乐的原因,也不能自主。(2) 注:“自性”指事物的固有性质。“元素”指空、风、火、水和地五大

bottom of page