top of page

小穆昆陀八颂




॥ बालमुकुन्दाष्टकम् ॥

|| bālamukundāṣṭakam ||

小穆昆陀八颂


śrī līlā śuka 作颂


明泽 汉译 2021.09.04 于韩国汉阳大学人才馆

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥१॥ karāravindena padāravindaṃ mukhāravinde viniveśayantam |

vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ manasā smarāmi ||1||

→我以心忆念小穆昆陀,祂躺在榕树叶褓中,用莲花般的小手儿,把莲花般的小脚儿,放进莲花般的小嘴儿里。

→躺在榕树叶褓中,祂用莲花般小手,把莲花足放莲口,心念婴孩穆昆陀。


संहृत्य लोकान् वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् । सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ॥२॥ saṃhṛtya lokān vaṭapatramadhye śayānamādyantavihīnarūpam |

sarveśvaraṃ sarvahitāvatāraṃ bālaṃ mukundaṃ manasā smarāmi ||2||

→我以心忆念小穆昆陀,祂聚合了世界之后,躺在榕树叶儿中间,摆脱了开始与结束的形体,祂是一切之主,祂是一切饶益的化身。

→祂聚世界躺榕叶,一切之主无终始,一切饶益之化身,心念婴孩穆昆陀。


इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् । संतानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ॥३॥ indīvaraśyāmalakomalāṅgaṃ indrādidevārcitapādapadmam |

saṃtānakalpadrumamāśritānāṃ bālaṃ mukundaṃ manasā smarāmi ||3||

→我以心忆念小穆昆陀,祂玄深柔嫩的肢身如蓝莲花,红莲花足为因陀罗及种种天神所敬拜,祂是能依靠的连续不绝的劫波树。

→玄柔身如蓝莲花,红莲足为众神拜,能依不绝劫波树,心念婴孩穆昆陀。

लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् । बिम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥४॥ lambālakaṃ lambitahārayaṣṭiṃ śṛṅgāralīlāṅkitadantapaṅktim |

bimbādharaṃ cāruviśālanetraṃ bālaṃ mukundaṃ manasā smarāmi ||4||

→我以心忆念小穆昆陀,祂长着卷发,戴着花环珍珠项链,成排的牙齿标记着爱娱,频婆果般的嘴唇,眼睛大大的可爱迷人。

→长着卷发戴花环,成排牙齿标爱娱,大眼可爱又迷人,心念婴孩穆昆陀。



शिक्ये निधायाद्य पयोदधीनि बहिर्गतायां व्रजनायिकायाम् । भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि ॥५॥ śikye nidhāyādya payodadhīni bahirgatāyāṃ vrajanāyikāyām |

bhuktvā yatheṣṭaṃ kapaṭena suptaṃ bālaṃ mukundaṃ manasā smarāmi ||5||

→我以心忆念小穆昆陀,当牧女外出后,祂把放置在绳索上可餐的牛奶和凝乳,按照所喜爱的享用后,假装睡着。

→绳索上置香奶酪,牧舍女主外出后,称心享用假入睡,心念婴孩穆昆陀。

कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गे नटनप्रियन्तम् । तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि ॥६॥ kalindajāntasthitakāliyasya phaṇāgraraṅge naṭanapriyantam |

tatpucchahastaṃ śaradinduvaktraṃ bālaṃ mukundaṃ manasā smarāmi ||6||

→我以心忆念小穆昆陀,于迦林陀山发源的(亚穆纳河)中,祂站在迦利耶的蛇冠上,愉快地跳舞,手握大蛇的尾巴,面容就像秋月。

→迦利耶住亚穆纳,手握蛇尾处其冠,面如秋月欢乐舞,心念婴孩穆昆陀。



उलुखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुनमङ्गलीलम् । उत्फुल्लपद्मायतचारुनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥७॥ ulūkhale baddhamudāraśauryaṃ uttuṅgayugmārjunamaṅgalīlam |

utphullapadmāyatacārunetraṃ bālaṃ mukundaṃ manasā smarāmi ||7||

→我以心忆念小穆昆陀,祂腹部绑在臼上,英勇雄健,把高大的两棵阿周那树用身体游戏(拔起),眼睛像盛开的红莲。

→腹绑臼上雄勇健,身戏两高阿周那,眼如盛开红莲花,心念婴孩穆昆陀。


आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् । सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ॥८॥ ālokya māturmukhamādeṇa stanyaṃ pibantaṃ sarasīruhākṣam |

saccinmayaṃ devamanantarūpaṃ bālaṃ mukundaṃ manasā smarāmi ||8||

→我以心忆念小穆昆陀,当祂喝奶的时候深情地看着妈妈的脸,眼睛就像湖面上生长的(莲花),祂是由纯粹思想构成的真理,祂是体相无尽之神。

→吮乳热诚凝母面,眼如湖面之所生,真纯之神形无尽,心念婴孩穆昆陀。


64 次查看0 則留言

相關文章

查看全部
bottom of page