top of page

《梨俱韦陀》神曲选 | 因陀罗赞(一)


因陀罗赞

(Indra)



《梨俱韦陀》第1卷,第80曲,共16颂

这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂

作者:牛最仙人(Gotamo Rāhugaṇa)



巫白慧 译



01.80.01

इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं ।

शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्यं॑ ॥

itthā́ hí sóma ínmáde brahmā́ cakā́ra várdhanam |

śáviṣṭha vajrinnójasā pṛthivyā́ níḥ śaśā áhimárcannánu svarā́jyam ||

强大金刚神杵挥舞者!

如是畅饮已,醉人苏摩酒;

婆罗门祭司,唱毕赞美诗;

运用汝力量,打击魔阿醯;

即从大地上,将之逐出去。

欢呼汝显示,至大之神威。


01.80.02

स त्वा॑मद॒द्वृषा॒ मदः॒ सोमः॑ श्ये॒नाभृ॑तः सु॒तः ।

येना॑ वृ॒त्रं निर॒द्भ्यो ज॒घंथ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्यं॑ ॥

sá tvāmadadvṛ́ṣā mádaḥ sómaḥ śyenā́bhṛtaḥ sutáḥ |

yénā vṛtrám níradbhyó jaghántha vajrinnójasā́rcannánu svarā́jyam ||

金刚神杵挥舞者!

香醇苏摩酒,神鹰自天取,

斟出作供品,令汝狂欢喜;

施展汝神力,空中斩黑魔。

欢呼汝显示,至上之神权。


01.80.06

अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे॑ण श॒तप॑र्वणा ।

मं॒दा॒न इंद्रो॒ अंध॑सः॒ सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्यं॑ ॥

ádhi sā́nau ní jighnate vájreṇa śatáparvaṇā |

mandāná índro ándhasaḥ sákhibhyo gātúmicchatyárcannánu svarā́jyam ||

天帝因陀罗,酒醉喜若狂,

高擎雷电器,百刃金刚杵,

攻击弗栗多,在彼脑门上。

愿供众友好,醍醐甘美食。

欢呼彼显示,至高之神权。


01.80.07

इंद्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्यं॑ ।

यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्यं॑ ॥

índra túbhyamídadrivó'nuttam vajrinvīryám |

yáddha tyám māyínam mṛgám támu tvám māyáyāvadhīrárcannánu svarā́jyam ||

云生因陀罗,金刚神棒主!

天然即具有,无比勇猛威;

妙施摩耶法,杀彼幻变鹿。

欢呼汝显示,至上之神威。


01.80.08

वि ते॒ वज्रा॑सो अस्थिरन्नव॒तिं ना॒व्या॒३॒॑ अनु॑ ।

म॒हत्त॑ इंद्र वी॒र्यं॑ बा॒ह्वोस्ते॒ बलं॑ हि॒तमर्च॒न्ननु॑ स्व॒राज्यं॑ ॥

ví te vájrāso asthirannavatím nāvyā́ ánu |

mahátta indra vīryám bāhvóste bálam hitámárcannánu svarā́jyam ||

因陀罗!

挥动金刚杵,施放雷与电,

遍及众河川,数有九十九。

具大勇猛威,双臂藏力量。

欢呼汝显示,最高之神权。


01.80.09

स॒हस्रं॑ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः ।

श॒तैन॒मन्व॑नोनवु॒रिंद्रा॑य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्यं॑ ॥

sahásram sākámarcata pári ṣṭobhata viṃśatíḥ |

śatáinamánvanonavuríndrāya bráhmódyatamárcannánu svarā́jyam ||

千人齐集合,向他致敬礼,

祭司二十名,朗诵祈神诗,

复有百仙人,再三唱赞歌。

为供因陀罗,祭品俱备已。

欢呼他显示,无上之神权。


01.80.10

इंद्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्त्सह॑सा॒ सहः॑ ।

म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्यं॑ ॥

índro vṛtrásya táviṣīm nírahantsáhasā sáhaḥ |

maháttádasya páuṃsyam vṛtrám jaghanvā́m̐ asṛjadárcannánu svarā́jyam ||

天帝因陀罗,施展神力量,

制服弗栗多,彼之魔力量。

正是因陀罗,有此大胆量,

斩除该黑魔,雨水得释放。

欢呼他显示,最神圣力量。


01.80.12

न वेप॑सा॒ न त॑न्य॒तेंद्रं॑ वृ॒त्रो वि बी॑भयत् ।

अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्यं॑ ॥

ná vépasā ná tanyaténdram vṛtró ví bībhayat |

abhyénam vájra āyasáḥ sahásrabhṛṣṭirāyatā́rcannánu svarā́jyam ||

黑魔耍伎俩,震撼加狂吼,

但俱吓不倒,神王因陀罗。

金刚雷电杵,铁制镶千刃,

神速发射出,击中此恶魔。

欢呼他显示,至圣之威望。


01.80.15

न॒हि नु याद॑धी॒मसींद्रं॒ को वी॒र्या॑ प॒रः ।

तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्यं॑ ॥

nahí nú yā́dadhīmásī́ndram kó vīryā́ paráḥ |

tásminnṛmṇámutá krátum devā́ ójāṃsi sám dadhurárcannánu svarā́jyam ||

神王因陀罗,遍入一切者;

吾人实不知,在此世间上,

有谁能胜过,彼巨大力量?

此缘诸天众,集中他身上;

财富与祭品,及所有力量。

欢呼他显示,神威乃无上。


01.80.16

यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ् धिय॒मत्न॑त ।

तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेंद्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्यं॑ ॥

yā́mátharvā mánuṣpitā́ dadhyáṅ dhíyamátnata |

tásminbráhmāṇi pūrváthéndra ukthā́ sámagmatā́rcannánu svarā́jyam ||

阿闼婆梵仙,或人祖摩奴,

或达驮廷支,俱按古规矩,

举行祭天礼;供品及颂歌,

集中齐献给,神王因陀罗。

欢呼彼展示,超级神力量。


 
梵本来源:https://theveda.org.in/rigveda/01/080
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
112 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞

密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा

《梨俱韦陀》神曲选 | 毗湿奴赞

毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒

《梨俱韦陀》神曲选 | 藕生神赞

藕生神赞 (Aśvins,阿须云、双马童、主马双子神) 《梨俱韦陀》第7卷,第71曲,共6颂 作者:最富仙人(Vasiṣṭha) 巫白慧 译 07.71.01 अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पंथां॑ । अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु

bottom of page