top of page

《梨俱韦陀》神曲选 | 婆楼那赞


婆楼那赞

(Varuṇa,包拥神赞)



《梨俱韦陀》第7卷,第86曲,共8颂

作者:最富仙人(Vasiṣṭha)



巫白慧 译



07.86.01


धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तंभ॒ रोद॑सी चिदु॒र्वी ।

प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हंतं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥

dhī́rā tvásya mahinā́ janū́ṃṣi ví yástastámbha ródasī cidurvī́ ǀ

prá nā́kamṛṣvám nunude bṛhántam dvitā́ nákṣatram papráthacca bhū́ma ||

依彼大威德,众生获知觉,

亦缘彼主持,宇宙分乾坤;

穹苍广无际,繁星耀其间;

二者及大地,但因彼展开。


07.86.02

उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्वं१॒॑तर्वरु॑णे भुवानि ।

किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्यं॑ ॥

utá sváyā tanvā́ sám vade tátkadā́ nvántárváruṇe bhuvāni ǀ

kím me havyámáhṛṇāno juṣeta kadā́ mṛḷīkám sumánā abhí khyam ||

且我乃如此,对自己说言:

我将于何时,融入婆楼那?

如何我祭品,始获彼欣赏?

何时我快乐,感受彼慈祥?


07.86.03

पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छं॑ ।

स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥

pṛcché tádéno varuṇa didṛ́kṣū́po emi cikitúṣo vipṛ́ccham ǀ

samānámínme kaváyaścidāhurayám ha túbhyam váruṇo hṛṇīte ||

婆楼那!

请问该过失,我欲知其详。

往谒众智仙,恳赐我启示;

智仙告诉我,竟乃同一事:

“是此婆楼那,因汝而恼怒。”


07.86.04

किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यं ।

प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑यां ॥

kímā́ga āsa varuṇa jyéṣṭham yátstotā́ram jíghāṃsasi sákhāyam ǀ

prá tánme voco dūḷabha svadhāvó'va tvānenā́ námasā turá iyām ||

请问婆楼那,何罪为最大?

礼赞者朋友,汝欲诛之乎?

伏祈对我说:

神明具自力,绝难被蒙骗!

我清白无过,渴望敬礼汝!


07.86.05

अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ ।

अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठं ॥

áva drugdhā́ni pítryā sṛjā nó'va yā́ vayám cakṛmā́ tanū́bhiḥ ǀ

áva rājanpaśutṛ́pam ná tāyúm sṛjā́ vatsám ná dā́mno vásiṣṭham ||

伏祈汝赦免:父辈之罪业,

及我等自身,所犯诸过失。

国王请释放,最富大仙人;

如劫畜盗贼,如脱绳小犊。


07.86.06

न स स्वो दक्षो॑ वरुण॒ ध्रुतिः॒ सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः ।

अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥

ná sá svó dákṣo varuṇa dhrútiḥ sā́ súrā manyúrvibhī́dako ácittiḥ ǀ

ásti jyā́yānkánīyasa upāré svápnaścanédánṛtasya prayotā́ ||

此非我本意,而是有诱惑,

酒浆与恼怒,骰子及非心;

复有老一辈,误导年轻人。

即使是睡梦,矫枉亦徒然。


07.86.07

अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः ।

अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥

áram dāsó ná mīḷhúṣe karāṇyahám devā́ya bhū́rṇayé'nāgāḥ ǀ

ácetayadacíto devó aryó gṛ́tsam rāyé kavítaro junāti ||

我清白无罪,愿如一奴隶,

诚心来服侍,慈爱盛怒尊。

至上提婆天,让无知者变为有知;

更大睿智仙,让机敏者迅获财富。


07.86.08

अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु ।

शं नः॒ क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

ayám sú túbhyam varuṇa svadhāvo hṛdí stóma úpaśritaścidastu ǀ

śám naḥ kṣéme śámu yóge no astu yūyám pāta svastíbhiḥ sádā naḥ ||

婆楼那!

依自威力者,愿此颂神赞,

完美复动听,印在汝心上。

让我等获得财富!

让我等善用财富!

求汝赐福祉,长久护吾人。


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
107 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 因陀罗赞(一)

因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞

密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा

《梨俱韦陀》神曲选 | 毗湿奴赞

毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒

bottom of page