top of page

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞


密多罗-婆楼那二神赞

(Mitrā-Varuṇā)


《梨俱韦陀》第7卷,第61曲,共7个颂

作者:最富仙人(Vasistha)



巫白慧 译



07.61.01

उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् ।

अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥

údvām cákṣurvaruṇa suprátīkam deváyoreti sū́ryastatanvā́n ǀ abhí yó víśvā bhúvanāni cáṣṭe sá manyúm mártyeṣvā́ ciketa ǀǀ

(密多罗-)婆楼那!

汝二神眼睛,美丽而明亮;

此即苏利耶,升起施光照。

婆楼那叨念,三有众生界;

于诸凡夫中,细察其心怀。


07.61.02

प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा॑नि दीर्घ॒श्रुदि॑यर्ति । यस्य॒ ब्रह्मा॑णि सुक्रतू॒ अवा॑थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे॑ ॥

prá vām sá mitrāvaruṇāvṛtā́vā vípro mánmāni dīrghaśrúdiyarti ǀ yásya bráhmāṇi sukratū ávātha ā́ yátkrátvā ná śarádaḥ pṛṇáithe ǀǀ

密多罗、婆楼那!

虔诚此祭司,盛誉闻远方;

归敬汝二神,送来赞美诗。

愿二睿智神,喜欢彼祈祷;

使之长智慧,度满许多秋。


07.61.03

प्रोरोर्मि॑त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ॑ह॒तः सु॑दानू । स्पशो॑ दधाथे॒ ओष॑धीषु वि॒क्ष्वृध॑ग्य॒तो अनि॑मिषं॒ रक्ष॑माणा ॥

prórórmitrāvaruṇā pṛthivyā́ḥ prá divá ṛṣvā́dbṛhatáḥ sudānū ǀ spáśo dadhāthe óṣadhīṣu vikṣvṛ́dhagyató ánimiṣam rákṣamāṇā ǀǀ

密多罗-婆楼那,

从广袤大地,从绝顶穹苍,

慷慨善智神,派遣众密使,

分头去侦察,林野及住区;

汝目不转睛,注意以保护。


07.61.04

शंसा॑ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा । अय॒न्मासा॒ अय॑ज्वनाम॒वीराः॒ प्र य॒ज्ञम॑न्मा वृ॒जनं॑ तिराते ॥

śáṃsā mitrásya váruṇasya dhā́ma śúṣmo ródasī badbadhe mahitvā́ ǀ áyanmā́sā áyajvanāmavī́rāḥ prá yajñámanmā vṛjánam tirāte ǀǀ

我歌颂密多罗-婆楼那之法令;

二神威力大,划分天地界。

屡月不祭祀,虚度无子息;

心系祭祀者,繁衍其后代。


07.61.05

अमू॑रा॒ विश्वा॑ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षं । द्रुहः॑ सचंते॒ अनृ॑ता॒ जना॑नां॒ न वां॑ नि॒ण्यान्य॒चिते॑ अभूवन् ॥

ámūrā víśvā vṛṣaṇāvimā́ vām ná yā́su citrám dádṛśe ná yakṣám ǀ drúhaḥ sacante ánṛtā jánānām ná vām niṇyā́nyacíte abhūvan ǀǀ

强大睿智者!

所有赞美诗,歌颂汝二神;

是中看不见,惊奇与神秘。

仇恨者执著,人间妄伪业;

但无隐秘情,二神所不知。


07.61.06

समु॑ वां य॒ज्ञं म॑हयं॒ नमो॑भिर्हु॒वे वां॑ मित्रावरुणा स॒बाधः॑ । प्र वां॒ मन्मा॑न्यृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ॥

sámu vām yajñám mahayam námobhirhuvé vām mitrāvaruṇā sabā́dhaḥ ǀ prá vām mánmānyṛcáse návāni kṛtā́ni bráhma jujuṣannimā́ni ǀǀ

我如仪行礼,为汝办圣祭;

我诚心召请,友天包拥神。

是此新意念,用以歌颂汝;

献讫祈祷词,愿得神欢喜。


07.61.07

इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

iyám deva puróhitiryuvábhyām yajñéṣu mitrāvaruṇāvakāri ǀ víśvāni durgā́ pipṛtam tiró no yūyám pāta svastíbhiḥ sádā naḥ ǀǀ

神圣诸天众!

为敬汝二神,祭司服务事,

在诸祭典中,如仪已办讫。

密多罗-婆楼那!

伏祈提携我,超越众险阻;

惟愿呵护我,永远享福乐。


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
100 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 因陀罗赞(一)

因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा

《梨俱韦陀》神曲选 | 毗湿奴赞

毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒

《梨俱韦陀》神曲选 | 藕生神赞

藕生神赞 (Aśvins,阿须云、双马童、主马双子神) 《梨俱韦陀》第7卷,第71曲,共6颂 作者:最富仙人(Vasiṣṭha) 巫白慧 译 07.71.01 अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पंथां॑ । अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु

bottom of page