top of page

《梨俱韦陀》神曲选 | 育生神赞


育生神赞

(Pūṣan,补善)



《梨俱韦陀》第6卷,第54曲,共10颂

作者:婆罗多力仙人(Bharadvaja Bārhasptya)



巫白慧 译



06.54.01

सं पू॑षन्वि॒दुषा॑ नय॒ यो अंज॑सानु॒शास॑ति । य ए॒वेदमिति॒ ब्रव॑त् ॥

sám pūṣanvidúṣā naya yó áñjasānuśā́sati ǀ yá evédámíti brávat ||

补善!

请让我等,联系学者,

彼将直接,教导我等;

彼将说出:正是此处。


06.54.02

समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति । इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥

sámu pūṣṇā́ gamemahi yó gṛhā́m̐ abhiśā́sati ǀ imá evéti ca brávat ||

请与补善,一同前往;

彼领我等,来到兽屋,

彼将指出:是此兽屋。


06.54.03

पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते । नो अ॑स्य व्यथते प॒विः ॥

pūṣṇáścakrám ná riṣyati ná kóśó’va padyate ǀ nó asya vyathate pavíḥ ||

补善车轮,不受破坏,

车上水桶,不会坠落,

车之轮辋,不会摇晃。


06.54.04

यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते । प्र॒थ॒मो विं॑दते॒ वसु॑ ॥

yó asmai havíṣā́vidhanná tám pūṣā́pi mṛṣyate ǀ prathamó vindate vásu ||

他以供品,向彼敬礼;

补善不会,将他忘记;

他为第一,得财富者。


06.54.05

पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजं॑ सनोतु नः ॥

pūṣā́ gā́ ánvetu naḥ pūṣā́ rakṣatvárvataḥ ǀ pūṣā́ vā́jam sanotu naḥ ||

惟愿补善,随我牝牛;

惟愿补善,护我马匹;

惟愿补善,为我夺战利品。


06.54.06

पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः । अ॒स्माकं॑ स्तुव॒तामु॒त ॥

pū́ṣannánu prá gā́ ihi yájamānasya sunvatáḥ ǀ asmā́kam stuvatā́mutá ||

补善!

斋主为汝,榨取苏摩;

我等对汝,唱诗赞扬。

请汝去看护,我等之母牛。


06.54.07

माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे । अथारि॑ष्टाभि॒रा ग॑हि ॥

mā́kirneśanmā́kīm riṣanmā́kīm sám śāri kévaṭe ǀ áthā́riṣṭābhirā́ gahi ||

一牛不失,一牛不伤;

无一堕坑,皮损骨折;

如是牛群,安全来归。


06.54.08

शृ॒ण्वंतं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसं । ईशा॑नं रा॒य ई॑महे ॥

śṛṇvántam pūṣáṇam vayámíryamánaṣṭavedasam ǀ ī́śānam rāyá īmahe ||

我等亲近,补善明神:

彼在倾听;保持警觉,

无失财产;复善理财。


06.54.09

पूषं॒तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि ॥

pū́ṣantáva vraté vayám ná riṣyema kádā caná ǀ stotā́rasta ihá smasi ||

补善!

汝发誓愿,利乐有情;

我等藉此,永免伤害。

我等在此,对汝赞扬。


06.54.10

परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णं । पुन॑र्नो न॒ष्टमाज॑तु ॥

pári pūṣā́ parástāddhástam dadhātu dákṣiṇam ǀ púnarno naṣṭámā́jatu ||

惟愿补善,从遥远界,

伸出右手,卫护我等;

祈为我等,驱回所失。


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽
32 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 因陀罗赞(一)

因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞

密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा

《梨俱韦陀》神曲选 | 毗湿奴赞

毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒

bottom of page