top of page

《梨俱韦陀》神曲选 | 金体神赞

金体神赞

(Savitṛ,莎维特利、朝暮神)



《梨俱韦陀》第1卷,第35曲,共11颂

作者:金塔仙人(Vasiṣṭha)



巫白慧 译



01.35.01

ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।

ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥

hváyāmyagním prathamám svastáye hváyāmi mitrā́váruṇāvihā́vase ǀ

hváyāmi rā́trīm jágato nivéśanīm hváyāmi devám savitā́ramūtáye ǀǀ

我为获福祉,首先求火神;

我为得援助,在此求友天-水天。

我求司夜神,让世界安息;

敬祈金体神,赐予我恩惠。


01.35.02

आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।

हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥

ā́ kṛṣṇéna rájasā vártamāno niveśáyannamṛ́tam mártyam ca ǀ

hiraṇyáyena savitā́ ráthenā́ devó yāti bhúvanāni páśyan ǀǀ

莎维特利神,乘其金色车,

驾驶且穿行,阴沉黑空间;

降临来观察,诸有众生界,

死与不死者,俱令得安息。


01.35.03

याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्यां ।

आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥

yā́ti deváḥ pravátā yā́tyudvátā yā́ti śubhrā́bhyām yajató háribhyām ǀ

ā́ devó yāti savitā́ parāvátó'pa víśvā duritā́ bā́dhamānaḥ ǀǀ

提婆踩下道,彼从上道走;

尊者逍遥行,乘其二神骏。

莎维特利神,驾临自远道;

为扫除一切,难除诸障碍。


01.35.04

अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हंतं॑ ।

आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥

abhī́vṛtam kṛ́śanairviśvárūpam híraṇyaśamyam yajató bṛhántam ǀ

ā́sthādrátham savitā́ citrábhānuḥ kṛṣṇā́ rájāṃsi táviṣīm dádhānaḥ ǀǀ

可敬金体神,圣光遍照耀,

披起黑夜空,拥有诸威力;

登上最高大,宇宙型神舆,

珍珠所庄严,复饰以金针。


01.35.05

वि जनां॑छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वहं॑तः ।

शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥

ví jánāñchyāvā́ḥ śitipā́do akhyanrátham híraṇyapra-ugam váhantaḥ ǀ

śáśvadvíśaḥ savitúrdáivyasyopásthe víśvā bhúvanāni tasthuḥ ǀǀ

彼之二骐骥,微黑足白色,

拽动五彩车,插上金旗杆;

巡视人世间,诸有众生界,

永恒安住在,金体神怀里。


01.35.06

ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।

आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥

tisró dyā́vaḥ savitúrdvā́ upásthām̐ ékā yamásya bhúvane virāṣā́ṭ ǀ

āṇím ná ráthyamamṛ́tā́dhi tasthurihá bravītu yá u táccíketat ǀǀ

金体神怀抱,三层天之二;

一层摭拾人,在阎摩王国。

如车轴两端,不死居其中。

愿明斯理者,于此间宣说。


01.35.07

वि सु॑प॒र्णो अं॒तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।

क्वे॒३॒॑दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥

ví suparṇó antárikṣāṇyakhyadgabhīrávepā ásuraḥ sunītháḥ ǀ

kvédā́nīm sū́ryaḥ káściketa katamā́m dyā́m raśmírasyā́ tatāna ǀǀ

神鸟展美翅,环视中天界;

阿修罗善导,感应尤深化。

太阳今何在?谁复得知之?

苏利耶光照,照到何天界?


01.35.08

अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिंधू॑न् ।

हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥

aṣṭáu vyákhyatkakúbhaḥ pṛthivyā́strī́ dhánva yójanā saptá síndhūn ǀ

hiraṇyākṣáḥ savitā́ devá ā́gāddádhadrátnā dāśúṣe vā́ryāṇi ǀǀ

大地八山峰,七河三荒原,

以及众星座,彼俱视察已。

莎维特利神,金眼者驾到,

赐予其信众,所求诸财宝。


01.35.09

हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अं॒तरी॑यते ।

अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥

híraṇyapāṇiḥ savitā́ vícarṣaṇirubhé dyā́vāpṛthivī́ antárīyate ǀ

ápā́mīvām bā́dhate véti sū́ryamabhí kṛṣṇéna rájasā dyā́mṛṇoti ǀǀ

莎维特利神,活跃金手者,

巡行天与地,介于二界中,

祛除诸病疫,引导苏利耶;

穿越黑气层,直上天碧落。


01.35.10

हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।

अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥

híraṇyahasto ásuraḥ sunītháḥ sumṛḷīkáḥ svávām̐ yātvarvā́ṅ ǀ

apasédhanrakṣáso yātudhā́nānásthāddeváḥ pratidoṣám gṛṇānáḥ ǀǀ

金手阿修罗,神明善指引,

仁慈复慷慨,光临至此间;

赶走罗刹鬼,降伏妖魔怪;

被赞颂之神,朝暮色升起。


01.35.11

ये ते॒ पंथाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ता अं॒तरि॑क्षे ।

तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥

yé te pánthāḥ savitaḥ pūrvyā́so'reṇávaḥ súkṛtā antárikṣe ǀ

tébhirno adyá pathíbhiḥ sugébhī rákṣā ca no ádhi ca brūhi deva ǀǀ

莎维特利神!

汝之古道路,位处中天界,

修筑最完善,洁净无尘垢。

金体提婆天!

今日恳求汝,沿斯易行路,

驾临赐我等,保护与庇护。


 
梵本来源:https://www.aurobindo.ru/workings/matherials/rigveda/01/01-160.htm
汉译来源:巫白慧 译解,《梨俱吠陀》神选曲,北京 商务印书馆,2010年9月第一版,2017年6月北京第3次印刷。
梵汉对照:明泽

37 次查看0 則留言

相關文章

查看全部

《梨俱韦陀》神曲选 | 因陀罗赞(一)

因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा

《梨俱韦陀》神曲选 | 密多罗-婆楼那二神赞

密多罗-婆楼那二神赞 (Mitrā-Varuṇā) 《梨俱韦陀》第7卷,第61曲,共7个颂 作者:最富仙人(Vasistha) 巫白慧 译 07.61.01 उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा

《梨俱韦陀》神曲选 | 毗湿奴赞

毗湿奴赞 (Viṣṇu,遍入天) 《梨俱韦陀》第1卷,第154曲,共6个颂 作者:长阁仙人(Dīrghatamā Aucathya 巫白慧 译 01.154.01 विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒

bottom of page