top of page

清晨忆念颂 | Prātaḥsmaraṇastotram



॥ प्रातःस्मरणस्तोत्रम् ॥

|| prātaḥsmaraṇastotram ||

清晨忆念颂



Ādi Śaṅkarācārya

阿迪·商羯罗·阿阇黎



प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं

सच्चित्सुखं परमहंसगतिं तुरीयम् ।

यत्स्वप्नजागरसुषुप्तमवैति नित्यं

तद्ब्रह्म निष्कलमहं न च भूतसंघः ॥१॥

prātaḥ smarāmi hṛdi saṃsphuradātmatattvaṃ

saccitsukhaṃ paramahaṃsagatiṃ turīyam |

yatsvapnajāgarasuṣuptamavaiti nityaṃ

tadbrahma niṣkalamahaṃ na ca bhūtasaṃghaḥ ||1||

晨念心耀我真性,有觉乐四至灵归;

恒知梦醒及熟睡,吾梵无分非大集。

清晨,我忆念心中闪耀的自我真实本性、绝对的存在、知觉、福乐、最高灵魂归趣、第四状态;祂永远了知梦、醒和熟睡,我是那不可分的梵,而非元素的集合。



प्रातर्भजामि मनसां वचसामगम्यं

वाचो विभान्ति निखिला यदनुग्रहेण ।

यन्नेतिनेतिवचनैर्निगमा अवोचंस्-

तं देवदेवमजमच्युतमाहुरग्र्यम् ॥२॥

prātarbhajāmi manasāṃ vacasāmagamyaṃ

vāco vibhānti nikhilā yadanugraheṇa |

yannetinetivacanairnigamā avocaṃs-

taṃ devadevamajamacyutamāhuragryam ||2||

晨敬意语难及者,全言依其恩典耀;

非此非彼圣典言,神中至神不生灭。

清晨,我敬拜思想和言语难触及者,所有的言语凭借祂的恩典而发光;圣典章句用“非这样,非那样”的话语描述祂,说祂是神中之神、不生者、不朽者、至高者。



प्रातर्नमामि तमसः परमर्कवर्णं

पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।

यस्मिन्निदं जगदशेषमशेषमूर्तौ

रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥

prātarnamāmi tamasaḥ paramarkavarṇaṃ

pūrṇaṃ sanātanapadaṃ puruṣottamākhyam |

yasminnidaṃ jagadaśeṣamaśeṣamūrtau

rajjvāṃ bhujaṅgama iva pratibhāsitaṃ vai ||3||

晨礼胜暗阳光色,圆满永恒至高我;

全宇在其体相中,就如蛇幻在绳索。

清晨,我礼敬超越黑暗的阳光、圆满者、永恒者、名为至高神我者;这整个宇宙在祂无尽的形体里,就像蛇幻现在绳索上。



श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।

प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥

ślokatrayamidaṃ puṇyaṃ lokatrayavibhūṣaṇam |

prātaḥ kāle paṭhedyastu sa gacchetparamaṃ padam ||

圣洁纯净三偈颂,三界庄严美光辉;

谁若清晨吟诵读,彼将至达妙高位。

这圣洁的三个偈颂是三界的庄严,谁若在清晨时诵读,他将会达至最高的位置。


 

2021.12.14 明泽 译于韩国汉阳大学 人才馆

120 次查看0 則留言
bottom of page